ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page397.

Nigamanakathā ettāvatā ca:- āyācito sumatinā therena bhadantajotipālena kañcipurādīsu mayā pubbe saddhiṃ vasantena. Varatambapaṇṇidīpe mahāvihārampi vasanakālepi vātahate viya 1- dume valañjamānamhi saddhamme. Pāraṃ piṭakattayasāgarassa gantvā ṭhitena sumatinā parisuddhājīvenābhiyācitopi jīvakenāpi. Dhammakathānayanipuṇehi dhammakathikehi aparimāṇehi, 2- (parikiḷitaparipajjitassa samāyacitrassa. Aṭṭhakathaṃ aṅguttaramahānikāyassa kātumāraddho) 2- yamahaṃ cirakālaṭṭhitimicchanto sāsanavarassa. Sā hi mahāaṭṭhakathāya sāramādāya niṭṭhitā esā catunavutipparimāṇāya pāliyā bhāṇavārehi. Sabbāgamasaṃvaṇṇanamanoratho pūrito ca me yasmā etāya manorathapūraṇīti nāmaṃ tato assā. Ekūnasaṭṭhimatto visuddhimaggopi bhāṇavārehi atthappakāsanatthāya āgamānaṃ kato yasmā. Tasmā tena sahāyaṃ gāthāgaṇanānayena aṭṭhakathā tīhādhikadiyaḍḍhasataṃ viññeyyā bhāṇavārānaṃ. Tīhādhikadiyaḍḍhasatapmāṇamiti bhāṇavārato esā samayaṃ pakāsayantī mahāvihārādhivāsīnaṃ. Mūlaṭṭhakathāsāraṃ ādāya mayā imaṃ karontena yaṃ puññamupacitaṃ hotu loko sadā sukhitoti. 3- @Footnote: 1 cha.Ma. vākaṃ gate viya 2-2 cha.Ma. ime pāṭhā na dissanti @3 Sī. tena sabbaloko sukhī hotūti, ka. tena sabbo sukhī lokoti

--------------------------------------------------------------------------------------------- page398.

Paramasuvisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavatādi- guṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhanasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyā- karaṇena karaṇasampattijanitasukhaviniggatamadhuroḷāravacanavaṇṇayuttena yuttamuttavādinā vā divarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷabhiññādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ therānaṃ theravaṃsappadīpānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena suvipulavisuddhabuddhinā buddhaghosoti garūhi katanāmadheyyena therena katā ayaṃ manorathapūraṇī nāma aṅguttaranikāyaṭṭhakathā:- tāva tiṭṭhatu lokasmiṃ lokanittharaṇesinaṃ dasseti kulaputtānaṃ nayaṃ cittavisuddhiyā. Yāva buddhoti nāmampi suddhacittassa tādino lokamhi lokajeṭṭhassa pavattati mahesinoti. Manorathapūraṇī nāma aṅguttaranikāyaṭṭhakathā sabbākārena niṭṭhitā.


             The Pali Atthakatha in Roman Book 16 page 397-398. http://84000.org/tipitaka/atthapali/rm_line.php?B=16&A=8892&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8892&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=24&i=229              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=24&A=8721              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=24&A=8243              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=24&A=8243              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_24

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]