ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        9. Lohiccasuttavaṇṇanā
    [132] Navame makkarakaṭeti evaṃnāmake nagare. Araññakuṭikāyanti araññe
katāya pāṭiyekkāya kuṭiyaṃ, na vihārapaccantakuṭiyaṃ. Māṇavakāti yepi tattha mahallakā,
te mahallakakālepi antevāsikatāya māṇavakātveva vuttā. Tenupasaṅkamiṃsūti pāto
sippaṃ uggaṇahitvā sāyaṃ "ācariyassa kaṭṭhāni āharissāmā"ti araññaṃ pavisitvā
vicarantā yena sā kuṭikā, tenupasaṅkamiṃsu. Parito parito kuṭikāyāti tassā
@Footnote: 1 ka. manena

--------------------------------------------------------------------------------------------- page49.

Kuṭikāya samantato samantato. Seleyyakānīti aññamaññassa piṭṭhiṃ gahetvā laṅghitvā ito cito ca caṅkamanakīḷanāni. 1- Muṇḍakātiādīsu muṇḍe muṇḍāti samaṇe ca samaṇāti vattuṃ vaṭṭeyya. Ime pana hīḷentā "muṇḍasamaṇakā"ti āhaṃsu. Ibbhāti gahapatikā. Kaṇhāti kaṇhā, kāḷakāti attho. Bandhupādāpaccāti ettha bandhūti brahmā adhippeto. Taṃ hi brāhmaṇā pitāmahoti voharanti. Pādānaṃ apaccā pādāpaccā, brahmuno piṭṭhipādato jātoti adhippāyo. Tesaṃ kira ayaṃ laddhi "brāhmaṇā brahmuno mukhato nikkhantā, khattiyā urato, vessā nābhito, suddā jānuto, samaṇā piṭṭhipādato"ti. Bharatakānanti kuṭumbikānaṃ. Kuṭumbikā hi yasmā raṭṭhaṃ bharanti, tasmā bharatāti vuccanti. Ime pana paribhavaṃ katvā vadamānā "bharatakānan"ti āhaṃsu. Vihārā nikkhamitvāti "rattiṭṭhakāparicchanne rajatapaṭasannibhasamavippakiṇṇavālike ramaṇīye pariveṇe kaṭṭhakalāpe bandhitvā khipamānā vālikaṃ āluḷetvā hatthena hatthaṃ ādāya paṇṇakuṭiṃ pariyāyantā `ime imesaṃ bharatakānaṃ sakkatā, ime imesaṃ bharatakānaṃ sakkatā'ti punappunaṃ viravantā ativiya ime māṇavakā kīḷakīḷaṃ karonti, vihāre bhikkhūnaṃ atthibhāvampi na jānanti, dassessāmi nesaṃ bhikkhūnaṃ atthibhāvan"ti cintetvā paṇṇakuṭito nikkhami. Sīluttamā pubbatarā ahesunti guṇavantānaṃ guṇe kathite nigguṇānaṃ guṇābhāvo pākaṭova bhavissatīti porāṇakabrāhmaṇānaṃ guṇe kathento evamāha. Tattha sīluttamāti sīlajeṭṭhakā. Sīlaṃ hi tesaṃ uttamaṃ, na jātigottaṃ. Ye purāṇaṃ sarantīti ye porāṇakaṃ brāhmaṇadhammaṃ saranti. Abhibhuyya kodhanti kodhaṃ abhibhavitvā tesaṃ @Footnote: 1 ka. tāpanakīḷanāni

--------------------------------------------------------------------------------------------- page50.

Dvārāni suguttāni surakkhitāni ahesuṃ. Dhamme ca jhāne ca ratāti dasavidhe kusalakammapathadhamme aṭṭhasamāpattijjhānesu ca ratā. Evaṃ porāṇānaṃ guṇaṃ kathetvā athetarahi brāhmaṇānaṃ madaṃ 1- nimmadanto imeva vokkamma jahāmhasetiādimāha. 2- Tattha vokkammāti etehi guṇehi apakkamitvā. Jahāmhaseti mayaṃ jahāma sajjhāyāmāti ettakeneva brāhmaṇamhāti maññamānā brāhmaṇā mayanti iminā gottena mattā hutvā visamaṃ caranti, visamāni kāyakammādīni karontīti attho. Puthuttadaṇḍāti 3- puthu attadaṇḍā etehīti puthuttadaṇḍā, gahitanānāvidhadaṇḍāti attho. Tasathāvaresūti 4- sataṇhe nittaṇeehasu. Aguttadvārassa bhavanti moghāti asaṃvutadvārassa sabbepi vattasamādānā moghā bhavantīti dīpeti, yathā kinti? supineva laddhaṃ purisassa vittanti. Yathā supine purisassa laddhaṃ maṇimuttādinānāvidhaṃ vittamoghaṃ hoti, pabujjhitvā kiñci na passati, evaṃ moghā bhavantīti attho. Anāsakāti ekāhadvīhādivasena anāhārakā. Thaṇḍilasāyikā cāti haritakusasanthate bhūmibhāge sayanaṃ. Pāto sinānañca tayo ca vedāti pātova udakaṃ pavisitvā nhānañceva tayo ca vedā. Kharājinaṃ jaṭā paṅkoti kharasamphassaṃ ajinacammañceva jaṭākapālo ca paṅko ca, paṅko nāma dantamalaṃ. Mantā sīlabbataṃ tapoti mantā ca ajasīlagosīlasaṅkhātaṃ sīlaṃ ajavatagovatasaṅkhātaṃ vatañca. Ayaṃ 5- idāni brāhmaṇānaṃ tapoti vadati. Kuhanā vaṅkadaṇḍā cāti paṭicchannagūtho viya 6- paṭicchannadosaṃ kohaññañceva vaṅkadaṇḍo ca, udumbarapalāsaveḷuvarukkhānaṃ aññatarato gahitaṃ vaṅkadaṇḍakaṭṭhañcāti 7- attho. Udakācamanāni cāti udakena @Footnote: 1 cha.Ma. mānaṃ 2 cha.Ma. japāmaseti, evamuparipi 3 cha.Ma. puthuattadaṇḍāti @4 cha.Ma. sataṇhātaṇhesūti 5 Ma. ubhayaṃ @6 Sī. paṭicchannabhūto, cha.Ma. paṭicchannakūpo 7 cha.Ma. vaṅkadaṇḍañcāti

--------------------------------------------------------------------------------------------- page51.

Mukhaparimajjanāni. Vaṇṇā ete brāhmaṇānanti ete brāhmaṇānaṃ parikkhārabhaṇḍakavaṇṇānīti dasseti. Katakiñcikkhabhāvanāti katā kiñcikkhabhāvanā. Ayameva vā pāṭho, āmisakiñcikkhassa vaḍḍhanatthāya katanti attho. Evaṃ etarahi brāhmaṇānaṃ madaṃ nimmādetvā puna porāṇabrāhmaṇānaṃ vaṇṇaṃ kathento cittañca susamāhitantiādimāha. Tattha susamāhitanti tesaṃ brāhmaṇānaṃ cittaṃ upacārappanāsamādhīhi susamāhitaṃ ahosīti dasseti. Akhilanti mudu athaddhaṃ. So maggo brahmapattiyāti so seṭṭhapattiyā maggo, tumhe pana kiṃ brāhmaṇā nāmāti dīpento evamāha. Agamaṃsu nu khvidhāti agamaṃsu nu kho idha. Adhimuccatīti kilesavasena adhimutto giddho hoti. Byāpajjatīti byāpādavasena pūticittaṃ hoti. Parittacetasoti anupaṭṭhitasatitāya saṅkilesacittena parittacitto. Cetovimuttinti phalasamādhiṃ. Paññāvimuttinti phalapaññaṃ. Appamāṇacetasoti upaṭṭhitasatitāya nikkilesacittena appamāṇacitto.


             The Pali Atthakatha in Roman Book 13 page 48-51. http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=1037&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1037&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=205              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3051              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=2998              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=2998              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]