ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        6. Accharāsuttavaṇṇanā
     [46] Chaṭṭhe accharāgaṇasaṅghuṭṭhanti ayaṃ kira devaputto satthu sāsane
pabbajitvā vattapaṭipattiṃ pūrayamāno pañcavassakāle pavāretvā dve mātikā
paguṇā 1- katvā kammākammaṃ uggahetvā cittarucitaṃ 2- kammaṭṭhānaṃ uggaṇhitvā
sallahukavuttiko araññaṃ pavisitvā yo bhagavatā majjhimayāmo sayanassa koṭṭhāsoti
anuññāto, tasmiṃpi sampatte "pamādassa bhāyāmī"ti mañcakaṃ ukkhipitvā rattiṃ
ca divā ca nīrāhāro kammaṭṭhānameva manasākāsi.
       Athassa abbhantare satthakavātā uppajjitvā jīvitaṃ pariyādiyiṃsu. So
dhurasmiṃyeva kālamakāsi. Yo hi koci bhikkhu caṅkame caṅkamamāno vā ālambanakhandhaṃ 3-
nissāya ṭhito vā caṅkamakoṭiyaṃ cīvaraṃ sīse ṭhapetvā nisinno vā nipanno vā
parisamajjhe alaṅkatadhammāsane dhammaṃ desento vā kālaṃ karoti, sabbo so
dhurasmiṃ kālaṃ karoti nāma.  iti ayaṃpi caṅkamane kālaṃ katvā upanissayamandatāya
āsavakkhayaṃ appatto tāvatiṃsabhavane mahāvimānadvāre niddāyitvā pabujjhanto
viya paṭisandhiṃ aggahesi. Tāvadevassa suvaṇṇatoraṇaṃ viya tigāvuto attabhāvo
nibbatti.
        Anto vimāne sahassamattā accharā taṃ disvā "vimānasāmiko devaputto
āgato, ramayissāma 4- nan"ti turiyāni 5- gahetvā parivārayiṃsu. Devaputto na
tāva cutabhāvaṃ 6- jānāti, pabbajitasaññīyeva accharā oloketvā vihāracārikaṃ
āgataṃ mātugāmaṃ disvā lajjī paṃsukuliko viya upari ṭhitaṃ ghanadukulaṃ ekaṃsaṃ
karonto aṃsakūṭaṃ paṭicchādetvā indriyāni okkhipitvā adhomukho aṭṭhāsi.
Tassa kāyavikāreneva tā devatā "samaṇadevaputto ayan"ti ñatvā evamāhaṃsu
"ayya devaputta devaloko nāmāyaṃ, na samaṇadhammassa karaṇokāso,
sampattianubhavanokāso"ti. So tatheva aṭṭhāsi. Devatā "na tāvāyaṃ sallakkhetī"ti
turiyāni 5- paggaṇhiṃsu. So tathāpi anolokentova aṭṭhāsi.
@Footnote: 1 cha.Ma. dve mātikaṃ paguṇaṃ  2 Sī. cittarucikaṃ    3 Ma. ālambaṇakkhandhaṃ
@4 Ma. passisāma            5 cha.Ma. tūriyāni   6 i. cutibhāvaṃ
     Athassa sabbakāyikādāsaṃ purato ṭhapayiṃsu. So chāyaṃ disvā cutabhāvaṃ 1-
ñatvā "na mayā imaṃ ṭhānaṃ patthetvā samaṇadhammo kato, uttamatthaṃ arahattaṃ
patthetvā kato"ti sampattiyā vippaṭisārī ahosi "suvaṇṇapaṭaṃ paṭilabhissāmī"ti
takkayitvā yuddhaṭṭhānaṃ otiṇṇamallo mūlakamuṭṭhiṃ labhitvā viya. So "ayaṃ
saggasampatti nāma sulabhā, buddhānaṃ pātubhāvo dullabho"ti cintetvā vimānaṃ
apavisitvāva asambhinneneva sīlena accharāsaṃghaparivuto dasabalassa santikaṃ āgamma
abhivādetvā ekamantaṃ ṭhito imaṃ gāthaṃ abhāsi.
     Tattha accharāgaṇasaṅghuṭṭhanti accharāgaṇena gītavāditasaddehi saṅghositaṃ.
Pisācagaṇasevitanti tameva accharāgaṇaṃ pisācagaṇaṃ katvā vadati. Vananti nandanavanaṃ
sandhāya vadati. Ayañhi niyāmacittatāya attano garukabhāvena 2- devagaṇaṃ "devagaṇo"ti
vattuṃ na roceti, "pisācagaṇo"ti vadati. Nandanavanaṃ "nandanavanan"ti 3-  avatvā
"mohanan"ti vadati. Kathaṃ yātrā bhavissatīti kathaṃ nikkhamanaṃ 4-  bhavissati, kathaṃ
atikkamo bhavissati, arahattassa me padaṭṭhānabhūtaṃ vipassanaṃ ācikkhatha bhagavāti vadati.
     Athakho bhagavā "atisallakkhateva 5- ayaṃ devaputto, kiṃ nukho idan"ti
āvajjento attano sāsane pabbajitabhāvaṃ ñatvā "ayaṃ accāraddhaviriyatāya kālaṃ
katvā devaloke nibbatto, ajjāpissa caṅkamanasmiṃyeva attabhāvo asambhinnena
sīlena āgato"ti cintesi. Buddhā ca akatābhinivesassa ādikammikassa akataparikammassa
antevāsino cittakāro bhittiparikammaṃ viya "sīlaṃ tāva visodhehi, 6- samādhiṃ bhāvehi,
kammassakatapaññaṃ ujuṃ karohī"ti paṭhamaṃ pubbabhāgapaṭipadaṃ ācikkhanti, kārakassa
pana yuttapayuttassa arahattamaggapadaṭṭhānabhūtaṃ saṇhasukhumaṃ suññatāvipassanaṃyeva
ācikkhanti, ayañca devaputto kārako abhinnasīlo, eko maggo cassa 7-
anāgatoti suññatāvipassanaṃ ācikkhanto ujuko nāmāādimāha.
      Tattha ujukoti kāyavaṅkādīnaṃ abhāvato aṭṭhaṅgiko maggo ujuko nāma.
Abhayā nāma sā disāti nibbānaṃ sandhāyāha. Tasmiṃ hi kiñci bhayaṃ natthi, taṃ
@Footnote: 1 i.cutibhāvaṃ  2 cha.Ma. garubhāvena, Sī., i. garugāravena
@3 cha.Ma., i.nandanavanaṃ ca "nandanan"ti  4 cha.Ma., i. niggamanaṃ
@5 cha.Ma. atisallikhateva, i. atisallekhakova, Ma. atisallekhateva
@6 cha.Ma., i. sodhehi     7 cha.Ma., i. assa
Vā pattassa bhayaṃ natthīti "abhayā nāma sā disā"ti vuttaṃ. Ratho akujjanoti 1-
aṭṭhaṅgikamaggo ca 2- adhippeto. Yathā hi pākatikaratho akkhe vā anabbhañjite
atirekesu vā manussesu abhiruḷhesu kujjati 3- viravati, na evaṃ ariyamaggo. So hi
ekappahārena caturāsītiyāpi pāṇasahassesu abhirūhantesu na kujjati 4- na viravati.
Tasmā "akujjano"ti 5- vutto. Dhammacakkehi saṃyutoti kāyikacetasikaviriyasaṅkhātehi
dhammacakkehi saṃyutto.
      Hirīti ettha hirigahaṇena ottappaṃpi gahitameva hoti. Tassa apālamboti
yathā bāhirakarathassa rathe ṭhitānaṃ yodhānaṃ apatanatthāya dārumayaṃ apālambanaṃ hoti,
evaṃ imassa maggarathassa ajjhattabahiddhāsamuṭṭhānaṃ hirottappaṃ apālambanaṃ.
Satyassa parivāraṇanti rathassa sīhacammādiparivāro viya imassāpi maggarathassa
sampayuttā sati parivāraṇaṃ. Dhammanti lokuttaramaggaṃ. 6- Sammādiṭṭhipurejavanti
vipassanāsammādiṭṭhi purejavā assa pubbayāyikāti 7- sammādiṭṭhipurejavo, taṃ
sammādiṭṭhipurejavaṃ. Yathā hi paṭhamataraṃ rājapurisehi kāṇakuṇiādīnaṃ nīharaṇena
magge sodhite pacchā rājā nikkhamati, evameva 8- vipassanāsammādiṭṭhiyā aniccādi-
vasena khandhādīsu sodhitesu pacchā bhūmiladdhavaṭṭaṃ parijānamānā maggasammādiṭṭhi
uppajjati. Tena vuttaṃ "dhammāhaṃ sārathiṃ brūmi, sammādiṭṭhipurejavan"ti.
      Iti bhagavā desanaṃ niṭṭhāpetvā avasāne cattāri saccāni dīpesi.
Desanāpariyosāne devaputto sotāpattiphale patiṭṭhāsi. Yathā hi rañño bhojanakāle
attano pamāṇena 9- kabaḷe ukkhitte aṅke nisinno putto attano
mukhappamāṇeneva tato kabaḷaṃ karoti, evameva 10- bhagavati arahattanikūṭena desanaṃ
desentepi sattā attano upanissayānurūpena sotāpattiphalādīni pāpuṇantīti. 11-
Ayaṃpi devaputto sotāpattiphalaṃ patvā bhagavantaṃ gandhādīhi pūjetvā pakkāmīti.
                              Chaṭṭhaṃ.
@Footnote: 1 cha.Ma., i. akūjano  2 cha.Ma., i. va  3 cha.Ma., i. kūjati  4 cha.Ma., i. kūjati
@5 cha.Ma.,i. akūjano  6 Ma. lokuttaradhammaṃ  7 Ma. pubbayāyitā
@8 cha.Ma. evamevaṃ, i.evaṃ  9 cha.Ma. mukhappamāṇe
@10 cha.Ma., i. evamevaṃ   11 cha.Ma. pāpuṇanti



             The Pali Atthakatha in Roman Book 11 page 83-85. http://84000.org/tipitaka/atthapali/rm_line.php?B=11&A=2177              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2177              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=143              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=955              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=846              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=846              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]