ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     Uddiṭṭhā kho ayyāyo chassaṭṭhisatā pācittiyā dhammāti
ettha sabbāneva bhikkhunīnaṃ khuddakesu channavuti bhikkhūnaṃ dvenavutīti
aṭṭhāsītisatasikkhāpadāni tato sakalaṃ bhikkhunīvaggaṃ paramparabhojanaṃ
anatirittabhojanaṃ anatirittena abhihaṭṭhuṃpavāraṇaṃ paṇītabhojanaviññatti
acelakasikkhāpadaṃ duṭṭhullapaṭicchādanaṃ ūnavīsativassūpasampādanaṃ
mātugāmena saddhiṃ saṃvidhāya addhānagamanaṃ rājantepurappavesanaṃ santaṃ
bhikkhuṃ anāpucchā vikāle gāmappavesanaṃ nisīdanaṃ vassikasāṭikanti
imāni dvāvīsati sikkhāpadāni apanetvā sesāni satañca
chassaṭṭhī ca sikkhāpadāni pāṭimokkhuddesamaggena uddiṭṭhāni
hontīti veditabbāni. Tenāha uddiṭṭhā kho ayyāyo chassaṭṭhisatā
pācittiyā dhammāti .pe. Evametaṃ dhārayāmīti.
     Tatrāyaṃ saṅkhepato samuṭṭhānavinicchayo. Giraggasamajjaṃ cittāgāraṃ
@Footnote: 1. pāliyaṃ saṅkacchikanti dissati

--------------------------------------------------------------------------------------------- page568.

Saṅghāṇiṃ itthālaṅkāro gandhavaṇṇako vāsitakapiññāko bhikkhunīādīhi ummaddanaparimaddanāni imāni dasa sikkhāpadāni acittakāni lokavajjāni. Ayaṃ panettha adhippāyo. Vināpi cittena āpajjitabbattā acittakāni citte pana sati akusaleneva āpajjitabbattā lokavajjāni avasesāni acittakāni paṇṇattivajjāneva. Corīvuṭṭhāpanaṃ gāmantaraārāmasikkhāpadaṃ gabbhinīvagge ādito paṭṭhāya satta kumārībhūtavagge ādito paṭṭhāya pañca purisasaṃsaṭṭhaṃ pārivāsiyacchandadānaṃ anuvassavuṭṭhāpanaṃ ekantarikavuṭṭhāpananti imāni ekūnavīsati sikkhāpadāni sacittakāni paṇṇattivajjāni avasesāni sacittakāni lokavajjānevāti. Samantapāsādikāya vinayasaṃvaṇṇanāya bhikkhunīvibhaṅge khuddakakaṇḍavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 2 page 567-568. http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=11939&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11939&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=3&i=483              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=3&A=6556              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=3&A=5222              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=3&A=5222              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_3

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]