ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        7. Gopālasuttavaṇṇanā
     [17] Sattame tisso kathā ekanāḷikā caturassā nisinnavattikāti. Tattha
pāliṃ vatvā ekekassa padassa atthakathanaṃ ekanāḷikā nāma. Apaṇḍitagopālakaṃ
dassetvā, apaṇḍitabhikkhuṃ dassetvā, paṇḍitagopālakaṃ dassetvā, paṇḍitabhikkhuṃ
dassetvāti catukkaṃ bandhitvā kathanaṃ caturassā nāma. Apaṇḍitagopālakaṃ dassetvā
pariyosānagamanaṃ, apaṇḍitabhikkhuṃ dassetvā pariyosānagamanaṃ, paṇḍitagopālakaṃ dassetvā
@Footnote: 1 cha.Ma. pavaṭṭehīti  2 cha.Ma. pavaṭṭetvā

--------------------------------------------------------------------------------------------- page389.

Pariyosānagamanaṃ, paṇḍitabhikkhuṃ dassetvā pariyosānagamananti ayaṃ nisinnavattikā nāma. Ayaṃ idha sabbācariyānaṃ āciṇṇā. Ekādasahi bhikkhave aṅgehīti ekādasahi aguṇakoṭṭhāsehi. Gogaṇanti gomaṇḍalaṃ. Pariharitunti gahetvā 1- vicarituṃ. Phātiṃ kātunti vuḍḍhiṃ āpādetuṃ. Idhāti imasmiṃ loke. Na rūpaññū hotīti gaṇanato vā vaṇṇato vā rūpaṃ na jānāti. Gaṇanato na jānāti nāma attano gunnaṃ sataṃ vā sahassaṃ vāti saṅkhyaṃ na jānāti, so gāvīsu haṭāsu vā palātāsu vā gogaṇaṃ gaṇetvā "ajja ettakā na dissantī"ti dve tīṇi gāmantarāni vā aṭaviṃ vā vicaranto na pariyesati. Aññesaṃ gāvīsu attano gogaṇaṃ paviṭṭhāsupi gogaṇaṃ gahetvā "imā ettikā gāvo na amhākan"ti yaṭṭhiyā pothetvā na nīharati. Tassa naṭṭhā gāviyo naṭṭhāva honti. Paragāviyo gahetvā carati. Gosāmikā disvā "ayaṃ ettakaṃ kālaṃ amhākaṃ dhenū duhī"ti tajjetvā attano gāviyo gahetvā gacchanti. Tassa gogaṇopi parihāyati, pañca gorasaparibhogatopi paribāhiro hoti. Vaṇṇato na jānāti nāma "ettikā gāvī rattā, ettikā setā, ettikā kāḷā, ettikā odātā, ettikā kabarā, ettikā pāṭalāti 2- na jānāti. So gāvīsu haṭāsu vā palātāsu vā .pe. Pañcagorasaparibhogatopi paribāhiro hoti. Na lakkhaṇakusalo hotīti 3- gāvīnaṃ sarīre kataṃ dhanusattisūlādibhedaṃ lakkhaṇaṃ na jānāti. So gāvīsu haṭāsu vā palātāsu vā "ajja asukalakkhaṇā ca asukalakkhaṇā ca gāvo na dissantī"ti .pe. Pañcagorasaparibhogatopi paribāhiro hoti. Na āsāṭikaṃ sāṭetāti gunnaṃ jāṇukaṇṭakādīhi pahaṭaṭṭhānesu vaṇo hoti. Tattha nīlamakkhikā aṇḍakāni ṭhapenti, tesaṃ āsāṭikāni nāma. 4- Tāni daṇḍakena @Footnote: 1 cha.Ma. pariggahetvā 2 cha.Ma. nīlāti @3 cha.Ma. na lakkhaṇakusaloti 4 cha.Ma. āsāṭikāti nāmaṃ

--------------------------------------------------------------------------------------------- page390.

Apanetvā bhesajjaṃ dātabbaṃ hoti, bālo gopālako tathā na karoti. Tena vuttaṃ "na āsāṭikaṃ sāṭetā 1- hotī"ti. Tassa gunnaṃ vaṇā vaḍḍhanti, gambhīrā honti, pāṇakā kucchiṃ pavisanti, gāvo gelaññābhibhūtā neva yāvadatthaṃ tiṇaṃ khādituṃ na pānīyaṃ pātuṃ sakkonti. Tattha gunnaṃ khīraṃ chijjati, goṇānaṃ javo hāyati, ubhayesampi jīvitantarāyo hoti. Evamassa gogaṇopi parihāyati .pe. Pañca gorasatopi paribāhiro hoti. Na vaṇaṃ paṭicchādetā hotīti gunnaṃ vuttanayeneva sañjāte vaṇe 2- bhesajjaṃ datvā vākena vā cīrakena vā bandhitvā paṭicchādetabbo hoti. Bālagopālako taṃ na karoti. Athassa 3- gunnaṃ vaṇehi yūsā paggharati, tā aññamaññaṃ nighaṃsanti. Tena aññesampi vaṇā jāyanti. Evaṃ gāvo gelaññābhibhūtā neva yāvadatthaṃ tiṇāni khādituṃ .pe. Paribāhiro hoti. Na dhūmaṃ kattā hotīti antovasse ḍaṃsamakasādīnaṃ ussannakāle gogaṇe vajaṃ paviṭṭhe tattha tattha dhūmo kātabbo hoti. Apaṇḍitagopālako taṃ na karoti, gogaṇo sabbarattiṃ ḍaṃsādīhi upadduto niddaṃ alabhitvā punadivase araññe tattha tattha rukkhamūlādīsu nipajjitvā niddāyati. Neva yāvadatthaṃ tiṇāni khādituṃ .pe. Paribāhiro hoti. Na titthaṃ jānātīti titthaṃpi samanti vā visamanti vā sagāhanti vā niggāhanti vā na jānāti. So atitthena gāviyo otāreti. Tāsaṃ visamatitthe pāsāṇādīni akkamantīnaṃ pādā bhijjanti. Sagāhaṃ gambhīratitthaṃ otiṇṇe kumbhīlādayo gāvo gaṇhanti. "ajja ettikā gāvo naṭṭhā, ajja ettikā gāvo naṭṭhā"ti vattabbataṃ āpajjanti. Evamassa gogaṇopi parihāyati .pe. Pañcagorasatopi paribāhiro hoti. @Footnote: 1 cha.Ma. hāretā 2 cha.Ma. sañjāto vaṇo 3 Sī. avassaṃ, pa.sū @2/346/166 mahāgopālakasutta

--------------------------------------------------------------------------------------------- page391.

Na pītaṃ jānātīti pītaṃpi apītaṃ na jānāti. Gopālakena hi "imāya gāviyā pītaṃ, imāya na pītaṃ, imāya pānīyatitthe okāso laddho, imāya na laddho"ti evaṃ pītāpītaṃ jānitabbaṃ hoti. Ayaṃ pana divasabhāge araññe gogaṇaṃ rakkhitvā "pānīyaṃ pāyessāmī"ti nadiṃ vā taḷākaṃ vā ogāhetvā gacchati. Tattha mahāusabhā ca anusabhā ca balavagāviyo ca 1- dubbalāni ceva mahallikāni ca gorūpāni siṅgehi vā phāsukāhi vā paharitvā attano okāsaṃ katvā ūruppamāṇaṃ udakaṃ pavisitvā yathākāmaṃ pivanti. Avasesā okāsaṃ alabhamānā tīre ṭhatvā kalalamissakaṃ udakaṃ pivanti vā apītāeva vā honti. Atha so gopālako piṭṭhiyaṃ paharitvā puna araññaṃ paveseti. Tattha apītā gāviyo pipāsāya sussamānā yāvadatthaṃ tiṇāni khādituṃ na sakkonti. Tattha gunnaṃ khīraṃ chijjati. Goṇānaṃ javo hāyati .pe. Paribāhiro hoti. Na vīthiṃ jānātīti "ayaṃ maggo samo khemo, ayaṃ visamo sāsaṅko sappaṭibhayo"ti na jānāti. So samaṃ khemaṃ maggaṃ vajjetvā gogaṇaṃ itaraṃ maggaṃ paṭipādeti. Tattha gāvo sīhabyagghādīnaṃ gandhena coraparassayena ca abhibhūtā bhantamigasappaṭibhāgā gīvaṃ ukkhipitvā tiṭṭhanti, neva yāvadatthaṃ tiṇāni khādanti, na pānīyaṃ pivanti. Tattha gunnaṃ khīraṃ chijjati .pe. Paribāhiro hoti. Na gocarakusalo hotīti gopālakena hi gocarakusalena bhavitabbaṃ, pañcāhikacāro vā sattāhikacāro vā jānitabbo. Ekāya disāya gogaṇaṃ cāretvā punadivase tattha na cāretabbo. Mahatā hi gogaṇena āciṇṇaṭṭhānaṃ 2- bheritalaṃ viya suddhaṃ hoti nittiṇaṃ, udakaṃpi āluḷissati. 3- Tasmā pañcame vā sattame vā divase puna tattha cāretuṃ vaṭṭati. Ettakena hi tiṇampi paṭiviruhati, udakampi pasīdati, ayaṃ pana imaṃ pañcādikacāraṃ vā sattāhikacāraṃ vā na jānāti, divase divase rakkhitaṭṭhāneyeva @Footnote: 1 Sī. mahāvasabhā ca 2 cha.Ma. ciṇṇaṭṭhānaṃ 3 cha.Ma. āluḷīyati

--------------------------------------------------------------------------------------------- page392.

Rakkhati. Athassa gogaṇo haritatiṇaṃ na labhati, sukkhatiṇaṃ khādanto kalalamissakaṃ udakaṃ pivati. tattha gunnaṃ khīraṃ chijjati .pe. Paribāhiro hoti. Anavasesadohī ca hotīti paṇḍitagopālakena hi yāva vacchakassa maṃsalohitaṃ saṇṭhāti, tāva ekaṃ dve thane ṭhapetvā sāvasesadohinā bhavitabbaṃ. Ayaṃ vacchakassa kiñci asesetvā 1- duhati. Khīrapako 2- vaccho khīrapipāsāya sussati, saṇṭhātuṃ asakkonto kampamāno mātu parato patitvā kālaṃ karoti. Mātā puttakaṃ disvā "mayhaṃ puttako attano mātukhīraṃ pātuṃ na labhatī"ti puttasokena neva yāvadatthaṃ tiṇāni khādituṃ na pānīyaṃ pātuṃ sakkoti, thanesu khīraṃ chijjati. Evamassa gogaṇopi parihāyati .pe. Pañcagorasatopi paribāhiro hoti. Gunnaṃ pitiṭṭhānaṃ karontīti gopitaro. Gāvo pariṇāyanti yathāruciṃ gahetvā gacchantīti gopariṇāyakā. Te na atirekapūjāyāti paṇḍito gopālako evarūpe usabhe atirekapūjāya pūjeti, paṇītaṃ gobhattaṃ deti, gandhapañcaṅgulikehi maṇḍeti, mālaṃ pilandheti, siṅgesu suvaṇṇarajatakosake ca ṭhapeti, 3- rittiṃ padīpaṃ jāletvā celavitānassa heṭṭhā sayāpeti. Ayaṃ pana tato ekasakkārampi na karoti. Usabhā atirekapūjaṃ alabhamānā gogaṇaṃ na rakkhanti, parissayaṃ na vārenti. Evamassa gogaṇopi parihāyati .pe. Pañcagorasatopi paribāhiro hoti. Idhāti imasmiṃ sāsane. Na rūpaññū hotīti "cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāyarūpan"ti evaṃ vuttaṃ rūpaṃ dvīhākārehi na jānāti gaṇanato vā samuṭṭhānato vā. Gaṇanato na jānāti nāma:- "cakkhvāyatanaṃ sotaghānajivhākāyarūpa- saddagandharasaphoṭṭhabbāyatanaṃ, itthindriyaṃ purisindriyaṃ jīvitindriyaṃ kāyaviññatti vacīviññatti ākāsadhātu āpodhātu rūpassa lahutā, mudutā, kammaññatā, @Footnote: 1 cha.Ma. anavasesetvā 2 Ma. khīrūpako 3 cha.Ma. dhāreti

--------------------------------------------------------------------------------------------- page393.

Upacayo, santati, jaratā, rūpassa aniccatā, kavaḷiṅkāro āhāro"ti evaṃ pāliyaṃ 1- āgatā pañcavīsati rūpakoṭṭhāsāti na jānāti. Seyyathāpi so gopālako gaṇanato gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So gaṇanato rūpaṃ ajānanto rūpaṃ pariggahetvā arūpaṃ vavatthapetvā rūpārūpaṃ pariggahetvā paccayaṃ sallakkhetvā lakkhaṇaṃ āropetvā kammaṭṭhānaṃ matthakaṃ pāpetuṃ na sakkoti. So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane sīlasamādhivipassanāmaggaphalanibbānehi na vaḍḍhati. Yathā ca so gopālako pañcahi gorasehi paribāhiro hoti, evamevāyaṃ asekhena sīlakkhandhena asekhena samādhipaññāvimuttivimuttiñāṇadassanakkhandhenāti pañcahi dhammakkhandhehi paribāhiro hoti. Samuṭṭhānato na jānāti nāma:- "ettakaṃ rūpaṃ ekasamuṭṭhānaṃ, ettakaṃ dvisamuṭ- ṭhānaṃ, ettakaṃ tisamuṭṭhānaṃ, ettakaṃ catusamuṭṭhānaṃ, ettakaṃ nakutocisamuṭṭhānan"ti na jānāti. Seyyathāpi so gopālako vaṇṇato gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So samuṭṭhānato rūpaṃ ajānanto rūpaṃ pariggahetvā arūpaṃ vavatthapetvā .pe. Paribāhiro hoti. Na lakkhaṇakusalo hotīti "kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito"ti evaṃ vuttaṃ kusalākusalakammaṃ paṇḍitabālalakkhaṇanti na jānāti. So evaṃ ajānanto bāle vajjetvā paṇḍite na sevati. Bāle vajjetvā paṇḍite asevanto kappiyā- kappiyaṃ kusalākusalaṃ sāvajjānavajjaṃ garukalahukaṃ satekicchātekicchaṃ kāraṇākāraṇaṃ na jānāti. Taṃ ajānanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane yathāvuttehi sīlādīhi na vaḍḍhati. So gopālako viya pañcahi gorasehi, pañcahi dhammakkhandhehi paribāhiro hoti. @Footnote: 1 abhi.saṃ. 34/595/181 rūpakaṇḍa

--------------------------------------------------------------------------------------------- page394.

Na āsāṭikaṃ sāṭetā hotīti "uppannaṃ kāmavitakkan"ti evaṃ vutte kāma- vitakkādayo na vinodeti. So imaṃ akusalavitakkaṃ asodhetvā 1- vitakkavasiko hutvā vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. So yathā tassa gopālakassa .pe. Paribāhiro hoti. Na vaṇaṃ paṭicchādetā hotīti "cakkhunā rūpaṃ disvā nimittaggāhī hotī"ti- ādinā nayena sabbārammaṇesu nimittaṃ gaṇhanto yathā so gopālako vaṇaṃ na paṭicchādeti, evaṃ saṃvaraṃ na sampādeti. So vivaṭadvāro vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti .pe. Paribāhiro hoti. Na dhūmaṃ kattā hotīti so gopālako dhūmaṃ viya dhammadesanādhūmaṃ na karoti, dhammakathaṃ vā sarabhaññaṃ vā upanisinnakathaṃ vā anumodanaṃ vā na karoti, tato naṃ manussā "bahussuto guṇavā"ti na jānanti. Te guṇāguṇaṃ ajānantā catūhi paccayehi saṅgahaṃ na karonti. So paccayehi kilamamāno buddhavacanaṃ sajjhāyaṃ kātuṃ vattapaṭivattaṃ pūretuṃ kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti .pe. Paribāhiro hoti. Na titthaṃ jānātīti titthabhūte bahussutabhikkhū na upasaṅkamati. Anupasaṅkamanto "idaṃ bhante byañjanaṃ kathaṃ pūretabbaṃ, 2- imassa bhāsitassa ko attho, imasmiṃ ṭhāne pāli kiṃ vadati, imasmiṃ ṭhāne attho kiṃ dīpetī"ti evaṃ na paripucchati na paripañhati, na jānāpetīti attho. Tassa te evaṃ aparipucchitā avivaṭaṃ 3- na vivaranti, bhājetvā na dassenti, anuttānīkataṃ 4- na uttānīkaronti, apākaṭaṃ na pākaṭaṃ karonti. Anekavihitesu ca kaṅkhāṭṭhānīyesu dhammesūti anekavidhāsu kaṅkhāsu ekaṃ kaṅkhaṃpi na paṭivinodenti. Kaṅkhāyeva hi kaṅkhāṭṭhānīyā dhammā nāma. Tattha ekaṃ kaṅkhaṃpi @Footnote: 1 cha.Ma. āsāṭikaṃ ahāretvā 2 cha.Ma. ropetabbaṃ 3 cha.Ma. avivaṭañceva @4 cha.Ma. anuttatānīkatañca

--------------------------------------------------------------------------------------------- page395.

Na nīharantīti attho. So evaṃ bahussutatitthaṃ anupasaṅkamitvā sakaṅkho kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. Yathā vā so gopālako titthaṃ na jānāti, evaṃ ayaṃpi bhikkhu dhammatitthaṃ na jānāti. Ajānanto avisaye pañhaṃ pucchati, ābhidhammikaṃ upasaṅkamitvā kappiyākappiyaṃ pucchati, vinayadharaṃ upasaṅkamitvā rūpārūpaparicchedaṃ pucchati. Te avisaye puṭṭhā kathetuṃ na sakkonti. So attanā sakaṅkho kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti .pe. Paribāhiro hoti. Na pītaṃ jānātīti yathā so gopālako pītāpītaṃ na jānāti, evaṃ dhammūpasañhitaṃ pāmujjaṃ na jānāti na labhati. Savanamayaṃ puññakiriyāvatthuṃ nissāya ānisaṃsaṃ na vindati, dhammassavanaggaṃ gantvā sakkaccaṃ na suṇāti, nisinno niddāyati, kathaṃ katheti, aññāvihitako hoti. So sakkaccaṃ dhammaṃ assuṇanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti .pe. Paribāhiro hoti. Na vīthiṃ jānātīti so gopālako maggāmaggaṃ viya "ayaṃ lokiyo, ayaṃ lokuttaro"ti ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Ajānanto lokiyamagge abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti .pe. Paribāhiro hoti. Na gocarakusalo hotīti so gopālako pañcāhikasattāhikacāraṃ viya cattāro satipaṭṭhāne "ime lokiyā, ime lokuttarā"ti yathābhūtaṃ nappajānāti. Ajānanto sukhuma- kammaṭṭhānesu 1- attano ñāṇaṃ apanāmetvā lokiyasatipaṭṭhāne abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti .pe. Paribāhiro hoti. Anavasesadohī hotīti paṭiggahaṇe mattaṃ ajānanto anavasesaṃ duhati. Niddesa- vāre panassa abhihaṭṭhuṃ pavārentīti abhiharitvā pavārenti. Ettha dve abhihārā vācābhihāro paccayābhihāro ca. Vācābhihāro nāma manussā bhikkhussa santikaṃ gantvā @Footnote: 1 cha.Ma. sukhumaṭṭhānesu

--------------------------------------------------------------------------------------------- page396.

"vadeyyātha bhante yena attho"ti pavārenti. Paccayābhihāro nāma vatthādīni vā sappinavanītādīni vā gahetvā bhikkhussa santikaṃ gantvā "gaṇhatha bhante yāvatakena attho"ti vadanti. Tatra bhikkhu mattaṃ na jānātīti bhikkhu tesu paccayesu pamāṇaṃ na jānāti. "dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thāmo veditabbo"ti iminā nayena pamāṇayuttakaṃ aggahetvā yaṃ āharanti, taṃ sabbaṃ gaṇhātīti attho. Manussā vippaṭisārino na puna abhiharitvā pavārenti. So paccayehi kilamanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti .pe. Paribāhiro hoti. Te na atirekapūjāya pūjetā hotīti so gopālako mahāusabhe viya te there bhikkhu imāya āvi ceva raho ca mettākāyakammādikāya atirekapūjāya na pūjeti. Tato te therā "ime amhesu garucittīkāraṃ na karontī"ti navake bhikkhū dvīhi saṅgahehi na gaṇhanti, neva dhammasaṅgahena saṅgaṇhanti na āmisasaṅgahena saṅgaṇhanti, cīvarena vā pattena vā pattapariyāpannena vā vasanaṭṭhānena vā kilamante nappaṭijagganti, pāliṃ vā aṭṭhakathaṃ vā dhammakathābandhaṃ vā guḷhaganthaṃ vā na sikkhāpenti. Navakā therānaṃ santikā sabbaso ime dve saṅgahe alabhamānā imasmiṃ sāsane patiṭṭhātuṃ na sakkonti. Yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ sīlādīhi na vaḍḍhanti. Yathā ca so gopālako pañcahi gorasehi, evaṃ pañcahi dhammakkhandhehi paribāhirā honti. Sukkapakkho kaṇhapakkhe vuttavipallāsa- vasena yojetvā veditabbo. 1- Sesaṃ imasmiṃ ceva vagge ito ca uttari sabbasuttesu


             The Pali Atthakatha in Roman Book 16 page 388-396. http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8703&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8703&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=24&i=224              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=24&A=8452              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=24&A=7949              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=24&A=7949              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_24

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]