ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

                       8. Upakkilesasuttavaṇṇanā
     [236] Evamme sutanti upakkilesasuttaṃ. Tattha etadavocāti neva
bhedādhippāyena na piyakamyatāya, athakhvāssa etadahosi "ime bhikkhū mama vacanaṃ
gahetvāna oramissanti, buddhā ca nāma hitānukampakā, addhā nesaṃ 1- bhagavā
ekaṃ kāraṇaṃ kathessati, taṃ sutvā ete oramissanti, tato tesaṃ phāsuvihāro
bhavissatī"ti. Tasmā etaṃ "idha bhante"tiādivacanamavoca. Mā bhaṇḍanantiādīsu
"akatthā"ti pāṭhasesaṃ gahetvā "mā bhaṇḍanaṃ akatthā"ti  evaṃ attho
daṭṭhabbo. Aññataroti so kira bhikkhu bhagavato atthakāmo, ayaṃ kirassa
adhippāyo "ime bhikkhū kodhābhibhūtā satthu vacanaṃ na gaṇhanti, mā bhagavā
ete ovadanto kilamī"ti, tasmā evamāha.
     Piṇḍāya pāvisīti na kevalaṃ pāvisi, yenapi janena na diṭṭho, so
maṃ passatūtipi adhiṭṭhāsi. Kimatthaṃ adhiṭṭhāsīti? tesaṃ bhikkhūnaṃ damanatthaṃ. Bhagavā
hi tadā piṇḍapātapaṭikkanto "puthusaddo samajano"tiādigāthā bhāsitvā
kosambito bālakaloṇakāragāmaṃ gato. Tato pācīnavaṃsamigadāyaṃ, tato
pālileyyakavanasaṇḍaṃ gantvā pālileyyakahatthināgena upaṭṭhahiyamāno temāsaṃ vasi.
Nagaravāsinopi "satthā vihāraṃ gato, gacchāma dhammassavanāyā"ti gandhapupphahatthā
vihāraṃ gantvā "kahaṃ bhante satthā"ti pucchiṃsu. Kahaṃ tumhe satthāraṃ dakkhatha,
satthā `ime bhikkhū samagge karissāmī'ti āgato, samagge kātuṃ asakkonto
@Footnote: 1 Ma. aṭṭhānemaṃ

--------------------------------------------------------------------------------------------- page148.

Nikkhamitvā gato"ti. "mayaṃ satampi sahassampi datvā satthāraṃ ānetuṃ na sakkoma, so no ayācito sayameva āgato, mayaṃ ime bhikkhū nissāya satthu sammukhā dhammakathaṃ sotuṃ na labhimhā. Ime satthāraṃ uddissa pabbajitā, tasmimpi sāmaggiṃ karonte samaggā na jātā, kassa 1- vacanaṃ karissanti. Alaṃ na imesaṃ bhikkhā dātabbā"ti sakalanagare daṇḍaṃ ṭhapayiṃsu. Te punadivase sakalanagaraṃ piṇḍāya caritvā kaṭacchumattampi bhikkhaṃ alabhitvā vihāraṃ āgamaṃsu. Upāsakāpi te puna āhaṃsu "yāva satthāraṃ na khamāpetha, tāva vo idameva 2- daṇḍakamman"ti. Te "satthāraṃ khamāpessāmā"ti bhagavati sāvatthiyaṃ anuppatte tattha agamaṃsu. Satthā tesaṃ aṭṭhārasa bhedakaravatthūni desesīti ayametthapāḷimuttakakathā. [237] Idāni puthusaddotiādigāthāsu puthu mahāsaddo assāti puthusaddo. Samajanoti samāno ekasadiso jano, sabbovāyaṃ bhaṇḍanakārakajano samantato saddaniccharaṇena puthusaddo ceva sadiso cāti vuttaṃ hoti. Na bālo koci maññathāti tatra koci ekopi ahaṃ bāloti na maññati, sabbepi paṇḍitamāninoyeva. Nāññaṃ bhiyyo amaññarunti koci ekopi ahaṃ bāloti ca na maññi, bhiyyo ca saṃghasmiṃ bhijjamāne aññampi ekaṃ "mayhaṃ kāraṇā saṃgho bhijjatī"ti idaṃ kāraṇaṃ na maññīti attho. Parimuṭṭhāti muṭṭhassatino. Vācāgocarabhāṇinoti rākārassa rassādeso kato, vācāgocarāva, na satipaṭṭhānagocarā, bhāṇino ca 3- kathaṃ bhāṇino? yāvicchanti mukhāyāmaṃ yāva mukhaṃ pasāretuṃ icchanti, tāva pasāretvā bhāṇino, ekopi saṃghagāravena mukhasaṅkocanaṃ na karotīti attho. Yena nītāti yena kalahena imaṃ nillajjabhāvaṃ nītā. Na taṃ vidūti na taṃ jānanti "evaṃ sādīnavo ayan"ti. Ye ca taṃ upanayhantīti taṃ akkocchi mantiādikaṃ ākāraṃ ye upanayhanti. Sanantanoti porāṇo. @Footnote: 1 cha.Ma. kassāṇāssa 2 cha.Ma. tameva 3 Sī. bhāṇinoti

--------------------------------------------------------------------------------------------- page149.

Pareti paṇḍite ṭhapetvā tato aññe bhaṇḍanakārakā pare nāma. Te ettha saṃghamajjhe kalahaṃ karontā "mayaṃ yamāmase upayamāma 1- nassāma satataṃ samitaṃ maccusantikaṃ gacchāmā"ti na jānanti. Ye ca tattha vijānantīti ye ca tattha paṇḍitā "mayaṃ maccuno samīpaṃ gacchāmā"ti vijānanti. Tato sammanti medhagāti evañhi te jānantā yonisomanasikāraṃ uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti. Aṭṭhicchinnāti ayaṃ gāthā jātake 2- āgatā, brahmadattañca dīghāvukumārañca sandhāya vuttā. Ayaṃ hettha attho:- tesampi tathā pavattaverānaṃ hoti saṅgati, kasmā tumhākaṃ na hoti, yesaṃ vo neva mātāpitūnaṃ aṭṭhīni chinnāni, na pāṇā haṭā na gvāssadhanāni haṭānīti. Sace labhethātiādigāthā paṇḍitasahāyassa ca bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā. Abhibhuyya sabbāni parissayānīti pākaṭaparissaye ca paṭicchannaparissaye ca abhibhavitvā tena saddhiṃ attamano satimā careyyāti. Rājāva raṭṭhaṃ vijitanti yathā attano vijitaṃ raṭṭhaṃ mahājanakarājā ca arindamahārājā ca pahāya ekakā vicariṃsu, evaṃ vicareyyāti attho. Mātaṅgaraññeva nāgoti mātaṅgo araññe nāgova. Mātaṅgoti hatthī vuccati. Nāgoti mahantādhivacanametaṃ. Yathā hi mātuposako mātaṅganāgo araññe eko cari, na ca pāpāni akāsi, yathā ca pālileyyako, evaṃ eko care, na ca pāpāni kayirāti vuttaṃ hoti. [238] Bālakaloṇakāragāmoti upāligahapatissa bhogagāmo. 3- Tenupasaṅkamīti kasmā upasaṅkami? gaṇe kirassa ādīnavaṃ disvā ekavihāriṃ bhikkhuṃ passitukāmatā udapādi, tasmā sītādīhi pīḷito uṇhādīni patthayamāno viya upasaṅkami. Dhammiyā kathāyāti ekībhāve ānisaṃsapaṭisaṃyuttāya. Yena pācīnavaṃsadāyo, tattha kasmā upasaṅkami? kalahakārake kirassa diṭṭhādīnavattā samaggavāsino bhikkhū passitukāmatā udapādi, tasmā sītādīhi pīḷito @Footnote: 1 Sī., ka. uparamāma 2 khu.jā. 27/1222/255 (syā) 3 ka. loṇakāragāmo

--------------------------------------------------------------------------------------------- page150.

Uṇhādīni patthayanto 1- viya tattha upasaṅkami. Āyasmā ca anuruddhotiādi vuttanayameva. [241] Atthi pana voti pacchimapucchāya lokuttaradhammaṃ puccheyya. So pana therānaṃ natthi, tasmā taṃ pucchituṃ na yuttanti parikammobhāsaṃ pucchati. Obhāsaṃyeva sañjānāmāti parikammobhāsaṃ sañjānāma. Dassanañca rūpānanti dibbacakkhunā rūpadassanañca sañjānāma. Tañca nimittaṃ na paṭivijjhāmāti tañca kāraṇaṃ na jānāma, yena no obhāso ca rūpadassanañca antaradhāyati. Taṃ kho pana vo anuruddhā nimittaṃ paṭivijjhitabbanti taṃ vo kāraṇaṃ jānitabbaṃ. Ahampi sudanti anuruddhā tumhe kiṃ nu āḷulessanti, ahampi imehi ekādasahi upakkilesehi āḷulitapubboti dassetuṃ imaṃ desanaṃ ārabhi. Vicikicchā kho metiādīsu mahāsattassa ālokaṃ vaḍḍhetvā dibbacakkhunā nānāvidhāni rūpāni disvā "idaṃ kho kin"ti vicikicchā udapādi. Samādhi cavīti parikammasamādhi cavi. Obhāsoti parikammobhāsopi antaradhāyi. Dibbacakkhunā rūpaṃ na passi. Amanasikāroti rūpāni passato vicikicchā uppajjati, idāni kiñci na manasikarissāmīti amanasikāro udapādi. Thinamiddhanti kiñci amanasikarontassa thinamiddhaṃ udapādi. Chambhitattanti himavantābhimukhaṃ ālokaṃ vaḍḍhetvā dānavarakkhasaajagarādayo addasa, athassa chambhitattaṃ udapādi. Ubbilanti 2- "mayā diṭṭhabhayaṃ 3- pakatiyā olokiyamānaṃ natthi, adiṭṭhe kinnāma bhayan"ti cintayato ubbilāvitattaṃ 4- udapādi. Sakidevāti ekappayogeneva pañca nidhikumbhiyopi passeyya. Duṭṭhullanti mayā vīriyaṃ gāḷhaṃ paggahitaṃ, tena me ubbilaṃ uppannanti vīriyaṃ sithilamakāsi, tato kāyadaratho kāyaduṭṭhullaṃ kāyālasiyaṃ udapādi. @Footnote: 1 cha.Ma. patthayamāno 2 cha.Ma. uppilanti 3 Ma. mahatibhayaṃ 4 cha.Ma. uppilāvitattaṃ

--------------------------------------------------------------------------------------------- page151.

Accāraddhavīriyanti mama vīriyaṃ sithilaṃ karoto duṭṭhullaṃ uppannanti puna vīriyaṃ paggaṇhato accāraddhavīriyaṃ udapādi. Patameyyāti mareyya. Atilīnavīriyanti mama vīriyaṃ paggaṇhato evaṃ jātanti puna vīriyaṃ sithilaṃ karoto atilīnavīriyaṃ udapādi. Abhijappāti devalokābhimukhaṃ ālokaṃ vaḍḍhetvā devasaṅghaṃ passato taṇhā udapādi. Nānattasaññāti mayhaṃ ekajātikaṃ rūpaṃ manasikarontassa abhijappā uppannā, nānāvidharūpaṃ manasikarissāmīti kālena devalokābhimukhaṃ kālena manussalokābhimukhaṃ vaḍḍhetvā nānāvidhāni rūpāni manasikaroto nānattasaññā udapādi. Atinijjhāyitattanti mayhaṃ nānāvidhāni rūpāni manasikarontassa nānattasaṇñā udapādi, iṭṭhaṃ vā aniṭṭhaṃ vā ekajātikameva manasikarissāmīti tathā manasikaroto atinijjhāyitattaṃ rūpaṃ udapādi. [243] Obhāsanimittaṃ manasi karomīti parikammobhāsameva manasi karomi. Na ca rūpāni passāmīti dibabacakkhunā rūpāni na passāmi. Rūpanimittaṃ manasi karomīti dibbacakkhunā visayarūpameva manasikaromi. Parittañceva obhāsanti parittakaṭṭhāne obhāsaṃ. Parittāni ca rūpānīti parittakaṭṭhāne rūpāni. Vipariyāyena dutiyavāro veditabbo. Paritto samādhīti parittako parikammobhāso, obhāsaparittataṃ 1- hi sandhāya idha parikammasamādhi "paritto"ti vutto. Parittaṃ me tasmiṃ samayeti tasmiṃ samaye dibbacakkhupi parittakaṃ hoti. Appamāṇavārepi eseva nayo. [245] Avitakkampi vicāramattanti pañcakanaye dutiyajjhānasamādhiṃ avitakkampi avicāranti catukkanayepi pañcakanayepi jhānattayasamādhiṃ. Sappītikanti dukatikajjhānasamādhiṃ. Nippītikanti dukajjhānasamādhiṃ. Sātasahagatanti tikacatukkajjhānasamādhiṃ. Upekkhāsahagatanti catukkanaye catutthajjhānasamādhiṃ pañcakanaye pañcamajjhānasamādhiṃ. @Footnote: 1 Ma. obhātaṃ parittaṃ, taṃ

--------------------------------------------------------------------------------------------- page152.

Kadā pana bhagavā imaṃ tividhaṃ samādhiṃ bhāvesi? mahābodhimūle nisinno pacchimayāme. Bhagavato hi paṭhamamaggo paṭhamajjhāniko ahosi, dutiyādayo dutiyatatiyacatutthajjhānikā. Pañcakanaye pañcamajjhānassa maggo natthīti so lokiyo ahosīti lokiyalokuttaramissakaṃ sandhāyetaṃ vuttaṃ. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya upakkilesasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 10 page 147-152. http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=3747&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3747&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=439              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=6017              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=5887              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=5887              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]