ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {675} Catutthe. Avassutāti lokassādamittasanthavavasena
kāyasaṃsaggarāgena avassutā. Dutiyapadepi eseva nayo. Purisapuggalassa
hatthaggahaṇaṃ vātiādīsu pana yaṃ purisapuggalena hatthe gahaṇaṃ kataṃ
taṃ purisapuggalassa hatthaggahaṇanti vuttaṃ. Eseva nayo
saṅghāṭikaṇṇaggahaṇepi. Hatthaggahaṇanti ettha ca hatthaggahaṇañca aññaṃpi
apārājikakkhette gahaṇañca ekajjhaṃ katvā hatthaggahaṇaṃ vuttanti

--------------------------------------------------------------------------------------------- page514.

Veditabbaṃ. Tenevassa padabhājane hatthaggahaṇaṃ vā sādiyeyyāti hattho nāma kupparaṃ upādāya yāva agganakhā etassa asaddhammassa paṭisevanatthāya ubbhakkhakaṃ adhojānumaṇḍalaṃ gahaṇaṃ sādiyati āpatti thullaccayassāti vuttaṃ. Ettha ca asaddhammoti kāyasaṃsaggo veditabbo na methunadhammo. Na hi methunassa sāmantā thullaccayaṃ hoti. Viññū paṭibalo kāyasaṃsaggaṃ samāpajjitunti vacanaṃpi cettha sādhakaṃ. Tissitthiyo methunantaṃ na seve tayo purise tayo ca anariyapaṇḍake na cācare methunaṃ byañjanasmiṃ chejjaṃ siyā methunadhammapaccayā pañhāmesā kusalehi cintitāti 1- imāya parivāre vuttāya sedamocanagāthāya virujjhatīti ce. Na methunadhammassa pubbabhāgattā. Parivāreyeva hi methunadhammassa pubbabhāgo jānitabboti vaṇṇo avaṇṇo kāyasaṃsaggo duṭṭhullavācā attakāmapāricariyā vanamanuppadānanti evaṃ sukkavisaṭṭhiādīni pañca sikkhāpadāni methunadhammassa pubbabhāgoti vuttāni. Tasmā kāyasaṃsaggo methunadhammassa pubbabhāgattā paccayo hoti. Iti chejjaṃ siyā methunadhammapaccayāti ettha iminā pariyāyena attho veditabbo. Etenūpāyena sabbapadesu vinicchayo veditabbo. Apica saṅketaṃ vā gaccheyyāti etassa padabhājane itthannāmaṃ āgacchāti evaṃ nāmakaṃ ṭhānaṃ āgacchāti attho. {676} Aṭṭhamaṃ vatthuṃ paripūrentī assamaṇī @Footnote: 1. vi. parivāra. 8/534-535.

--------------------------------------------------------------------------------------------- page515.

Hotīti anulomato vā paṭilomato vā ekantarikāya vā yena tena nayena aṭṭhamavatthuṃ paripūrentīyeva assamaṇī hoti. Yā pana ekaṃ vā vatthuṃ satta vā vatthūni sattakkhattuṃpi pūrentī neva assamaṇī hoti āpannā āpattiyo desetvā muccati. Apicettha gaṇanūpikā āpatti veditabbā. Vuttaṃ hetaṃ atthāpatti desitā gaṇanūpikā atthāpatti desitā na gaṇanūpikāti. Tatrāyaṃ vinicchayo idāni nāpajjissāmīti dhuranikkhepaṃ katvā desitā gaṇanūpikā desitagaṇanaṃ upeti pārājikassa aṅgaṃ na hoti. Tasmā yā ekaṃ āpannā dhuranikkhepaṃ katvā desetvā puna kilesavasena āpajjati puna deseti evaṃ aṭṭha vatthūni pūrentīpi pārājikā na hoti. Yā pana āpajjitvā punapi aññaṃ vatthuṃ āpajjissāmīti saussāhāva deseti tassā sā āpatti agaṇanūpikā desitāpi adesitāva hoti desitagaṇanaṃ na gacchati pārājikasseva aṅgaṃ hoti aṭṭhame vatthumhi paripuṇṇamatte pārājikā hoti. Sesaṃ uttānamevāti. Dhuranikkhepasamuṭṭhānaṃ kāyavācācittato samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dvivedananti. Catutthapārājikasikkhāpadaṃ samattaṃ vaṇṇanākkamenāti. Uddiṭṭhā kho ayyāyo aṭṭha pārājikā dhammāti bhikkhū ārabbha paññattā sādhāraṇā cattāro ime ca cattāroti evaṃ pāṭimokkhuddesamattena uddiṭṭhā kho ayyāyo aṭṭha pārājikā

--------------------------------------------------------------------------------------------- page516.

Dhammāti evamettha attho daṭṭhabbo. Sesaṃ mahāvibhaṅge vuttanayamevāti. Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅage pārājikakaṇḍavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 2 page 513-516. http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=10810&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10810&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=3&i=26              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=3&A=325              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=3&A=340              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=3&A=340              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_3

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]