ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

     Idāni adinnaṃ theyyasaṅkhātaṃ ādiyeyyātiādīnaṃ atthadassanatthaṃ
adinnaṃ nāmātiādimāha. Tattha adinnanti dantapoṇasikkhāpade
attano santakampi apaṭiggahitakaṃ kappiyaṃ anajjhoharaṇīyaṃ vuccati.
Idha pana yaṅkiñci parapariggahitaṃ sassāmikaṃ bhaṇḍaṃ. Tadetaṃ tehi
sāmikehi kāyena vā vācāya vā na dinnanti adinnaṃ. Attano
hatthato vā yathāṭhitaṭṭhānato vā na nissaṭṭhanti anissaṭṭhaṃ.
Yathāṭhāne ṭhitampi anapekkhatāya na pariccattanti apariccattaṃ.
Ārakkhasaṃvidhānena rakkhitattā rakkhitaṃ. Mañjusādīsu pakkhipitvā
gopitattā gopitaṃ. Mama idanti taṇhāmamattena mamāyitattā
mamāyitaṃ. Tāhi apariccāgarakkhaṇagopanādīhi tehi bhaṇḍasāmikehi
parehi pariggahitanti parapariggahitaṃ. Etaṃ adinnaṃ nāma.
Theyyasaṅkhātanti ettha thenoti coro. Thenassa bhāvo theyyaṃ.
Avaharaṇacittassetaṃ adhivacanaṃ. Saṅkhā saṅkhātanti atthato ekaṃ.
Koṭṭhāsassetaṃ adhivacanaṃ saññānidānā hi papañcasaṅkhātiādīsu
viya. Theyyañca taṃ saṅkhātañcāti theyyasaṅkhātaṃ. Theyyacittasaṅkhāto
eko cittakoṭṭhāsoti attho. Karaṇatthe cetaṃ paccattavacanaṃ.

--------------------------------------------------------------------------------------------- page363.

Tasmā theyyasaṅkhātenāti atthato daṭṭhabbaṃ. Yo ca theyyasaṅkhātena ādiyati so yasmā theyyacitto hoti tasmā byañjanaṃ anādayitvā atthameva dassetuṃ theyyacitto avaharaṇacittoti evamassa padabhājanīyaṃ vuttanti veditabbaṃ. Ādiyeyya .pe. Saṅketaṃ vītināmeyyāti ettha pana paṭhamapadaṃ abhiyogavasena vuttaṃ dutiyapadaṃ aññesaṃ bhaṇḍaṃ harantassa gacchato vasena tatiyapadaṃ upanikkhittabhaṇḍavasena catutthaṃ saviññāṇakavasena pañcamaṃ thale nikkhittādivasena chaṭṭhaṃ parikappavasena vā suṅkaghāṭavasena vā vuttanti veditabbaṃ. Yojanā panettha ekabhaṇḍavasenapi nānābhaṇḍavasenapi hoti. Ekabhaṇḍavasena ca saviññāṇakeneva labbhati. Nānābhaṇḍavasena saviññāṇakāviññāṇakamissakena. Tattha nānābhaṇḍavasena tāva evaṃ veditabbā. Ādiyeyyāti ārāmaṃ abhiyuñjati āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti āpatti thullaccayassa. Sāmiko na mayhaṃ bhavissatīti dhuraṃ nikkhipati āpatti pārājikassa. Hareyyāti aññassa bhaṇḍaṃ haranto sīse bhāraṃ theyyacitto āmasati āpatti dukkaṭassa. Phandāpeti āpatti thullaccayassa. Khandhaṃ oropeti āpatti pārājikassa. Avahareyyāti upanikkhittaṃ bhaṇḍaṃ dehi me bhaṇḍanti vuccamāno nāhaṃ gaṇhāmīti bhaṇati āpatti dukkaṭassa. Sāmikassa vimatiṃ uppādeti āpatti thullaccayassa. Sāmiko na mayhaṃ dassatīti dhuraṃ nikkhipati āpatti pārājikassa.

--------------------------------------------------------------------------------------------- page364.

Iriyāpathaṃ vikopeyyāti sahabhaṇḍahārakaṃ nessāmīti paṭhamaṃ pādaṃ saṅkāmeti āpatti thullaccayassa dutiyaṃ pādaṃ saṅkāmeti āpatti pārājikassa. Ṭhānā cāveyyāti thalaṭṭhaṃ bhaṇḍaṃ theyyacitto āmasati āpatti dukkaṭassa. Phandāpeti āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa. Saṅketaṃ vītināmeyyāti parikappitaṭṭhānaṃ paṭhamaṃ pādaṃ atikkāmeti āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmeti āpatti pārājikassa. Athavā paṭhamaṃ pādaṃ suṅkaghāṭaṃ atikkāmeti āpatti thullaccayassa. Dutiyaṃ pādaṃ atikkāmeti āpatti pārājikassāti. Ayamettha nānābhaṇḍavasena yojanā. Ekabhaṇḍavasena pana sassāmikaṃ dāsaṃ vā tiracchānaṃ vā yathāvuttena abhiyogādinā nayena ādiyati vā harati vā avaharati vā iriyāpathaṃ vā vikopeti ṭhānā vā cāveti paricchedaṃ vā atikkāmeti. Ayamettha ekabhaṇḍavasena yojanā. Apica imāni vaṇṇayantena pañca pañcake samodhānetvā pañcavīsati avahārā dassetabbā. Evaṃ vaṇṇayatā hi idaṃ adinnādānapārājikaṃ suvaṇṇitaṃ hoti. Imasmiṃ ca ṭhāne sabbaaṭṭhakathā ākulā lulitā dūviññeyyavinicchayā. Tathā hi sabbaaṭṭhakathāsu yāni tāni pāliyaṃ pañcahākārehi adinnaṃ ādiyantassa āpatti pārājikassa parapariggahitañca hotītiādinā nayena avahāraṅgāni vuttāni tānipi gahetvā katthaci ekaṃ pañcakaṃ dassitaṃ. Katthaci chahākārehīti āgatehi saddhiṃ dve pañcakāni dassitāni. Etāni ca

--------------------------------------------------------------------------------------------- page365.

Pañcakāni na honti. Yattha hi ekekena padena avahāro sijjhati taṃ pañcakannāma vuccati. Ettha pana sabbehipi padehi ekoyeva avahāro. Yāni ca tattha labbhamānāniyeva pañcakāni dassitāni tesampi na sabbesaṃ attho pakāsito. Evamimasmiṃ ṭhāne sabbaaṭṭhakathā ākulā lulitā dūviññeyyavinicchayā. Tasmā pañca pañcake samodhānetvā dassiyamānā ime pañcavīsati avahārā sādhukaṃ sallakkhetabbā. Pañca pañcakāni nāma nānābhaṇḍapañcakaṃ ekabhaṇḍapañcakaṃ sāhatthikapañcakaṃ pubbappayogapañcakaṃ theyyāvahārapañcakanti. Tattha nānābhaṇḍapañcakañca ekabhaṇḍapañcakañca ādiyeyya hareyya avahareyya iriyāpathaṃ vikopeyya ṭhānā cāveyyāti imesaṃ padānaṃ vasena labbhanti. Tāni pubbe yojetvā dassitanayeneva veditabbāni. Yaṃ panetaṃ saṅketaṃ vītināmeyyāti chaṭṭhaṃ padaṃ taṃ parikappāvahārassa ca nissaggiyāvahārassa ca sādhāraṇaṃ. Tasmā taṃ tatiyapañcamesu pañcakesu labbhamānapadavasena yojetabbaṃ. Vuttaṃ nānābhaṇḍapañcakañca ekabhaṇḍapañcakañca. Katamaṃ sāhatthikapañcakaṃ. Pañca avahārā sāhatthiko āṇattiko nissaggiyo atthasādhako dhuranikkhepoti. Tattha sāhatthiko nāma parassa bhaṇḍaṃ sahatthā avaharati. Āṇattiko nāma asukassa bhaṇḍaṃ avaharāti aññaṃ āṇāpeti. Nissaggiyo nāma antosuṅkaghāṭe ṭhito bahisuṅkaghātaṃ pāteti āpatti pārājikassāti iminā saddhiṃ saṅketaṃ

--------------------------------------------------------------------------------------------- page366.

Vītināmeyyāti idaṃ padayojanaṃ labhati. Atthasādhako nāma asukaṃ bhaṇḍaṃ yadā sakkosi tadā avaharāti āṇāpeti. Tattha sace paro anantarāyiko hutvā taṃ avaharati āṇāpako āṇattikkhaṇeyeva pārājiko hoti. Avahārako pana avahaṭakāle. Ayaṃ atthasādhako. Dhuranikkhepo pana upanikkhittabhaṇḍavasena veditabboti. Idaṃ sāhatthikapañcakaṃ. Katamaṃ pubbappayogapañcakaṃ. Aparepi pañca avahārā pubbappayogo sahappayogo saṃvidhāvahāro saṅketakammaṃ nimittakammanti. Tattha āṇattivasena pubbappayogo veditabbo. Ṭhānā cāvanavasena sahappayogo. Itare pana tayo pāliyaṃ āgatanayeneva veditabbāti. Idaṃ pubbappayogapañcakaṃ. Katamaṃ theyyāvahārapañcakaṃ. Aparepi pañca avahārā theyyāvahāro pasayhāvahāro parikappāvahāro paṭicchannāvahāro kusāvahāroti. Te pañcapi aññataro bhikkhu saṅghassa cīvare bhājiyamāne theyyacitto kusaṃ saṅkāmetvā cīvaraṃ aggahesīti ekasmiṃ kusasaṅkamanavatthusmiṃ vaṇṇayissāma. Idaṃ theyyāvahārapañcakaṃ. Evamimāni pañcakāni samodhānetvā ime pañcavīsati avahārā veditabbā. Imesu ca pana pañcasu pañcakesu kusalena vinayadharena otiṇṇavatthuṃ sahasā avinicchinitvāva pañca ṭhānāni oloketabbāni yāni sandhāya porāṇā āhu vatthuṃ kālañca desañca agghaṃ paribhogapañcamaṃ tulayitvā pañca ṭhānāni dhāreyyatthaṃ vicakkhaṇoti.

--------------------------------------------------------------------------------------------- page367.

Tattha vatthunti bhaṇḍaṃ. Avahārakena hi mayā idaṃ nāma avahaṭanti vuttepi āpattiṃ anāropetvāva taṃ bhaṇḍaṃ sassāmikaṃ vā assāmikaṃ vā upaparikkhitabbaṃ. Sassāmikepi sāmikānaṃ sālayabhāvo vā nirālayabhāvo vā upaparikkhitabbo. Sace tesaṃ sālayakāle avahaṭaṃ bhaṇḍaṃ agghāpetvā āpatti kāretabbā. Sace nirālayakāle na pārājikena kāretabbo. Bhaṇḍasāmikesu pana bhaṇḍaṃ āharāpentesu bhaṇḍaṃ dātabbaṃ. Ayamettha sāmīci. Imassa pana atthassa dīpanatthamidaṃ vatthu. Bhātiyarājakāle kira mahācetiyapūjāya dakkhiṇadisato eko bhikkhu sattahatthaṃ paṇḍukāsāvaṃ aṃse karitvā cetiyaṅgaṇaṃ pāvisi. Taṃkhaṇameva rājāpi cetiyavandanatthaṃ āgato. Tato ussāraṇāya vattamānāya mahājanasammado ahosi. Athakho so bhikkhu mahājanasammadapīḷito aṃsato patantaṃ kāsāvaṃ adisvāva nikkhanto. Nikkhamitvā ca kāsāvaṃ apassanto ko īdise janasammade kāsāvaṃ labhati na dāni taṃ mayhanti dhuranikkhepaṃ katvā gato. Athañño bhikkhu pacchā āgacchanto taṃ kāsāvaṃ disvā theyyacittena gahetvā puna vipaṭisārī hutvā assamaṇo dānimhi vibbhamissāmīti citte uppanne vinayadhare pucchitvā jānissāmīti cintesi. Tena ca samayena cūḷasumanatthero nāma sabbapariyattidharo vinayācariyapāmokkho mahāvihāre paṭivasati. So bhikkhu theraṃ upasaṅkamitvā vanditvā okāsaṃ kāretvā attano kukkuccaṃ pucchi. Thero tena bhaṭṭhe

--------------------------------------------------------------------------------------------- page368.

Janakāye pacchā āgantvā gahitabhāvaṃ ñatvā atthi dāni ettha okāsoti cintetvā āha sace kāsāvassāmikaṃ bhikkhuṃ āneyyāsi sakkā bhaveyya tava patiṭṭhā kātunti. Kathāhaṃ bhante taṃ dakkhissāmīti. Tahiṃ tahiṃ gantvā olokehīti. So pañcapi mahāvihāre oloketvā neva addakkhi. Tato naṃ thero pucchi katarāya disāya bahū bhikkhū āgacchantīti. Dakkhiṇāya disāya bhanteti. Tenahi kāsāvaṃ dīghato ca tiriyañca minitvā ṭhapehi ṭhapetvā dakkhiṇadisāya vihārapaṭipāṭiyā vicinitvā taṃ bhikkhuṃ ānehīti. So tathā katvā taṃ bhikkhuṃ disvā therassa santikaṃ ānesi. Thero pucchi tavedaṃ kāsāvanti. Āma bhanteti. Kuhinte pātitanti. So sabbaṃ ācikkhi. Thero tena kataṃ dhuranikkhepaṃ sutvā itaraṃ pucchi tayā idaṃ kuhiṃ disvā gahitanti. Sopi sabbaṃ ārocesi. Tato naṃ thero āha sace te suddhacittena gahitaṃ abhavissa anāpattiyeva te assa theyyacittena pana gahitattā dukkaṭaṃ āpannosi taṃ dassetvā anāpattiko hohi idañca kāsāvaṃ attano santakaṃ katvā etasseva bhikkhuno dehīti. So bhikkhu amateneva abhisitto paramassāsampatto ahosi. Evaṃ vatthu oloketabbaṃ. Kāloti avahārakālo. Tadeva hi bhaṇḍaṃ kadāci samagghaṃ hoti kadāci mahagghaṃ. Tasmā taṃ bhaṇḍaṃ yasmiṃ kāle avahaṭaṃ tasmiṃyeva kāle yo tassa aggho hoti tena agghena āpatti

--------------------------------------------------------------------------------------------- page369.

Kāretabbā. Evaṃ kālo oloketabbo. Desoti avahāradeso. Taṃ hi bhaṇḍaṃ yasmiṃ dese avahaṭaṃ tasmiṃyeva dese yo tassa aggho hoti tena agghena āpatti kāretabbā. Bhaṇḍaṭṭhānadese hi bhaṇḍaṃ samagghaṃ hoti aññattha mahagghaṃ hoti. Imassāpi ca atthassa dīpanatthamidaṃ vatthu. Antarasamudde kira eko bhikkhu susaṇṭhānaṃ nāḷikeraṃ labhitvā bhamaṃ āropetvā saṅkhathālakasadisaṃ manoramaṃ pānīyathālakaṃ katvā tattheva ṭhapetvā cetiyagiriṃ agamāsi. Athañño bhikkhu antarasamuddaṃ gantvā tasmiṃ vihāre paṭivasanto taṃ thālakaṃ disvā theyyacittena gahetvā cetiyagirimeva āgato. Tassa tattha yāguṃ pivantassa taṃ thālakaṃ disvā thālakassāmiko bhikkhu āha kuto te idaṃ laddhanti. Antarasamuddato me ānītanti. So netaṃ tava santakaṃ theyyāya te gahitanti saṅghamajjhaṃ ākaḍḍhi. Tattha vinicchayaṃ alabhitvā mahāvihāraṃ āgamiṃsu. Tattha bheriṃ paharāpetvā mahācetiyasamīpe sannipātaṃ katvā vinicchayaṃ ārabhiṃsu. Vinayadharattherā avahāraṃ paññāpesuṃ. Tasmiñca sannipāte ābhidhammikagodattatthero nāma vinayakusalo hoti. So evamāha iminā idaṃ thālakaṃ kuhiṃ avahaṭanti. Antarasamudde avahaṭanti. Tatrīdaṃ kiṃ agghatīti. Na kiñci agghati. Tatra hi nāḷikeraṃ bhinditvā miñjaṃ khāditvā kapālaṃ chaḍḍenti dāruatthaṃ pana pharatīti. Imassa bhikkhuno

--------------------------------------------------------------------------------------------- page370.

Ettha hatthakammaṃ kiṃ agghatīti. Māsakaṃ vā ūnamāsakaṃ vāti. Atthi pana katthaci sammāsambuddhena māsake vā ūnamāsake vā pārājikaṃ paññattanti. Evaṃ vutte sādhu sādhu sukathitaṃ suvinicchitanti ekasādhukāro ahosi. Tena ca samayena bhātiyarājāpi cetiyavandanatthaṃ nagarato nikkhanto taṃ saddaṃ sutvā kiṃ idanti pucchitvā sabbaṃ paṭipāṭiyā sutvā nagare bheriñcārāpesi mayi sante bhikkhūnampi bhikkhunīnampi gihīnampi adhikaraṇaṃ ābhidhammikagodattattherena vinicchitaṃ suvinicchitaṃ tassa vinicchaye atiṭṭhamānaṃ rājāṇāya ṭhapemīti. Evaṃ deso oloketabbo. Agghoti bhaṇḍaggho. Navabhaṇḍassa hi yo aggho hoti so pacchā parihāyati. Yathā navadhoto patto aṭṭha vā dasa vā agghati so pacchā chiddo vā āṇigaṇḍikāhato vā appaggho hoti. Tasmā na sabbadā bhaṇḍaṃ pakatiaggheneva kātabbanti. Evaṃ aggho oloketabbo. Paribhogoti bhaṇḍaparibhogo. Paribhogenāpi hi vāsīādibhaṇḍassa aggho parihāyati. Tasmā evaṃ upaparikkhitabbaṃ. Sace koci kassaci pādagghanakaṃ vāsiṃ harati tatra vāsīsāmiko pucchitabbo tayā ayaṃ vāsī kittakena kītāti. Pādena bhanteti. Kiṃ pana te kīṇitvāva ṭhapitā udāhu naṃ valañjesīti. Sace vadati ekadivasaṃ me dantakaṭṭhaṃ vā rajanacchalliṃ vā pattapacanakadāruṃ vā

--------------------------------------------------------------------------------------------- page371.

Chinnā ghaṃsitvā vā nisitāti athassa porāṇo aggho bhaṭṭhoti veditabbo. Yathā ca vāsiyā evaṃ añjaniyā vā añjanīsalākāya vā kuñcikāya vā palāsena vā thusehi vā iṭṭhakacuṇṇena vā ekavāraṃ ghaṃsitvā dhovanamattenāpi aggho bhassati. Tipumaṇḍalassa makaradantacchedenāpi majjanamattenāpi udakasāṭikāya sakiṃ nivāsanapārupanenāpi paribhogasīsena aṃse vā sīse vā ṭhapanamattenāpi taṇḍulādīnaṃ papphoṭanenāpi tato ekaṃ vā dve vā apanayanenāpi antamaso ekaṃ pāsāṇasakkharaṃ uddharitvā chaḍḍitamattenāpi sappitelādīnaṃ bhājanantaraparivattanenāpi antamaso tato makkhikaṃ vā kipīlikaṃ vā uddharitvā chaḍḍitamattenāpi guḷapiṇḍakassa madhurabhāvajānanatthaṃ nakhena vijjhitvā anumattaggahitamattenāpi aggho bhassati. Tasmā yaṅkiñci pādagghanakaṃ vuttanayeneva sāmikehi paribhogena ūnaṃ kataṃ hoti na taṃ avahaṭo bhikkhu pārājikena kāretabbo. Evaṃ paribhogo oloketabbo. Evaṃ imāni tulayitvā pañca ṭhānāni dhāreyyatthaṃ vicakkhaṇo āpattiṃ vā anāpattiṃ vā garukaṃ vā lahukaṃ vā āpattiṃ yathāṭhāne ṭhapeyyāti. Niṭṭhito ādiyeyya .pe. Saṅketaṃ vītināmeyyāti imesaṃ padānaṃ vinicchayo. Idāni yamidaṃ yathārūpe adinnādānetiādīni vibhajantena yathārūpannāmātiādi vuttaṃ tattha yathārūpanti yathājātikaṃ. Taṃ

--------------------------------------------------------------------------------------------- page372.

Pana yasmā pādato paṭṭhāya hoti tasmā pādaṃ vā pādārahaṃ vā atirekapādaṃ vāti āha. Tattha pādena kahāpaṇassa catutthabhāgaṃ akappiyabhaṇḍameva dasseti. Pādārahena pādagghanakaṃ kappiyabhaṇḍaṃ. Atirekapādena ubhayampi. Ettāvatā sabbākārena dutiyapārājikapahonakavatthu dassitaṃ hoti. Pathabyārājāti sakalapaṭhaviyā rājā dīpacakkavattī asokasadiso yo vā panaññopi ekadīpe rājā sīhalarājasadīso. Padesarājāti ekadīpassa padesissaro bimbisārapasenadiādayo viya. Maṇḍalikā nāma ye dīpappadesepi ekamekaṃ maṇḍalaṃ bhuñjanti. Antarabhogikā nāma dvinnaṃ rājūnaṃ antarā katipayagāmassāmikā. Akkhadassāti dhammavinicchanakā. Te dhammasabhāyaṃ nisīditvā aparādhānurūpaṃ corānaṃ hatthapādacchejjādiṃ anusāsanti. Ye pana ṭhānantarappattā amaccā vā rājakumārā vā katāparādhā honti te rañño ārocenti garukaṃ ṭhānaṃ sayaṃ na vinicchinanti. Mahāmattāti ṭhānantarappattā mahāamaccā. Tepi tattha tattha gāme vā nigame vā nisīditvā rājakiccaṃ karonti. Ye vā panāti aññepi ye rājakulanissitā vā sakissariyanissitā vā hutvā chejjabhejjaṃ anusāsanti sabbepi te imasmiṃ atthe rājānoti dasseti. Haneyyunti potheyyuñceva chindeyyuñca. Pabbājeyyunti nīhareyyuṃ. Corosītievamādīni ca vatvā paribhāseyyuṃ. Tenevāha paribhāso esoti. Purimaṃ upādāyāti methunaṃ dhammaṃ paṭisevitvā pārājikaṃ āpattiṃ āpannaṃ

--------------------------------------------------------------------------------------------- page373.

Puggalaṃ upādāya. Sesaṃ pubbe vuttanayattā uttānapadatthattā ca pākaṭamevāti. {93} Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni yantaṃ ādiyeyyātiādīhi chahi padehi saṅkhepato ādānaṃ dassetvā saṅkhepatoyeva pādaṃ vā pādārahaṃ vā atirekapādaṃ vāti ādātabbaṃ bhaṇḍaṃ dassituṃ taṃ yattha yattha ṭhitaṃ yathā yathā ādānaṃ gacchati anāgate pāpabhikkhūnaṃ lesokāsanirundhanatthaṃ tathā tathā vitthārato


             The Pali Atthakatha in Roman Book 1 page 362-373. http://84000.org/tipitaka/atthapali/rm_line.php?B=1&A=7609&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=7609&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=85              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=6283              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1634              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1634              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]