ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       3. Taṇhāmūlakasuttavaṇṇanā
     [23] Tatiye taṇhaṃ paṭiccāti dve taṇhā esanataṇhā esitataṇhā ca. Yāya
taṇhāya ajapathasaṅkupathādīni paṭipajjitvā bhoge esati gavesati, ayaṃ esanataṇhā
nāma. Yā tesu esitesu gavesitesu paṭiladdhesu taṇhā, ayaṃ esitataṇhā
nāma. Idha pana esanataṇhā daṭṭhabbā. Pariyesanāti rūpādiārammaṇapariyesanā.
Sā hi esanataṇhāya sati hoti. Lābhoti rūpādiārammaṇapaṭilābho. So hi
pariyesanāya sati hoti.
     Vinicchayo pana ñāṇataṇhādiṭṭhivitakkavasena catubbidho. Tattha "sukhavinicchayaṃ
jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā"ti 1- ayaṃ ñāṇavinicchayo.
"vinicchayāti dve vinicchayā taṇhāvinicchayo diṭṭhivinicchayo cā"ti  2-
evaṃ āgatāni aṭṭhasatataṇhāvicaritāni taṇhāvinicchayo ca dvāsaṭṭhidiṭṭhiyo
diṭṭhivinicchayo. "../../bdpicture/chando kho devānaminda vitakkanidāno"ti 3- imasmiṃ pana sutte idha
vinicchayoti vutto vitakkoyeva āgato. Lābhaṃ labhitvāpi 4- iṭṭhāniṭṭhaṃ
sundarāsundaraṃ vitakkeneva vinicchinanti "ettakaṃ me rūpārammaṇatthāya bhavissati,
ettakaṃ saddārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ
paribhuñjissāmi, ettakaṃ nidahissāmī"ti. Tena vuttaṃ lābhaṃ paṭicca vinicchayoti.
@Footnote: 1 Ma.u. 14/323/296 araṇavibhaṅgasutta  2 khu.mahā. 29/470/319 kalahavivādasuttaniddesa
@(syā)  3 dī.Ma. 10/358/237 gopakavatthu  4 cha.Ma. labhitvā hi
     Chandarāgoti evaṃ akusalavitakkena vitakkite vatthusmiṃ dubbalarāgo ca balavarāgo
ca uppajjati. Idañhi idha chandoti dubbalarāgassādhivacanaṃ. Ajjhosānanti ahaṃ
mamanti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhivasena pariggahakaraṇaṃ. Macchariyanti
parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti "idaṃ acchariyaṃ
mayhameva hotu, mā aññassa acchariyaṃ hotūti pavattattā macchariyanti vuccatī"ti.
Ārakkhāti 1- dvārapidahanamañjūsāgopanādivasena suṭṭhu rakkhanaṃ. Adhikarotīti adhikaraṇaṃ,
kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ, ārakkhāhetūti attho.
Daṇḍādānādīsu paranisedhanatthaṃ 2- daṇḍassa ādānaṃ daṇḍādānaṃ. Ekatodhārādino
satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi. Purimo viggaho,
pacchimo vivādo. 3- Tuvaṃtuvanti agāravavasena tuvaṃtuvaṃvacanaṃ.



             The Pali Atthakatha in Roman Book 16 page 304-305. http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=6852              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6852              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=23&i=227              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=23&A=8523              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=23&A=8729              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=23&A=8729              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_23

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]