ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        6. Dhanuggahasuttavaṇṇanā
    [228] Chaṭṭhe daḷhadhammā dhanuggahāti daḷhadhanuno issāsā. Daḷhadhanu
nāma dvisahassathāmaṃ vuccati, dvisahassathāmaṃ nāma yassa āropitassa jiyābaddho 6-
@Footnote: 1 Sī. gandhūpanamattaṃ   2 cha.Ma. hi kālaṃ    3 Sī. ayaṃ saddo na dissati
@4 cha.Ma.,i. saṃvelsitakilañjaṃ  5 cha.Ma. saṃvellento  6 Sī.,Ma. jiyābandho
Lohasisādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā 1- ukhittassa paṭhavīto
muccati. Susikkhitāti dasadvādasa vassāni ācariyakule uggahitasippā. Katahatthāti
yo sippameva uggaṇhāti, so katahattho na hoti, ime pana katahatthā ciṇṇavasībhāvā.
Katūpāsanāti rājakulādīsu dassitasippā.
    Tassa purisassa javoti evarūpo añño puriso nāma na bhūtapubbo,
bodhisattasseva pana javanahaṃsakālo nāma āsi. Tadā bodhisatto cattāri
kaṇḍāni āhari. Tadā kirassa kaniṭṭhabhātaro "mayaṃ bhātika sūriyena saddhiṃ
javissāmā"ti ārocesuṃ. Bodhisatto āha "sūriyo sīghajavo, na sakkhissatha
tumhe tena saddhiṃ javitun"ti. Te dutiyaṃ tatiyampi tatheva vatvā ekadivasaṃ
"gacchāmā"ti yugandharapabbataṃ āruhitvā nisīdiṃsu. Bodhisatto "kahaṃ me bhātaro"ti
pucchitvā "sūriyena saddhiṃ javituṃ gatā"ti vutte "vinassissanti tapassino"ti te
anukampamāno sayampi gantvā tesaṃ santike nisīdi. Atha sūriye uggacchante
dvepi bhātaro sūriyena saddhiṃyeva ākāsaṃ pakkhantā, bodhisattopi tehi saddhiṃyeva
pakkhanto. Tesu ekassa appatteyeva antarabhattasamaye pakkhantaresu aggi
uṭṭhahi, so bhātaraṃ pakkositvā "na sakkomī"ti āha. Tamenaṃ bodhisatto "mā
bhāyī"ti samassāsetvā pakkhapañjarena pavedhetvā darathaṃ vinodetvā "gacchā"ti
pesesi.
    Dutiyo yāva antarabhattā javitvā pakkhantaresu aggimhi uṭṭhahite
tathevāha. Tampi so tatheva katvā "gacchā"ti pesesi. Sayaṃ pana yāva majjhantikā
javitvā "ete bālāti mayāpi bālena na bhavitabban"ti nivattitvā
"adiṭṭhasahāyakaṃ bārāṇasīrājaṃ passissāmī"ti bārāṇasiṃ agamāsi. Tasmiṃ nagaramatthake
paribbhamante dvādasayojanaṃ nagaraṃ pattakaṭāhena otthaṭapatto viya ahosi. Athassa
paribbhamantassa paribbhamantassa tattha tattha chiddāni paññāyiṃsu. Sayampi
@Footnote: 1 Sī.,i. kaṇṭhappamāṇā
Anekahaṃsasahassasadiso paññāyi. So vegaṃ paṭisaṃharitvā rājagehābhimukho ahosi. Rājā
oloketvā "āgato kira me piyasahāyo javanahaṃso"ti vātapānaṃ vivaritvā ratanapīṭhaṃ
paññāpetvā olokento aṭṭhāsi. Bodhisatto ratanapīṭhe nisīdi.
    Athassa rājā sahassapākena telena pakkhantarāni makkhetvā madhulāje
ceva madhurapānakañca adāsi. Tato naṃ kataparibhogaṃ "samma kahaṃ agamāsī"ti pucchi.
So taṃ pavuttiṃ ārocetvā "athāhaṃ mahārāja yāva majjhantikā javitvā `natthi
javitena attho'ti nivatto"ti ācikkhi. Atha naṃ rājā āha "ahaṃ sāmi
tumhākaṃ sūriyena saddhiṃ javanavegaṃ passitukāmo"ti. Dukkaraṃ mahārāja, na sakkā
tayā passitunti. Tenahi sāmi sarikkhakamattampi dassehīti. Sādhu 1- mahārāja
dhanuggahe sannipātethāti. 2- Rājā sannipātesi. Haṃso tato cattāro gahetvā
nagaramajjhe toraṇaṃ kāretvā attano gīvāya ghaṇḍaṃ 3- pilandhāpetvā toraṇassa
upari nisīditvā "cattāro dhanuggahā 4- janā toraṇaṃ nissāya catudisābhimukhā
ekekaṃ kaṇḍaṃ khipantū"ti vatvā sayaṃ paṭhamakaṇḍeneva saddhiṃ uppatitvā taṃ
kaṇḍaṃ aggahetvāva dakkhiṇābhimukhaṃ gatakaṇḍaṃ dhanuto ratanamattāpagataṃ gaṇhi.
Dutiyaṃ dviratanamattāpagataṃ, tatiyaṃ tiratanamattāpagataṃ, catutthaṃ bhūmiṃ appattameva gaṇhi.
Atha naṃ cattāri kaṇḍāni gahetvā toraṇe nisinnakāleyeva addasiṃsu. 5- So
rājānaṃ āha "passa mahārāja, evaṃ sīgho amhākaṃ javo"ti. Evaṃ bodhisatteneva
javanahaṃsakāle tāni kaṇḍāni āharitānīti veditabbāni.
    Purato dhāvantīti aggato javanti. Na panetā sabbakālaṃ puratova
honti, kadāci purato, kadāci pacchato honti. Ākāsaṭṭhakavimānesu hi
uyyānānipi honti pokkharaṇiyopi, tā tattha nhāyanti, udakakīḷaṃ kīḷamānā
pacchatopi honti, vegena pana gantvā puna puratova dhāvanti. Āyusaṅkhārāti
@Footnote: 1 cha.Ma.,i. āma      2 cha.Ma.,i. sannipātehīti    3 ka. kaṇḍaṃ
@4 cha.Ma.,i. ayaṃ pāṭho na dissati        5 cha.Ma.,i. addasaṃsu
Rūpajīvitindriyaṃ sandhāya vuttaṃ. Tato sīghataraṃ khīyati. Arūpadhammānaṃ pana bhedo
na sakkā paññāpetuṃ. Chaṭṭhaṃ.



             The Pali Atthakatha in Roman Book 12 page 248-251. http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=5487              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5487              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=670              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=7027              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=6218              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=6218              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]