ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                     7. Gaṇakamoggallānasuttavaṇṇanā
      [74] Evamme sutanti gaṇakamoggallānasuttaṃ. Tattha yāva pacchimā
sopānakaḷevarāti yāva paṭhamasopānaphalakā ekadivaseneva sattabhūmiko pāsādo na
sakkā kātuṃ, vatthuṃ sodhetvā thambhussāpanato paṭṭhāya pana yāva cittakammakaraṇā
anupubbakiriyā cettha paññāyatīti dasseti. Yadidaṃ ajjheneti tayopi vedā na
sakkā ekadivaseneva adhiyituṃ, etesaṃ ajjhenepi pana anupubbakiriyāva paññāyatīti
dasseti. Issattheti āvudhavijjāyapi ekadivaseneva vālavedhī nāma na sakkā
kātuṃ, ṭhānasampādanamuṭṭhikaraṇādīhi pana etthāpi anupubbakiriyā paññāyatīti
dasseti. Saṅkhāneti gaṇanāya. Tattha 2- anupubbakiriyaṃ attanāva dassento evaṃ
gaṇāpemātiādimāha. 3-
@Footnote: 1 cha.Ma. imañca pana     2 Ma. attha    3 Sī., Ma. gaṇhāpemātiādimāha

--------------------------------------------------------------------------------------------- page47.

[75] Seyyathāpi brāhmaṇāti idha bhagavā yasmā bāhirasamaye yathā yathā sippaṃ uggaṇhanti, tathā tathā kerāṭikā honti, tasmā attano sāsanaṃ bāhirasamayena anupametvā bhadraassājānīyena upamento seyyathāpītiādimāha. Bhadro hi assājānīyo yasmiṃ kāraṇe damito hoti, taṃ jīvitahetupi nātikkamati. Evameva sāsane sammāpaṭipanno kulaputto sīlavelaṃ nātikkamati. Mukhādhāneti mukhaṭṭhapane. [76] Satisampajaññāya cāti satisampajaññāhi samaṅgibhāvatthāya. Dve hi khīṇāsavā satatavihārī ca nosatatavihārī ca. Tattha satatavihārī yaṅkiñci kammaṃ katvāpi phalasamāpattiṃ samāpajjituṃ sakkoti, nosatatavihārī pana appamattakepi kicce kiccappasuto hutvā phalasamāpattiṃ appetuṃ na sakkoti. Tatridaṃ vatthu:- eko kira khīṇāsavatthero khīṇāsavasāmaṇeraṃ gahetvā araññavāsaṃ gato, tattha mahātherassa senāsanaṃ pattaṃ, sāmaṇerassa na pāpuṇāti, taṃ vitakkento thero ekadivasampi phalasamāpattiṃ appetuṃ nāsakkhi. Sāmaṇero pana temāsaṃ phalasamāpattiratiyā vītināmetvā "sappāyo bhante araññavāso jāto"ti theraṃ pucchi. Thero "na jāto āvuso"ti āha. Iti yo evarūpo khīṇāsavo, so ime dhamme ādito paṭṭhāya āvajjetvāva samāpajjituṃ sakkhissatīti dassento "satisampajaññāya cā"ti āha. [78] Yeme bho gotamāti tathāgate kira kathayanteyeva brāhmaṇassa "ime puggalā na ārādhenti, ime ārādhentī"ti nayo udapādi, taṃ dassento evaṃ vattumāraddho. Paramajjadhammesūti ajjadhammā nāma chasatthāradhammā, tesu gotamavādova paramo uttamoti attho. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya gaṇakamoggallānasuttavaṇṇanā niṭṭhitā ----------------


             The Pali Atthakatha in Roman Book 10 page 46-47. http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=1177&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1177&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=93              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=1571              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=1602              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=1602              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]