ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        6. Dhanuggahasuttavaṇṇanā
    [228] Chaṭṭhe daḷhadhammā dhanuggahāti daḷhadhanuno issāsā. Daḷhadhanu
nāma dvisahassathāmaṃ vuccati, dvisahassathāmaṃ nāma yassa āropitassa jiyābaddho 6-
@Footnote: 1 Sī. gandhūpanamattaṃ   2 cha.Ma. hi kālaṃ    3 Sī. ayaṃ saddo na dissati
@4 cha.Ma.,i. saṃvelsitakilañjaṃ  5 cha.Ma. saṃvellento  6 Sī.,Ma. jiyābandho

--------------------------------------------------------------------------------------------- page249.

Lohasisādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā 1- ukhittassa paṭhavīto muccati. Susikkhitāti dasadvādasa vassāni ācariyakule uggahitasippā. Katahatthāti yo sippameva uggaṇhāti, so katahattho na hoti, ime pana katahatthā ciṇṇavasībhāvā. Katūpāsanāti rājakulādīsu dassitasippā. Tassa purisassa javoti evarūpo añño puriso nāma na bhūtapubbo, bodhisattasseva pana javanahaṃsakālo nāma āsi. Tadā bodhisatto cattāri kaṇḍāni āhari. Tadā kirassa kaniṭṭhabhātaro "mayaṃ bhātika sūriyena saddhiṃ javissāmā"ti ārocesuṃ. Bodhisatto āha "sūriyo sīghajavo, na sakkhissatha tumhe tena saddhiṃ javitun"ti. Te dutiyaṃ tatiyampi tatheva vatvā ekadivasaṃ "gacchāmā"ti yugandharapabbataṃ āruhitvā nisīdiṃsu. Bodhisatto "kahaṃ me bhātaro"ti pucchitvā "sūriyena saddhiṃ javituṃ gatā"ti vutte "vinassissanti tapassino"ti te anukampamāno sayampi gantvā tesaṃ santike nisīdi. Atha sūriye uggacchante dvepi bhātaro sūriyena saddhiṃyeva ākāsaṃ pakkhantā, bodhisattopi tehi saddhiṃyeva pakkhanto. Tesu ekassa appatteyeva antarabhattasamaye pakkhantaresu aggi uṭṭhahi, so bhātaraṃ pakkositvā "na sakkomī"ti āha. Tamenaṃ bodhisatto "mā bhāyī"ti samassāsetvā pakkhapañjarena pavedhetvā darathaṃ vinodetvā "gacchā"ti pesesi. Dutiyo yāva antarabhattā javitvā pakkhantaresu aggimhi uṭṭhahite tathevāha. Tampi so tatheva katvā "gacchā"ti pesesi. Sayaṃ pana yāva majjhantikā javitvā "ete bālāti mayāpi bālena na bhavitabban"ti nivattitvā "adiṭṭhasahāyakaṃ bārāṇasīrājaṃ passissāmī"ti bārāṇasiṃ agamāsi. Tasmiṃ nagaramatthake paribbhamante dvādasayojanaṃ nagaraṃ pattakaṭāhena otthaṭapatto viya ahosi. Athassa paribbhamantassa paribbhamantassa tattha tattha chiddāni paññāyiṃsu. Sayampi @Footnote: 1 Sī.,i. kaṇṭhappamāṇā

--------------------------------------------------------------------------------------------- page250.

Anekahaṃsasahassasadiso paññāyi. So vegaṃ paṭisaṃharitvā rājagehābhimukho ahosi. Rājā oloketvā "āgato kira me piyasahāyo javanahaṃso"ti vātapānaṃ vivaritvā ratanapīṭhaṃ paññāpetvā olokento aṭṭhāsi. Bodhisatto ratanapīṭhe nisīdi. Athassa rājā sahassapākena telena pakkhantarāni makkhetvā madhulāje ceva madhurapānakañca adāsi. Tato naṃ kataparibhogaṃ "samma kahaṃ agamāsī"ti pucchi. So taṃ pavuttiṃ ārocetvā "athāhaṃ mahārāja yāva majjhantikā javitvā `natthi javitena attho'ti nivatto"ti ācikkhi. Atha naṃ rājā āha "ahaṃ sāmi tumhākaṃ sūriyena saddhiṃ javanavegaṃ passitukāmo"ti. Dukkaraṃ mahārāja, na sakkā tayā passitunti. Tenahi sāmi sarikkhakamattampi dassehīti. Sādhu 1- mahārāja dhanuggahe sannipātethāti. 2- Rājā sannipātesi. Haṃso tato cattāro gahetvā nagaramajjhe toraṇaṃ kāretvā attano gīvāya ghaṇḍaṃ 3- pilandhāpetvā toraṇassa upari nisīditvā "cattāro dhanuggahā 4- janā toraṇaṃ nissāya catudisābhimukhā ekekaṃ kaṇḍaṃ khipantū"ti vatvā sayaṃ paṭhamakaṇḍeneva saddhiṃ uppatitvā taṃ kaṇḍaṃ aggahetvāva dakkhiṇābhimukhaṃ gatakaṇḍaṃ dhanuto ratanamattāpagataṃ gaṇhi. Dutiyaṃ dviratanamattāpagataṃ, tatiyaṃ tiratanamattāpagataṃ, catutthaṃ bhūmiṃ appattameva gaṇhi. Atha naṃ cattāri kaṇḍāni gahetvā toraṇe nisinnakāleyeva addasiṃsu. 5- So rājānaṃ āha "passa mahārāja, evaṃ sīgho amhākaṃ javo"ti. Evaṃ bodhisatteneva javanahaṃsakāle tāni kaṇḍāni āharitānīti veditabbāni. Purato dhāvantīti aggato javanti. Na panetā sabbakālaṃ puratova honti, kadāci purato, kadāci pacchato honti. Ākāsaṭṭhakavimānesu hi uyyānānipi honti pokkharaṇiyopi, tā tattha nhāyanti, udakakīḷaṃ kīḷamānā pacchatopi honti, vegena pana gantvā puna puratova dhāvanti. Āyusaṅkhārāti @Footnote: 1 cha.Ma.,i. āma 2 cha.Ma.,i. sannipātehīti 3 ka. kaṇḍaṃ @4 cha.Ma.,i. ayaṃ pāṭho na dissati 5 cha.Ma.,i. addasaṃsu

--------------------------------------------------------------------------------------------- page251.

Rūpajīvitindriyaṃ sandhāya vuttaṃ. Tato sīghataraṃ khīyati. Arūpadhammānaṃ pana bhedo na sakkā paññāpetuṃ. Chaṭṭhaṃ.


             The Pali Atthakatha in Roman Book 12 page 248-251. http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5487&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5487&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=670              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=7027              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=6218              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=6218              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]