![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{531-534} Sattamasikkhāpade. Nisīdanaṃ anuññātaṃ hotīti kattha anuññātaṃ. Cīvarakkhandhake paṇītabhojanavatthusmiṃ. Vuttaṃ hi tattha anujānāmi bhikkhave kāyaguttiyā cīvaraguttiyā senāsanaguttiyā nisīdananti 1-. @Footnote: 1. vi. mahāvagga. 5/216.--------------------------------------------------------------------------------------------- page486.
Seyyathāpi purāṇasikoṭṭhoti yathā nāma purāṇacammakāroti attho. Yathā hi purāṇacammakāro cammaṃ vitthataṃ karissāmīti itocītoca samañchati nikkaḍḍhati evaṃ sopi taṃ nisīdanaṃ. Tena taṃ bhagavā evamāha. Nisīdanannāma sadasaṃ vuccatīti santhatasadisaṃ santharitvā ekasmiṃ ante sugatavidatthiyā vidatthimatte padese dvīsu ṭhānesu phāletvā tisso dasā kariyanti tāhi dasāhi sadasannāma vuccati. Sesamettha uttānameva. Chassamuṭṭhānaṃ. Nisīdanasikkhāpadaṃ sattamaṃ.The Pali Atthakatha in Roman Book 2 page 485-486. http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10249&pagebreak=1 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10249&pagebreak=1 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=2&i=763 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=2&A=14571 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=2&A=9093 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=2&A=9093 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_2
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]