![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
9. Piṇḍapātapārisuddhisuttavaṇṇanā [438] Evamme sutanti piṇḍapātapārisuddhisuttaṃ. Tattha paṭisallānāti phalasamāpattito. Vippasannānīti obhāsavasenetaṃ vuttaṃ. Phalasamāpattito hi vuṭṭhitassa pañcahi pasādehi patiṭṭhitobhāso vippasanno hoti, chavivaṇṇo parisuddho. Tasmā evamāha. Suññatavihārenāti suññataphalasamāpattivihārena. Mahāpurisavihāroti buddhapaccekabuddhatathāgatamahāsāvakānaṃ mahāpurisānaṃ vihāro. Yena cāhaṃ maggenātiādīsu vihārato paṭṭhāya yāva gāmassa indakhīlā esa paviṭṭhamaggo nāma, antogāmaṃ pavisitvā gehapaṭipāṭiyā caritvā yāva nagaradvārena nikkhamanā esa caritabbapadeso nāma, bahi indakhīlato paṭṭhāya yāva vihārā esa paṭikkantamaggo nāma. Paṭighaṃ vāpi cetasoti citte paṭihaññanakilesajātaṃ kiñci atthi natthīti. Ahorattānusikkhināti divasañca rattiñca anusikkhantena. [440] Pahīnā nu kho me pañca kāmaguṇātiādīsu ekabhikkhussa paccavekkhaṇā nānā, nānābhikkhūnaṃ paccavekkhaṇā nānāti. Kathaṃ? eko hi bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pattacīvaraṃ paṭisāmetvā pavivittokāse nisinno paccavekkhati "pahīnā nu kho me pañcakāmaguṇā"ti. So "appahīnā"ti ñatvā vīriyaṃ paggayha anāgāmimaggena pañcakāmaguṇikaṃ rāgaṃ samugghāṭetvā maggānantaraṃ phalaṃ phalānantaraṃ maggaṃ tato vuṭṭhāya paccavekkhantova "pahīnā"ti @Footnote: 1 aṅ. ekaka. 20/1/1--------------------------------------------------------------------------------------------- page256.
Pajānāti. Nīvaraṇādīsupi eseva nayo. Etesaṃ pana arahattamaggena pahānādīni honti, evaṃ ekabhikkhussa nānāpaccavekkhaṇā hoti. Etāsu pana paccavekkhaṇāsu añño bhikkhu ekaṃ paccavekkhaṇaṃ paccavekkhati. Añño ekanti evaṃ nānābhikkhūnaṃ nānāpaccavekkhaṇā hoti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya piṇḍapātapārisuddhisuttavaṇṇanā niṭṭhitā. ------------------The Pali Atthakatha in Roman Book 10 page 255-256. http://84000.org/tipitaka/atthapali/rm_line.php?B=10&A=6492&pagebreak=1 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6492&pagebreak=1 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=837 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=10783 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=10639 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=10639 Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]