ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

     {294} Chaṭṭhasikkhāpade. Dethāvuso bhattanti ettha taṃ kira bhattaṃ
abhihaṭaṃ ahosi tasmā evamāhaṃsu. Anabhihaṭe pana evaṃ vattuṃ
na labbhati payuttavācā hoti. {295} Tenahi bhikkhave paṭiggahetvā
nikkhipathāti idaṃ pana bhagavā kulassa saddhānurakkhaṇatthāya āha.
Yadi hi bhagavā bhājetvā khādathāti vadeyya manussānaṃ pasādaññathattaṃ
siyā. Ussādayitthāti paṭiharīyittha. Gharaṃyeva naṃ gahetvā
agamaṃsūti vuttaṃ hoti. {298} Santaṃ bhikkhunti ettha kittāvatā
santo hoti kittāvatā asanto. Antovihāre yatthaṃ ṭhitassa
kulāni payirupāsanacittaṃ uppannaṃ hoti tato paṭṭhāya yaṃ passe vā
abhimukhe vā passati yassa sakkā hoti pakativacanena ārocetuṃ
ayaṃ santo nāma. Itocītoca pariyesitvā ārocanakiccaṃ pana
natthi. Yo hi evaṃ pariyesitabbo so asantoyeva. Apica
antoupacārasīmāyaṃ bhikkhuṃ disvā āpucchissāmīti gantvā tattha yaṃ
passati so āpucchitabbo. No ce passati asantaṃ bhikkhuṃ
anāpucchā paviṭṭho nāma hoti. {302} Antarārāmanti antogāme
vihāro hoti taṃ gacchati. Bhattiyagharanti nimantitagharaṃ vā
salākabhattādidāyakānaṃ vā gharaṃ. Āpadāsūti jīvitabrahmacariyantarāyesu
sati gantuṃ vaṭṭati. Sesamettha uttānameva. Kaṭhinasamuṭṭhānaṃ
kāyavācato kāyavācācittato ca samuṭṭhāti kiriyākiriyaṃ
nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ

--------------------------------------------------------------------------------------------- page448.

Tivedananti. Cārittasikkhāpadaṃ chaṭṭhaṃ.


             The Pali Atthakatha in Roman Book 2 page 447-448. http://84000.org/tipitaka/atthapali/rm_line.php?B=2&A=9429&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9429&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=2&i=547              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=2&A=11483              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=2&A=6493              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=2&A=6493              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_2

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]