ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page336.

6. Doṇasuttavaṇṇanā [36] Chaṭṭhe antarā ca ukkaṭṭhaṃ antarā ca setabyanti ettha ukkaṭṭhāti ukkāhi dhāriyamānāhi māpitattā evaṃladdhavohāraṃ nagaraṃ. Setabyanti atīte kassapassa sammāsambuddhassa jātanagaraṃ. Antarāsaddo pana kāraṇakkhaṇacitta- vemajjhavivarādīsu vattati. "tadanantaraṃ 1- ko jāneyya aññatra tathāgatā"ti 2- ca, "janā saṅgamma mantenti, mañca tañca kimantaran"ti 3- ca ādīsu hi kāraṇe. "addasā maṃ bhante aññatarā itthī vijjantarikāya bhājanaṃ dhovantī"tiādīsu 4- khaṇe. "vassantarato na santi kopā"tiādīsu 5- citte. "antarā vosānamāpādī"tiādīsu 6- vemajjhe. "api cāyaṃ tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchatī"tiādīsu 7- vivare. Svāyamidha vivare vattati. Tasmā ukkaṭṭhāya ca setabyassa ca vivareti evamettha attho daṭṭhabbo. Antarāsaddena payuttattā 8- upayogavacanaṃ kataṃ. Edisesu ca ṭhānesu akkharacintakā "antarā gāmañca nadiñca yātī"ti evaṃ ekamettha antarāsaddaṃ payuñjanti, 9- so dutiyapadenapi yojetabbo hoti, ayojiyamāne upayogavacanaṃ na pāpuṇāti. Idha pana yojetvā evaṃ vuttoti. 10- Addhānamaggapaṭipanno hotīti addhānasaṅkhātaṃ maggaṃ paṭipanno hoti, dīghamagganti attho. Kasmā paṭipannoti? taṃdivasaṃ kira bhagavā idaṃ addasa "mayi taṃ maggaṃ paṭipanne doṇabrāhmaṇo mama padacetiyāni passitvā padānupadiko hutvā mama nisinnaṭṭhānaṃ āgantvā pañhaṃ pucchissati, athassāhaṃ ekaṃ saccadhammaṃ 11- desissāmi, brāhmaṇo tīṇi sāmaññaphalāni paṭivijjhitvā dvādasapādasahassaparimāṇaṃ @Footnote: 1 cha.Ma. tadantaraṃ 2 aṅ. chakka. 22/315/391 dhammikavagga (syā) @3 saṃ. sa. 15/228/242 kulagharaṇīsutta 4 Ma. Ma. 13/149/122 laṭukikopamasutta @5 khu. u. 25/20/119 bhaddiyasutta 6 Ma.mū. 12/307-8/273-4 mahāsāropamasutta @7 vi.mahāvi. 1/231/164 pārājikakaṇḍa 8 cha.Ma. pana yuttattā @9 cha.Ma. payujjanti 10 cha.Ma. vutto 11 Sī. catusaccadhammaṃ

--------------------------------------------------------------------------------------------- page337.

Doṇagajjitaṃ nāma vaṇṇaṃ vaṇṇetvā 1- mayi parinibbute sakalajambūdīpe uppannaṃ mahākalahaṃ vūpasametvā dhātuyo bhājessatī"ti. Iminā kāraṇena paṭipanno. Doṇopi sudaṃ brāhmaṇoti doṇabrāhmaṇopi tayo vede paguṇe katvā pañcasate māṇavake sippaṃ vācento taṃdivasaṃ pātova vuṭṭhāya sarīrapaṭijagganaṃ katvā satagghanikaṃ 2- nivāsetvā pañcasatagghanikaṃ ekaṃsavaragataṃ 3- katvā āmuttayaññasutto rattavaṭṭikā 4- upāhanā ārohitvā pañcasatamāṇavakaparivāro tameva maggaṃ paṭipajji. Taṃ sandhāyetaṃ vuttaṃ. Pādesūti pādehi akkantaṭṭhānesu. Cakkānīti lakkhaṇacakkāni. Kiṃ pana bhagavato gacchantassa akkantaṭṭhāne padaṃ paññāyatīti? na paññāyati. Kasmā? sukhumattā mahābalavattā mahājanānuggahena ca. Buddhānañhi sukhumacchavitāya akkantaṭṭhānaṃ tūlapicunā 5- patiṭṭhitaṭṭhānaṃ viya hoti, padavalañjo na paññāyati. Yathā ca balavato vātajasindhavassa paduminipattepi akkantamattameva hoti, evaṃ mahā- balavatāya tathāgatena akkantaṭṭhānaṃ akkantamattameva hoti, na tattha padavalañjo paññāyati. Buddhānañca anupadaṃ mahājanakāyo gacchati, tassa 6- satthu padavalañjaṃ disvā maddituṃ avisahantassa gamanavicchedo bhaveyya. Tasmā akkantaakkantaṭṭhāne yopi padavalañjo bhaveyya, so antaradhāyateva. Doṇo pana brāhmaṇo tathāgatassa adhiṭṭhānavasena passi. Bhagavāpi yassa padacetiyaṃ dassetukāmo hoti, taṃ ārabbha "asuko nāma passatū"ti adhiṭṭhāti. Tasmā māgaṇḍiyabrāhmaṇo viya ayampi brāhmaṇo tathāgatassa adhiṭṭhānavasena addasa. Pāsādikanti pasādajanakaṃ. Itaraṃ tasseva vevacanaṃ. Uttamadamathasamathamanuppattanti ettha uttamadamatho nāma arahattamaggo, uttamasamatho nāma arahattamaggasamādhi, @Footnote: 1 Sī. gajjitvā, cha.Ma.vatvā 2 cha.Ma. satagghanakaṃ 3 Ma. ekaṃsaṃ @4 Ma. āmuttayaññamutto santappītikā 5 cha.Ma. tūlapicuno 6 Ma. tatthassa

--------------------------------------------------------------------------------------------- page338.

Tadubhayaṃ pattanti attho. Dantanti nibbisevanaṃ. Guttanti gopitaṃ. Santindriyanti 1- rakkhitindariyaṃ. Nāganti chandādīhi agacchanato, pahīnakilese puna anāgacchanato, āguṃ akaraṇato, balavantaṭṭhenāti catūhi kāraṇehi nāgaṃ. Devo no bhavaṃ bhavissatīti ettha "devo no bhavan"ti ettāvatāpi pucchā niṭṭhitā bhaveyya, ayaṃ pana brāhmaṇo "anāgate mahesakkho eko devarājā bhavaṃ 2- bhavissatī"ti anāgatavasena pucchaṃ 3- karonto 4- evamāha. Bhagavāpissa pucchāsabhāgeneva kathento na kho ahaṃ brāhmaṇa devo bhavissāmīti āha. Esa nayo sabbattha. Āsavānanti kāmāsavādīnaṃ catunnaṃ. Pahīnāti bodhipallaṅke sabbaññutañāṇādhigameneva pahīnā. Anūpalitto lokenāti taṇhādiṭṭhilepānaṃ pahīnattā saṅkhāralokasaṅkhātena lokena anūpalitto. Buddhoti catunnaṃ saccānaṃ buddhattā buddho iti maṃ dhārehi. Yenāti yena āsavena. Devūpapatyassāti devūpapatti assa mayhaṃ bhaveyya. Vihaṅgamoti ākāsacāro gandhabbakāyikadevo. Viddhastāti vidhamitā. Vinaḷīkatāti vigatanaḷā vigatabandhanā katā. Ugganti 5- sundaraṃ. Toyena na upalippatīti udakato ratanamattaṃ accuggamma ṭhitaṃ saraṃ sobhayamānaṃ bhamaragaṇaṃ hāsayamānaṃ toyena na lippati. Tasmā buddhosmi brāhmaṇāti desanāpariyosāne tīṇi maggaphalāni pāpuṇitvā dvādasahi padasahassehi doṇagajjitaṃ nāma vaṇṇaṃ kathesi, tathāgate ca parinibbute jambūdīpatale uppannaṃ mahākalahaṃ vūpasametvā dhātuyo bhājesīti.


             The Pali Atthakatha in Roman Book 15 page 336-338. http://84000.org/tipitaka/atthapali/rm_line.php?B=15&A=7777&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7777&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=21&i=36              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=21&A=1009              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=21&A=1005              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=21&A=1005              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_21

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]