ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

page493.

Sekhiyakaṇḍavaṇṇanā yāni sikkhitasikkhena sekhiyānīti tādinā bhāsitāni ayaṃ dāni tesaṃpi vaṇṇanākkamoti. {576} Tattha parimaṇḍalanti samantato maṇḍalaṃ. Nābhimaṇḍalaṃ jānumaṇḍalanti uddhaṃ nābhimaṇḍalaṃ adho jānumaṇḍalaṃ paṭicchādentena jānumaṇḍalassa heṭṭhā jaṅghaṭṭhikato paṭṭhāya aṭṭhaṅgulamattaṃ nivāsanaṃ otāretvā nivāsetabbaṃ. Tato paraṃ otārentassa dukkaṭanti vuttaṃ. Yathānisinnassa jānumaṇḍalato heṭṭhā caturaṅgulamattaṃ paṭicchannaṃ hotīti mahāpaccariyaṃ vuttaṃ. Evaṃ nivāsentassa pana nivāsanaṃ pamāṇikaṃ vaṭṭati. Tatrīdaṃ pamāṇaṃ dīghaso muṭṭhipañcamaṃ tiriyaṃ aḍḍhateyyahatthaṃ tādisassa pana alābhena tiriyaṃ dvihatthappamāṇaṃpi vaṭṭati jānumaṇḍalapaṭicchādanatthaṃ nābhimaṇḍalaṃ pana cīvarenāpi sakkā paṭicchādetunti. Tattha ekapaṭṭacīvaraṃ evaṃ nivatthaṃpi ṭhāne na tiṭṭhati dupaṭṭaṃ pana tiṭṭhati. Olambanto nivāseti āpatti dukkaṭassāti ettha na kevalaṃ purato ca pacchato ca olambetvā nivāsentasseva dukkaṭaṃ ye panaññepi tena kho pana samayena chabbaggiyā bhikkhū gihinivatthaṃ nivāsenti hatthisoṇḍakaṃ macchavālakaṃ catukkaṇṇakaṃ tālavaṇṭakaṃ satavalikaṃ nivāsentītiādinā 1- nayena khandhake nivāsanadosā vuttā tathā @Footnote: 1. vi. cullavagga. 7/66.

--------------------------------------------------------------------------------------------- page494.

Nivāsentassāpi dukkaṭameva. Te sabbe vuttanayeneva parimaṇḍalaṃ nivāsentassa na hontīti ayamettha saṅkhepo. Vitthāro pana tattheva āvibhavissati. Asañciccāti purato vā pacchato vā olambetvā nivāsessāmīti evaṃ asañcicca athakho parimaṇḍalaṃyeva nivāsessāmīti virajjhitvā aparimaṇḍalaṃ nivāsentassa anāpatti. Asatiyāti aññāvihitassāpi tathā nivāsentassa anāpatti. Ajānantassāti ettha nivāsanavattaṃ ajānantassa mokkho natthi. Nivāsanavattaṃ hi sādhukaṃ uggahetabbaṃ. Tassa anuggahaṇamevassa anādariyaṃ. Taṃ pana sañcicca anuggaṇhantasseva yujjati. Tasmā uggahitavattopi yo āruḷhabhāvaṃ vā oruḷhabhāvaṃ vā na jānāti tassa anāpatti. Kurundiyaṃ pana parimaṇḍalaṃ nivāsetuṃ ajānantassa anāpattīti vuttaṃ. Yo pana sukkhajaṅgho vā mahāpiṇḍikamaṃso vā hoti tassa sāruppatthāya jānumaṇḍalato aṭṭhaṅgulādhikaṃpi otāretvā nivāsetuṃ vaṭṭati. Gilānassāti jaṅghāya 1- vā pāde vā vaṇo hoti ukkhipitvā vā otāretvā vā nivāsetuṃ vaṭṭati. Āpadāsūti bāḷamigā vā corā vā anubandhanti evarūpāsu āpadāsu anāpatti. Sesamettha uttānameva. Paṭhamapārājikasamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ dukkhavedananti. Pussadevatthero sacittakaṃ paṇṇattivajjaṃ tivedananti āha. Upatissatthero pana anādaraṃ paṭicca vuttattā lokavajjaṃ @Footnote: 1. jaṅghe.

--------------------------------------------------------------------------------------------- page495.

Akusalacittaṃ dukkhavedananti āha. {577} Parimaṇḍalaṃ pārupitabbanti tena kho pana samayena chabbaggiyā bhikkhū gihipārutaṃ pārupantīti 1- evaṃ vuttaṃ anekappakāraṃ gihipārutaṃ apārupitvā idha vuttanayeneva ubho kaṇṇe samaṃ katvā pārupanavattaṃ pūrentena parimaṇḍalaṃ pārupitabbaṃ. Imāni ca dvepi sikkhāpadāni avisesena vuttāni. Tasmā vihārepi antaragharepi parimaṇḍalameva nivāsetabbaṃ ca pārupitabbañcāti. Samuṭṭhānādīni paṭhamasikkhāpade vuttanayeneva saddhiṃ theravādena. {578} Kāyaṃ vivaritvāti jānuṃpi uraṃpi vivaritvā. Supaṭicchannenāti na sīsaṃ pārutena athakho kaṇṭhikaṃ paṭimuñcitvā ubhato anuvātantena gīvaṃ paṭicchādetvā ubho kaṇṇe samaṃ katvā paṭisaṃharitvā yāva maṇibandhanā paṭicchādetvā antaraghare gantabbaṃ. Tatiyasikkhāpade. Galavāṭakato paṭṭhāya sīsaṃ maṇibandhato paṭṭhāya hatthe piṇḍikamaṃsato paṭṭhāya pāde vivaritvā nisīditabbaṃ. {579} Vāsūpagatassāti vāsatthāya upagatassa rattibhāge vā divasabhāge vā kāyaṃ vivaritvāpi nisīdato anāpatti. {580} Susaṃvutoti hatthaṃ vā pādaṃ vā akīḷāpento suvinītoti attho. {582} Okkhittacakkhūti heṭṭhā khittacakkhu hutvā. Yugamattaṃ pekkhantenāti yugayuttako hi danto ājānīyo yugamattaṃ pekkhati purato catūhatthappamāṇaṃ bhūmibhāgaṃ imināpi ettakaṃ pekkhantena gantabbaṃ. Yo anādariyaṃ paṭicca tahaṃ tahaṃ olokentoti yo taṃ taṃ disābhāgaṃ pāsādaṃ kūṭāgāraṃ vīthiṃ olokento gacchati āpatti dukkaṭassa. Ekasmiṃ pana ṭhāne ṭhatvāva @Footnote: 1. vi. cullavagga. 7/66.

--------------------------------------------------------------------------------------------- page496.

Hatthiassādiparissayābhāvaṃ oloketuṃ vaṭṭati. Nisīdantenāpi okkhittacakkhunāva nisīditabbaṃ. {584} Ukkhittakāyāti ukkhepena. Itthambhūtalakkhaṇe karaṇavacanaṃ. Ekato vā ubhato vā ukkhittacīvaro hutvāti attho. Antoindakhīlato paṭṭhāya na evaṃ gantabbaṃ. Nisinnakāle dhamakarakaṃ nīharantenāpi cīvaraṃ anukkhipitvāva nīharitabbanti. Paṭhamo vaggo.


             The Pali Atthakatha in Roman Book 2 page 493-496. http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10376&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10376&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=2&i=800              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=2&A=15168              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=2&A=9591              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=2&A=9591              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_2

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]