ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {508} Tena samayenāti cīvarapaṭiggahaṇasikkhāpadaṃ. Tattha
piṇḍapātapaṭikkantāti piṇḍapātato paṭikkantā. Yena andhavanaṃ
tenūpasaṅkamīti appaññatte sikkhāpade yena andhavanaṃ tenūpasaṅkami.
Katakammāti katacorakammā. Sandhicchedanādīhi kammehi parabhaṇḍaṃ
haritvāti vuttaṃ hoti. Coragāmaṇikoti corajeṭṭhako. So kira
pubbe theriṃ jānāti tasmā corānaṃ purato gacchanto taṃ disvā
ito mā gacchatha sabbe ito ethāti te gahetvā aññena
maggena agamāsi. Samādhimhā vuṭṭhahitvāti therī kira
paricchinnavelāyaṃyeva samādhimhā vuṭṭhahitvā. Sopi tasmiṃyeva khaṇe
evaṃ avaca tasmā sā assosi. Taṃ sutvā ca natthidāni aññe
ettha samaṇo vā brāhmaṇo vā aññatra mayāti taṃ maṃsaṃ aggahesi.
Tena vuttaṃ athakho uppalavaṇṇā bhikkhunīti ādi. Ohīyakoti
avahīyako avaseso vihāravāraṃ patvā ekova vihāre ṭhitoti
attho. Sace me tvaṃ antaravāsakaṃ dadeyyāsīti kasmā āha.

--------------------------------------------------------------------------------------------- page191.

Saṇhaṃ ghanamaṭṭhaṃ antaravāsakaṃ disvā lobhena. Apica appako tassa antaravāsake lobho theriyā pana sikhāppattā koṭṭhāsasampatti tenassā sarīrapāripūriṃ passissāmīti visamalobhaṃ uppādetvā evamāha. Antimanti pañcannaṃ cīvarānaṃ sabbapariyantaṃ hutvā antimaṃ pacchimaṃ. Aññaṃ lesenāpi vikappetvā vā paccuddharitvā vā ṭhapitaṃ cīvaraṃ natthīti evaṃ yathāanuññātānaṃ pañcannaṃ cīvarānaṃ dhāraṇavaseneva āha na lobhena. Na hi khīṇāsavānaṃ lobho atthi. Nippīḷiyamānāti upamaṃ dassetvā gāḷhaṃ pīḷiyamānā. Antaravāsakaṃ datvā agamāsīti saṅkaccikaṃ nivāsetvā yathā tassa manoratho na pūrati evaṃ hatthataleyeva dassetvā agamāsi. {510} Kasmā pārivaṭṭakacīvaraṃ apaṭiggaṇhante ujjhāyiṃsu. Sace ettakopi amhesu ayyānaṃ vissāso natthi kathaṃ mayaṃ yāpessāmāti vihatthatāya samabhitunnattā. Anujānāmi bhikkhave imesaṃ pañcannanti imesaṃ pañcannaṃ sahadhammikānaṃ samasaddhānaṃ samasīlānaṃ samadiṭṭhīnaṃ pārivaṭṭakaṃ gahetuṃ anujānāmīti attho. {512} Payoge dukkaṭanti gahaṇatthāya hatthappasāraṇādīsu dukkaṭaṃ. Paṭilābhenāti paṭiggahaṇena. Tattha ca hatthena vā hatthe detu pādamūle vā ṭhapetu upari vā khipatu sace sādiyati gahitameva hoti. Sace pana sikkhamānāsāmaṇerasāmaṇerīupāsakaupāsikādīnaṃ hatthe pesitaṃ paṭiggaṇhāti anāpatti. Dhammakathaṃ kathentassa catassopi parisā cīvarāni ca nānāvirāgavatthāni ca ānetvā pādamūle ṭhapenti upacāre vā ṭhatvā upacāraṃ vā muñcitvā khipanti.

--------------------------------------------------------------------------------------------- page192.

Yaṃ tattha bhikkhunīnaṃ santakaṃ taṃ aññatra pārivaṭṭakā gaṇhantassa āpattiyeva. Atha pana rattibhāge khittāni honti idaṃ bhikkhuniyā idaṃ aññesaṃ santakanti ñātuṃ na sakkā pārivaṭṭakakiccaṃ natthīti mahāpaccariyaṃ ca kurundiyaṃ ca vuttaṃ. Taṃ acittakabhāvena na sameti. Sace bhikkhunī vassāvāsikaṃ deti pārivaṭṭakameva kātabbaṃ. Sace pana saṅkārakūṭādīsu ṭhapeti paṃsukūlaṃ gaṇhissantīti paṃsukūlaṃ adhiṭṭhahitvā gahetuṃ vaṭṭati. {513} Aññātikāya aññātikasaññīti tikapācittiyaṃ. Ekato upasampannāyāti bhikkhunīnaṃ santike upasampannāya hatthato gaṇhantassa dukkaṭaṃ. Bhikkhūnaṃ santike upasampannāya pana pācittiyameva. {514} Parittena vā vipulanti appagghena cīvarena vā upāhanatthavikapattatthavikaaṃsabandhakakāya- bandhanādinā vā mahagghaṃ sacepi ticīvaraṃ paṭiggaṇhāti anāpatti. Mahāpaccariyaṃ pana antamaso harītakīkhaṇḍenāpīti vuttaṃ. Vipulena vā parittanti idaṃ vuttavipallāsena veditabbaṃ. Aññaṃ parikkhāranti pattatthavikādiṃ yaṅkiñci. Vikappanūpagapacchimacīvarappamāṇaṃ pana parissāvanaṃpi na vaṭṭati. Yaṃ neva adhiṭṭhānūpagaṃ na vikappanūpagaṃ taṃ sabbaṃ vaṭṭati. Sacepi mañcappamāṇā bhisicchavi hoti vaṭṭatiyeva. Ko pana vādo pattatthavikādīsu. Sesaṃ uttānatthameva. Samuṭṭhānādīsu idaṃ chassamuṭṭhānaṃ kiriyākiriyaṃ nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ

--------------------------------------------------------------------------------------------- page193.

Tivedananti. Cīvarapaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 2 page 190-193. http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=3991&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3991&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=2&i=46              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=2&A=752              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=2&A=489              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=2&A=489              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_2

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]