ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter
Atthakatha Book 24 : PALI ROMAN Dha.A.7 mala-nāgavagga

page136.

23. Nāgavaggavaṇṇanā --------- 1. Attanovatthu. (231) "ahaṃ nāgovāti imaṃ dhammadesanaṃ satthā kosambiyaṃ viharanto attānaṃ ārabbha kathesi. Vatthu appamādavaggassa ādigāthāvaṇṇanāya vitthāritameva. Vuttaṃ hetaṃ tattha "māgandiyā tāsaṃ kiñci kātuṃ asakkuṇitvā `samaṇassa gotamasseva kattabbaṃ karissāmīti nāgarānaṃ lañcaṃ datvā `samaṇaṃ gotamaṃ antonagaraṃ pavisitvā vicarantaṃ dāsakammakaraporisehi saddhiṃ akkositvā paribhāsitvā palāpethāti āha. Micchādiṭṭhikā tīsu ratanesu appasannā antonagaraṃ paviṭṭhaṃ satthāraṃ anubandhitvā `corosi bālosi mūḷhosi oṭṭhosi goṇosi gadrabhosi nerayikosi tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhāti dasahi akkosavatthūhi akkosanti paribhāsanti. Taṃ sutvā āyasmā ānando satthāraṃ etadavoca `bhante ime nāgarā amhe akkosanti paribhāsanati, ito aññattha gacchāmāti. `kuhiṃ Ānandāti. `aññaṃ Nagaraṃ bhanteti. `tattha Manussesu akkosantesu paribhāsantesu, puna kattha gamissāma ānandāti. `tatopi Aññaṃ nagaraṃ bhanteti. `tattha Manussesu akkosantesu paribhāsantesu, kuhiṃ gamissāma ānandāti. `tatopi Aññaṃ nagaraṃ bhanteti. `ānanda Na evaṃ kātuṃ vaṭṭati,

--------------------------------------------------------------------------------------------- page137.

Yattha adhikaraṇaṃ uppannaṃ, tattheva tasmiṃ vūpasante, aññaṃ gantuṃ vaṭṭati; ke pana te ānanda akkosantīti. `bhante Dāsakammakare upādāya sabbe akkosantīti. `ahaṃ Ānanda saṅgāmaṃ otiṇṇahatthisadiso, saṅgāmaṃ otiṇṇahatthino hi catūhi disāhi āgate sare sahituṃ bhāro, tatheva bahūhipi dussīlehi kathitakathānaṃ sahanaṃ nāma mayhaṃ bhāroti vatvā attānaṃ ārabbha dhammaṃ desento nāgavagge 1- imā gāthā abhāsi "ahaṃ nāgova saṅgāme cāpato patitaṃ saraṃ ativākyaṃ titikkhissaṃ, dussīlo hi bahujjano. Dantaṃ nayanti samitiṃ, dantaṃ rājābhirūhati, danto seṭṭho manussesu, yotivākyaṃ titikkhati, varamassatarā dantā ājānīyā ca sindhavā kuñjarā ca mahānāgā, attadanto tato varanti. Tattha "nāgovāti: hatthī viya. Cāpato patitanti: dhanuto muttaṃ. Ativākyanti: aṭṭhaanariyavohāravasena pavattaṃ vītikkamavacanaṃ. Titikkhissanti: yathā saṅgāmāvacaro sudanto mahānāgo khamo sattippahārādīnaṃ cāpato muccitvā attani patite sare avihaññamāno titikkhati; evameva evarūpaṃ ativākyaṃ titikkhissaṃ sahissāmīti attho. Dussīlo hīti: ayaṃ hi lokiyamahājano bahu dussīlo attano rucivasena vācaṃ nicchāretvā ghaṭṭento vicarati, tattha adhivāsanaṃ @Footnote: 1. Ma. Sī. Yu. "nāgavaggeti natthi.

--------------------------------------------------------------------------------------------- page138.

Ajjhupekkhanaṃ me bhāro. Samitinti: uyyānakīḷāmaṇḍalādīsu hi mahājanamajjhaṃ gacchantā dantameva goṇajātiṃ vā assajātiṃ vā yāne yojetvā nayanti. Rājāti: tathārūpāneva ṭhānāni gacchanto rājāpi dantameva abhirūhati. Manussesūti: manussesupi catūhi ariyamaggehi danto nibbisevanova seṭṭho. Yotivākyanti: yo evarūpaṃ atikkamavacanaṃ punappunaṃ vuccamānaṃpi titikkhati 1- na paṭippharati na vihaññati; evarūpo danto seṭṭhoti attho. Assatarāti: vaḷavāya gadrabhena jātā. Ājānīyāti: yaṃ assadammasārathi kāraṇaṃ kāreti, tassa khippaṃ jānanasamatthā. Sindhavāti: sindhavaraṭṭhe jātā assā. Mahānāgāti: kuñjarasaṅkhātā mahāhatthino. Attadantoti: ete assatarā vā sindhavā vā kuñjarā vā dantāva varaṃ, na adantā; yo pana catūhi ariyamaggehi attano dantatāya attadanto nibbisevano, ayaṃ tatopi varaṃ, sabbehipi etehi uttaritaroti attho. Desanāvasāne lañcaṃ gahetvā vīthisiṅghāṭakādīsu ṭhatvā akkosanto sabbopi so mahājano sotāpattiphalaṃ pāpuṇīti. 2- Attanovatthu. ------ @Footnote: 1. Sī. Yu. `titikkhatīti natthi. 2. parammukhā bhāsitā kathaṃ tesaṃ sātthikā hoti?

--------------------------------------------------------------------------------------------- page139.

2. Hatthācariyapubbakabhikkhuvatthu. (232) "na hi etehīti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ hatthācariyapubbakaṃ bhikkhuṃ ārabbha kathesi. So kira ekadivasaṃ aciravatīnadītīre hatthidamakaṃ "ekaṃ hatthiṃ damessāmīti attanā 1- icchitakāraṇaṃ sikkhāpetuṃ asakkontaṃ disvā, samīpe ṭhite bhikkhū āmantetvā āha "āvuso sace ayaṃ hatthācariyo imaṃ hatthiṃ asukaṭṭhāne nāma vijjheyya, khippameva imaṃ kāraṇaṃ sikkhāpeyyāti. So tassa kathaṃ sutvā tathā katvā taṃ hatthiṃ sudantaṃ damesi. Te bhikkhū taṃ pavattiṃ satthu ārocesuṃ. Satthā taṃ bhikkhuṃ pakkosāpetvā "saccaṃ kira tayā evaṃ vuttanti pucchitvā, "saccaṃ bhanteti vutte, taṃ vigarahitvā "kinte moghapurisa hatthiyānena vā aññena vā dantena, na hi etehi yānehi agatapubbaṃ ṭhānaṃ gantuṃ samattho nāma atthi, attanā pana sudantena sakkā agatapubbaṃ ṭhānaṃ gantuṃ; tasmā attānameva damehi, kinte etesaṃ damanenāti vatvā imaṃ gāthamāha "na hi etehi yānehi gaccheyya agataṃ disaṃ, yathāttanā sudantena danto dantena gacchatīti. Tassattho: yāni etāni hatthiyānādīni yānāni, na hi etehi yānehi koci puggalo supinantenāpi agatapubbattā agatanti saṅkhātaṃ nibbānadisaṃ gaccheyya, yathā pubbabhāge indriyadamanena @Footnote: 1. Sī. Yu. attano.

--------------------------------------------------------------------------------------------- page140.

Dantena aparabhāge ariyamaggabhāvanāya sudantena attanā danto nibbisevano sappañño puggalo taṃ agatapubbaṃ disaṃ gacchati dantabhūmiṃ pāpuṇāti; tasmā attadamanameva te 1- varanti. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Hatthācariyapubbakabhikkhuvatthu. ------- 3. Parijiṇṇabrāhmaṇaputtavatthu. 2- (233) "dhanapālakoti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto aññatarassa parijiṇṇabrāhmaṇassa putte ārabbha kathesi. Sāvatthiyaṃ kireko brāhmaṇo aṭṭhasatasahassavibhavo vayappattānaṃ catunnaṃ puttānaṃ āvāhaṃ katvā cattāri satasahassāni adāsi. Athassa brāhmaṇiyā kālakatāya puttā sammantayiṃsu "sace ayaṃ aññaṃ brāhmaṇiṃ ānessati, tassā kucchiyaṃ nibbattānaṃ vasena kulaṃ bhijjissati; handa naṃ mayaṃ saṅgaṇhāmāti. Te taṃ paṇītehi ghāsacchādanādīhi upaṭṭhahantā hatthapādānaṃ sambāhanādīni karontā upaṭṭhahitvā ekadivasamassa divā niddāyitvā vuṭṭhitassa hatthapāde sambāhamānā pāṭiyekkaṃ gharāvāse ādīnavaṃ vatvā "mayaṃ tumhe iminā nīhārena yāvajīvaṃ upaṭṭhahissāma, sesadhanaṃpi no dethāti yāciṃsu. Brāhmaṇo puna ekekassa satasahassaṃ datvā attano @Footnote: 1. Ma. tato. Yu. tesaṃ. 2. Yu. aññatarabrāhmaṇassa puttānaṃ vatthu.

--------------------------------------------------------------------------------------------- page141.

Nivatthapārupanamattaṃ ṭhapetvā sabbamupabhogaparibhogaṃ cattāro koṭṭhāse katvā niyyādesi. Taṃ jeṭṭhaputto katipāhaṃ upaṭṭhahi. Atha naṃ ekadivasaṃ nahātvā āgacchantaṃ dvārakoṭṭhake ṭhatvā suṇhā evamāha "kiṃ tayā jeṭṭhaputtassa sataṃ vā sahassaṃ vā atirekaṃ dinnaṃ atthi, nanu sabbesaṃ dve dve satasahassāni dinnāni, kiṃ sesaputatānaṃ gharassa maggaṃ na jānāsīti. Sopi "nassa 1- vasalīti kujjhitvā aññassa gharaṃ agamāsi. Tatopi katipāhaccayena imināva upāyena palāpitova "aññassāti evaṃ ekagharepi pavesanaṃ alabhamāno paṇḍaraṅgapabbajjaṃ pabbajitvā bhikkhāya caranto kālaccayena jarājiṇṇo dubbhojanadukkhaseyyāhi 2- milātasarīro bhikkhāya caranto āgamma piṭṭhikāya nipanno niddaṃ okkamitvā uṭṭhāya nisinno paṭipassaddhadarathaṃ 3- attānaṃ oloketvā puttesu attano patiṭṭhaṃ apassanto cintesi "samaṇo kira gotamo abbhākuṭiko 4- uttānamukho sukhasambhāso paṭisanthārakusalo, sakkā samaṇaṃ gotamaṃ upasaṅkamitvā paṭisanthāraṃ labhitunti. So nivāsanapārupanaṃ saṇṭhapetvā bhikkhābhājanaṃ gahetvā daṇḍaṃ ādāya bhagavato santikaṃ agamāsi. Vuttaṃpi cetaṃ "athakho aññataro brāhmaṇamahāsālo lūkho lūkhapāvuraṇo 5- yena bhagavā, tenupasaṅkamīti. Satthā ekamantaṃ nisinnena tena saddhiṃ paṭisanthāraṃ katvā etadavoca "kiṃ nu kho tvaṃ brāhmaṇa lūkho @Footnote: 1. Sī. Yu. "nassāti natthi. 2. Sī. Yu. seyyādīhi. @3. "paṭipassaddhadarathanti natthi. 4. Sī. Yu. abbhokuṭiko. @5. pāliyaṃ "lūkhapāpuraṇoti dissati saṃ. sa. 15/258.

--------------------------------------------------------------------------------------------- page142.

Lūkhapāvuraṇosīti. "idha me bho gotama cattāro puttā, te maṃ dārehi saṃpucchā gharā nikkhāmentīti. "tenahi tvaṃ brāhmaṇa imā gāthāyo pariyāpuṇitvā, sabhāyaṃ mahājanakāye sannipatite, puttesu nisinnesu, bhāsa 1- "yehi jātehi nandissaṃ, yesañca bhavamicchisaṃ; te maṃ dārehi saṃpucchā 2- sāva vārenti 3- sūkaraṃ. Asantā kira maṃ jammā `tāta tātāti bhāsare, rakkhasā puttarūpena te jahanti vayogataṃ. Assova jiṇṇo nibbhogo khādanā apanīyati, bālānampi 4- pitā thero parāgāresu bhikkhati. Daṇḍo va kira me seyyo, yañca puttā anassavā, caṇḍampi goṇaṃ vāreti, atho caṇḍampi kukkuraṃ, andhakāre pure hoti, gambhīre gādhamedhati, daṇḍassa ānubhāvena khalitvā paṭitiṭṭhatīti. So bhagavato santike tā gāthāyo uggaṇhitvā, tathārūpe brāhmaṇānaṃ samāgamadivase sabbālaṅkārapaṭimaṇḍitesu puttesu taṃ sabhaṃ ogāhetvā brāhmaṇānaṃ majjhe mahārahesu āsanesu nisinnesu, "ayaṃ me kāloti sabhāya majjhaṃ pavisitvā hatthaṃ ukkhipitvā "bho ahaṃ tumhākaṃ gāthāyo bhāsitukāmo, suṇissathāti vatvā, "bhāsa @Footnote: 1. sī Yu. vadeyyāsi. 2. saṃpuccha iti. 3. "vādentīti. 4. pāliyañhi bālakānanti @dissati. saṃ. sa. 15/259. ña. va.

--------------------------------------------------------------------------------------------- page143.

Bhāsa brāhmaṇa, suṇomāti vutte, ṭhitakova abhāsi. Tena ca samayena manussānaṃ evaṃ vattaṃ hoti "yo mātāpitūnaṃ santakaṃ khādanto mātāpitaro na poseti, so māretabboti. Tasmā te brāhmaṇaputtā pitu pādesu patitvā "jīvitaṃ no tāta dehīti yāciṃsu. So pitu hadayānaṃ mudutāya "mā me bho puttake vināsayittha, posissanti manti āha. Athassa putte manussā āhaṃsu "sace bho ajja paṭṭhāya pitaraṃ na sammāpaṭijaggissatha, ghātessāma voti. Te bhītā pitaraṃ pīṭhe nisīdāpetvā sayaṃ ukkhipitvā gehaṃ netvā sarīraṃ telena abbhañjitvā ubbaṭṭetvā gandhacuṇṇādīhi nahāpetvā brāhmaṇiyo pakkosāpetvā "ajja paṭṭhāya amhākaṃ pitaraṃ sammāpaṭijaggatha; sace pamādaṃ āpajjissatha, niggaṇhissāma voti vatvā paṇītabhojanaṃ bhojesuṃ. Brāhmaṇo subhojanañca sukhaseyyañca āgamma katipāhaccayena sañjātabalo pīṇindriyo attabhāvaṃ oloketvā "ayaṃ me sampatti samaṇaṃ gotamaṃ nissāya laddhāti paṇṇākāratthāya ekaṃ dussayugaṃ ādāya bhagavato santikaṃ gantvā katapaṭisanthāro ekamantaṃ nisinno taṃ dussayugaṃ bhagavato pādamūle ṭhapetvā "mayaṃ bho gotama brāhmaṇā nāma ācariyassa ācariyadhanaṃ pariyesāma, paṭiggaṇhātu me bhavaṃ gotamo ācariyo ācariyadhananti āha. Bhagavā tassa anukampāya taṃ paṭiggahetvā dhammaṃ desesi. Desanāvasāne brāhmaṇo saraṇesu patiṭṭhāya evamāha "bho gotama mayhaṃ puttehi cattāri dhuvabhattāni dinnāni, tato ahaṃ dve tumhākaṃ dammīti.

--------------------------------------------------------------------------------------------- page144.

Atha naṃ satthā "kalyāṇaṃ brāhmaṇa, mayaṃ pana ruccanaṭṭhānameva gamissāmāti vatvā uyyojesi. Brāhmaṇo gharaṃ gantvā putte āha "tātā samaṇo gotamo mayhaṃ sahāyo, tassa me dve dhuvabhattāni dinnāni, tumhe, tasmiṃ sampatte, mā pamajjitthāti. "sādhu tātāti. Satthā punadivase piṇḍāya caranto jeṭṭhaputtassa gharadvāraṃ agamāsi. So satthāraṃ disvā pattaṃ ādāya gharaṃ pavesetvā mahārahe pallaṅke nisīdāpetvā paṇītabhojanaṃ adāsi. Satthā "punadivase itarassa punadivase itarassāti paṭipāṭiyā sabbesaṃ gharāni agamāsi. Sabbe tatheva sakkāraṃ akaṃsu. Athekadivasaṃ jeṭṭhaputto, maṅgale paccupaṭṭhite, pitaraṃ āha "tāta kassa maṅgalaṃ demāti. "nāhaṃ aññaṃ jānāmi, nanu samaṇo gotamo mayhaṃ sahāyoti. "tenahi naṃ svātanāya pañcahi bhikkhusatehi saddhiṃ nimantethāti. Brāhmaṇo tathā akāsi. Satthā punadivase saparivāro tassa gehaṃ agamāsi. So haritupalitte sabbālaṅkārapaṭimaṇḍite gehe buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā appodakamadhupāyāsena ceva paṇītena ca khādanīyena [1]- parivisi. Antarābhattasmiṃyeva pana brāhmaṇassa cattāro puttā satthu santike nisīditvā āhaṃsu "bho gotama mayaṃ amhākaṃ pitaraṃ paṭijaggāma nappamajjāma, passathimassa attabhāvanti. Satthā "[2]- kalyāṇaṃ vo kataṃ, mātupituposanaṃ nāma porāṇakapaṇḍitānaṃ āciṇṇamevāti vatvā "tassa nāgassa @Footnote: 1. Yu. etthantare "bhojanīyena cāti atthi. 2. Yu. etthantare `passāmīti atthi.

--------------------------------------------------------------------------------------------- page145.

Vippavāsena viruḷhā sallakiyo ca kuṭajā cāti imaṃ ekādasanipāte mātuposakanāgajātakaṃ 1- vitthārena kathetvā imaṃ gāthaṃ abhāsi 2- "dhanapālako nāma kuñjaro kaṭukappabhedano dunnivārayo baddho kabaḷaṃ na bhuñjati sumarati nāgavanassa kuñjaroti. Tattha "dhanapālako nāmāti: tadā kāsikaraññā hatthācariyaṃ pesetvā ramaṇīye nāgavane gāhāpitassa hatthissa etaṃ nāmaṃ. Kaṭukappabhedanoti: tikhiṇamado. Hatthīnaṃ hi madakāle kaṇṇacūlikā pabhijjanti, pakatiyāpi hatthino tasmiṃ kāle aṅkusaṃ vā tunnaṃ vā tomaraṃ vā na gaṇenti caṇḍā bhavanti, so pana aticaṇḍoyeva; tena vuttaṃ "kaṭukappabhedano dunnivārayoti. Baddho kabaḷaṃ na bhuñjatīti: na so baddho, hatthisālaṃ pana netvā vicitrasāṇiyā parikkhipāpetvā katagandhaparibhaṇḍāya uparibaddhavicitravitānāya bhūmiyā ṭhapito raññā 3- rājārahena nānaggarasabhojanena upaṭṭhāpitopi kiñci bhuñjituṃ na icchi, hatthisālaṃ pavesitamattaṃ pana sandhāya "baddho kabaḷaṃ na bhuñjatīti vuttaṃ. Sumarati nāgavanassāti: na so ramaṇīyameva vasanaṭṭhānaṃ nāgavanaṃ sari, mātā panassa araññe puttaviyogena dukkhappattā ahosi, so mātāpituupaṭṭhānadhammameva pūreti; "kiṃ me iminā bhojanenāti dhammikaṃ mātāpituupaṭṭhānadhammameva sari; taṃ pana yasmā tasmiṃ nāgavaneyeva @Footnote: 1. khu. jā. ekādasa. 27/303. tadaṭṭhakathā. 6/1. 2. Sī. Yu. gāthamāha. @3. Sī. Yu. rañño.

--------------------------------------------------------------------------------------------- page146.

Ṭhitena sakkā pūretuṃ, tena vuttaṃ "sumarati nāgavanassa kuñjaroti. Satthari imaṃ attano pubbacariyaṃ āharitvā kathenteyeva, sabbepi assudhārā pavattetvā muduhadayā ohitasotā suṇiṃsu. 1- Atha nesaṃ bhagavā sappāyaṃ viditvā saccāni pakāsento 2- dhammaṃ desesi. Desanāvasāne saddhiṃ puttehi ceva suṇisāhi ca brāhmaṇo sotāpattiphale patiṭṭhahīti. Parijiṇṇabrāhmaṇaputtavatthu. ---------- 4. Pasenadikosalarājavatthu. (234) "middhī yadāti imaṃ dhammadesanaṃ satthā jetavane viharanto rājānaṃ pasenadikosalaṃ ārabbha kathesi. Ekasmiṃ hi samaye rājā taṇḍuladoṇassa odanaṃ tadupiyena sūpabyañjanena bhuñjati. So ekadivasaṃ bhuttapātarāso bhattasammadaṃ avinodetvāva satthu santikaṃ gantvā kilantarūpo ito cito ca samparivattati niddāya abhibhuyyamānopi ujukaṃ nipajjituṃ asakkonto ekamantaṃ nisīdi. Atha naṃ satthā āha "kiṃ mahārāja avissamitvāva āgatosīti. "āma bhante, bhuttakālato paṭṭhāya me mahādukkhaṃ hotīti. Atha naṃ satthā "mahārāja atibahubhojanassa evaṃ dukkhaṃ hotīti vatvā imaṃ gāthamāha @Footnote: 1. Ma. Sī. Yu. bhaviṃsu. 2. Ma. pakāsetvā. Sī. Yu. pakāsesi. dhammaṃ desesīti natthi.

--------------------------------------------------------------------------------------------- page147.

"middhī yadā hoti mahagghaso ca niddāyitā samparivattasāyī mahāvarāhova nivāpapuṭṭho punappunaṃ gabbhamupeti mandoti. Tattha "middhīti: thīnamiddhābhibhūto. Mahagghasoti: mahābhojano āhārahatthakaalaṃsāṭakatatthavaṭṭakakākamāsakabhuttavammikānaṃ aññataro viya. Nivāpapuṭṭhoti: kuṇḍakādinā sūkarabhattena puṭṭho. Gharasūkaro hi bālakālato paṭṭhāya posiyamāno thūlasarīrakāle gehā bahi nikkhamituṃ alabhanto heṭṭhāmañcādīsu samparivattitvā assanto passanto sayateva. Idaṃ vuttaṃ hoti: yadā puriso middhī ca hoti mahagghaso ca nivāpapuṭṭho mahāvarāho viya ca aññena iriyāpathena yāpetuṃ asakkonto niddāyanasīlo samparivattasāyī; tadā so "aniccaṃ dukkhaṃ anattāti tīṇi lakkhaṇāni manasikātuṃ na sakkoti, tesaṃ amanasikārā mandappañño punappunaṃ gabbhaṃ upeti gabbhavāsato na parimuccatīti. Desanāvasāne satthā rañño upakāravasena "manujassa sadā satīmato mattaṃ jānato laddhabhojane tanukassa bhavanti vedanā, saṇikaṃ jīrati āyu pālayanti

--------------------------------------------------------------------------------------------- page148.

Imaṃ gāthaṃ 1- vatvā uttaramāṇavaṃ uggaṇhāpetvā "imaṃ gāthaṃ rañño bhojanavelāyaeva vadeyyāsi, iminā ca upāyena bhojanaṃ parihāpeyyāsīti upāyaṃ ācikkhi. So tathā akāsi. Rājā aparena samayena nāḷikodanaparamatāya saṇṭhito sallahukasarīro sukhappatto satthari uppannavissāso sattāhaṃ asadisadānaṃ pavattesi. Dānānumodanāya sampattamahājano mahantaṃ visesaṃ pāpuṇīti. Pasenadikosalarājavatthu. -------- 5. Sānusāmaṇeravatthu. (235) "idaṃ pureti imaṃ dhammadesanaṃ satthā jetavane viharanto sānuṃ nāma sāmaṇeraṃ ārabbha kathesi. So kira ekissā upāsikāya ekaputtako ahosi. Atha naṃ sā daharakāleyeva pabbājesi. So pabbajitakālato paṭṭhāya sīlavā ahosi vattasampanno. Ācariyupajjhāyaāgantukānaṃ vattaṃ katameva hoti. Māsassa aṭṭha divase pātova uṭṭhāya udakamālake udakaṃ upaṭṭhāpetvā dhammassavanaggaṃ sammajjitvā dīpaṃ jāletvā madhurassarena dhammassavanaṃ ghoseti. Bhikkhū tassa thāmaṃ ñatvā "padabhāṇaṃ bhaṇa sāmaṇerāti ajjhesanti. So "mayhaṃ hadayaṃ vāto vā rujjati, kāso vā bādhatīti kañci paccāhāraṃ akatvā dhammāsanaṃ abhirūhitvā @Footnote: 1. saṃ. sa. 15/119.

--------------------------------------------------------------------------------------------- page149.

Ākāsagaṅgaṃ otārento viya padabhāṇaṃ vatvā otaranto "mayhaṃ mātāpitūnaṃ imasmiṃ bhaññe pattiṃ dammīti vadati. Tassa manussā mātāpitūnaṃ pattiyā dinnabhāvaṃ na jānanti. Anantarattabhāve panassa mātā yakkhinī hutvā nibbatti. Sā devatāhi saddhiṃ āgantvā dhammaṃ sutvā sāmaṇerena dinnaṃ pattiṃ 1- "anumodāmi tātāti vadati. Sīlasampannā ca nāma bhikkhū sadevakassa lokassa piyā honti; tasmā sāmaṇere devatā salajjā sagāravā mahābrahmānaṃ viya aggikkhandhaṃ viya ca taṃ maññanti. Sāmaṇere gāravena tañca yakkhiniṃ garuṃ katvā passanti; dhammassavanayakkhasamāgamādīsu "sānumātāti 2- yakkhiniyā aggāsanaṃ aggodakaṃ aggapiṇḍaṃ denti. Mahesakkhāpi yakkhā taṃ disvā maggā okkamanti, āsanā vuṭṭhahanti. Atha so sāmaṇero vuḍḍhimanvāya paripakkindriyo anabhiratiyā pīḷito anabhiratiṃ vinodetuṃ asakkonto paruḷhakesanakho kiliṭṭhanivāsanapārupano kassaci anārocetvā pattacīvaramādāya ekakova mātu gharaṃ agamāsi. Upāsikā puttaṃ disvā vanditvā āha "tāta tvaṃ pubbe ācariyupajjhāyehi vā daharasāmaṇerehi vā saddhiṃ idhāgacchasi, kasmā ekakovāsi ajja āgatoti. So ukkaṇṭhitabhāvaṃ ārocesi. Saddhā upāsikā nānappakārena gharāvāse ādīnavaṃ @Footnote: 1. ito paraṃ "anumodantīti vā "anumodamānāti vā padena naṭṭhena bhavitabbaṃ. athavā @"sāmaṇerenāti āgataṭṭhāne "tayāti padena bhavitabbaṃ. Yu. "sāmaṇerena .pe. vadati. @2. Sī. Yu. sānumātāYu.

--------------------------------------------------------------------------------------------- page150.

Dassetvā puttaṃ ovadamānāpi saññāpetuṃ asakkontī "appevanāma attano dhammatāyapi sallakkheyyāti anuyyojetvā "tiṭṭha tāta, yāva te yāgubhattaṃ sampādemi, yāguṃ pivitvā katabhattakiccassa te manāpāni vatthāni nīharitvā dassāmīti vatvā āsanaṃ paññāpetvāva adāsi. Nisīdi sāmaṇero. Upāsikā muhutteneva yāgukhajjakaṃ sampādetvā adāsi. Atha sā "bhattaṃ sampādessāmīti avidūre nisinnā taṇḍule dhovati. Tasmiṃ samaye sā yakkhinī "kahaṃ nu kho sāmaṇero, kacci bhikkhāhāraṃ labhati noti āvajjamānā tassa vibbhamitukāmatāya nisinnabhāvaṃ ñatvā "mā heva kho me devatānaṃ antare lajjaṃ uppādeyya, 1- gacchāmissa vibbhamane antarāyaṃ karissāmīti āgantvā tassa sarīre adhimuccitvā gīvaṃ parivattetvā [2]- bhūmiyaṃ pātesi. 3- So akkhīhi parivattehi kheḷena paggharantena bhūmiyaṃ vipphandi. 4- Upāsikā puttassa taṃ vippakāraṃ disvā vegenāgantvā puttaṃ āliṅgitvā urūsu nipajjāpesi. Sakalagāmavāsino āgantvā balikammādīni kariṃsu. Upāsikā pana paridevamānā imā gāthā abhāsi "cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pārihāriyapakkhañca 5- aṭṭhaṅgasusamāgataṃ uposathaṃ upavasanti brahmacariyaṃ caranti ye, @Footnote: 1. Ma. sāmaṇero me mahesakkhānaṃ devatānaṃ antare lajjaṃ uppādeyYu. @Sī. māheva kho me devatānaṃ antare lajjā uppajjeyYu. @2. Ma. Sī. Yu. etthantare "kheḷena paggharantenāti atthi. @3. Ma. nipati. Sī. Yu. vipphandi. 4. Ma. Sī. Yu. "so akkhīhi .pe. vipphandīti @natthi. 5. pāliyañhi "pārihārikapakkhañcāti dissati.

--------------------------------------------------------------------------------------------- page151.

Na tehi yakkhā kīḷanti' iti me arahataṃ sutaṃ: sādāni ajja passāmi yakkhā kīḷanti sānunāti. Upāsikāya vacanaṃ sutvā "cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī pārihāriyapakkhañca aṭṭhaṅgasusamāgataṃ uposathaṃ upavasanti brahmacariyaṃ caranti ye, na tehi yakkhā kīḷanti' sāhu te arahataṃ sutanti vatvā āha "sānuṃ pabuddhaṃ vajjāhi yakkhānaṃ vacanaṃ idaṃ `mākāsi pāpakaṃ kammaṃ āvi vā yadi vā raho; sace tvaṃ pāpakaṃ kammaṃ karissasi karosi vā, na te dukkhā pamutyatthi upaccāpi 1- palāyatoti, "evaṃ pāpakammaṃ katvā sakuṇassa viya uppatitvā palāyatopi te mokkho natthīti vatvā sā yakkhinī sāmaṇeraṃ muñci. So akkhīni ummiletvā mātaraṃ kese vikkirayantiṃ assasantiṃ [2]- rodamānaṃ sakalagāmavāsino ca sannipatite disvā attano yakkhena gahitabhāvaṃ ajānanto "ahaṃ pubbe pīṭhe nisinno, mātā me avidūre nisīditvā taṇḍule dhovi, idāni panamhi bhūmiyaṃ nipanno; kiṃ nu kho etanti nipannakova 3- mātaraṃ āha @Footnote: 1. uppaccāpīti. saṃ. sa. 15/307. ña. va. [2] Ma. etthantare passasantinti @atthi. 3. Sī. Yu. nisinnako va.

--------------------------------------------------------------------------------------------- page152.

"mataṃ vā amma rodanti yo vā jīvaṃ na dissati; jīvantaṃ amma passantī kasmā maṃ amma rodasīti. Athassa mātā vatthukāmakkilesakāme pahāya pabbajitassa puna vibbhamanatthaṃ āgamane ādīnavaṃ dassentī āha "mataṃ vā putta rodanti, yo vā jīvaṃ na dissati; yo ca kāme cajitvāna punarāvattate 1- idha, taṃ vāpi putta rodanti, puna jīvaṃ mato hi soti. Evañca pana vatvā gharāvāsaṃ kukkulasadisañceva narakasadisañca katvā gharāvāse ādīnavaṃ dassentī puna āha "kukkulā 2- ubbhato tāta kukkulaṃ 3- patitumicchasi, narakā ubbhato tāta narakaṃ patitumicchasīti. Atha naṃ "putta bhaddaṃ tava hotu, mayampana `ayaṃ no puttako ḍayhamānagehā bhaṇḍaṃ viya nīharitvā buddhasāsane pabbajito 4- gharāvāse puna ḍayhituṃ icchati, abhidhāvatha parittāyatha noti imamatthaṃ kassa ujjhāpayāma kaṃ nijjhāpayāmāti dīpetuṃ imaṃ gāthamāha "abhidhāvatha bhaddante, kassa ujjhāpayāma se ādittā nīhaṭaṃ 5- bhaṇḍaṃ puna ḍayhitumicchasīti. So, mātari kathentiyā, sallakkhetvā "natthi mayhaṃ gihibhāvena atthoti āha. Athassa mātā `sādhu tātāti tuṭṭhā paṇītabhojanaṃ @Footnote: 1. pāliyañhi "punarāgacchateti dissati. 2. kukkuḷā. 3. Sī. Yu. kukkuḷe. @4. pabbajāpito [?] 5. pāliyaṃ "nibbhatanti dissati. saṃ. sa. 15/308. ña. va.

--------------------------------------------------------------------------------------------- page153.

Bhojetvā "kativassosi tātāti pucchitvā paripuṇṇavassabhāvaṃ ñatvā ticīvaraṃ paṭiyādesi. So paripuṇṇapattacīvaro upasampadaṃ labhi. Athassa acirupasampannassa satthā cittaniggahe ussāhaṃ janento "cittaṃ nāmetaṃ nānārammaṇesu dīgharattaṃ cārikaṃ cari, 1- taṃ 2- aniggaṇhantassa sotthibhāvo nāma natthi; tasmā aṅkusena mattahatthino viya cittassa niggaṇhane yogo karaṇīyoti vatvā imaṃ gāthamāha "idaṃ pure cittamacāri cārikaṃ yenicchakaṃ yatthakāmaṃ yathāsukhaṃ, tadajjahaṃ niggahissāmi yoniso hatthiṃ pabhinnaṃ viya aṅkusaggāhoti. Tassattho: idaṃ cittaṃ nāma ito pure rūpādīsu ārammaṇesu rāgādīnaṃ yenākārena 3- icchati tassa vasena yenicchakaṃ yatthevassa kāmo uppajjati tassa vasena yatthakāmaṃ yathā vicarantassa sukhaṃ hoti tatheva vicaraṇato yathāsukhaṃ dīgharattaṃ cārikaṃ cari, taṃ ajja ahaṃ pabhinnaṃ mattaṃ hatthiṃ hatthācariyasaṅkhāto cheko aṅkusaggāho aṅkusena viya yoniso manasikārena niggaṇhissāmi nāssa vītikkamituṃ dassāmīti. Desanāvasāne sānunā saddhiṃ dhammassavanāya upasaṅkamantānaṃ bahūnaṃ devatānaṃ dhammābhisamayo ahosi. So cāyasmā tepiṭakaṃ @Footnote: 1. Ma. Sī. Yu. carantaṃ. 2. Ma. Sī. Yu. "tanti natthi. @3. Ma. Sī. yena kāraṇena. Yu. yena kenaci kāraṇena.

--------------------------------------------------------------------------------------------- page154.

Buddhavacanaṃ uggaṇhitvā mahādhammakathiko hutvā vīsavassasataṃ ṭhatvā sakalajambudīpaṃ saṅkhobhetvā parinibbāyīti. Sānusāmaṇeravatthu. ------------ 6. Pāverakahatthivatthu. (236) "appamādaratāti imaṃ dhammadesanaṃ satthā jetavane viharanto kosalarañño pāverakaṃ 1- nāma hatthiṃ ārabbha kathesi. So kira hatthī taruṇakāle mahābalo hutvā aparena samayena jarāvātavegabbhāhato ekaṃ mahantaṃ saraṃ oruyha kalale laggitvā uttarituṃ nāsakkhi. Mahājano taṃ disvā "evarūpopi nāma hatthī imaṃ dubbalabhāvaṃ pattoti kathaṃ samuṭṭhāpesi. Rājā taṃ pavattiṃ sutvā hatthācariyaṃ āṇāpesi "gaccha taṃ hatthiṃ kalalato uddharāhīti. So gantvā tasmiṃ ṭhāne saṅgāmasīsaṃ dassetvā saṅgāmabheriṃ ākoṭāpesi. Mānajātiko hatthī vegenuṭṭhāya thale patiṭṭhahi. Bhikkhū taṃ kāraṇaṃ disvā satthu ārocesuṃ. Satthā "tena tāva bhikkhave hatthinā pakatipaṅkaduggato attā uddhato, tumhe pana kilesadugge pakkhantā; tasmā yoniso padahitvā tumhepi tato attānaṃ uddharathāti vatvā imaṃ gāthamāha "appamādaratā hotha sacittamanurakkhatha duggā uddharathattānaṃ paṅke sannova kuñjaroti. Tattha "appamādaratāti: satiyā avippavāse abhiratā hotha. @Footnote: 1. Ma. pāveyyakaṃ. Sī. baddherakaṃ.

--------------------------------------------------------------------------------------------- page155.

Sacittanti: rūpādīsu ārammaṇesu attano cittaṃ, yathā vītikkamaṃ na karoti; evaṃ rakkhatha. Sannoti: 1- yathā so paṅke sanno kuñjaro hatthehi ca pādehi ca vāyāmaṃ katvā paṅkato attānaṃ uddharitvā thale patiṭṭhito; evaṃ tumhepi kilesaduggato attānaṃ uddharatha nibbānathale patiṭṭhāpethāti attho. Desanāvasāne te bhikkhū arahattaphale patiṭṭhahiṃsūti. Pāverakahatthivatthu. ------------- 7. Sambahulabhikkhuvatthu. (237) "sace labhethāti imaṃ dhammadesanaṃ satthā pārileyyakaṃ nissāya rakkhitavanasaṇḍe viharanto sambahule bhikkhū ārabbha kathesi. Vatthu yamakavagge `pare ca na vijānantīti gāthāvaṇṇanāya āgatameva. Vuttaṃ hetaṃ "tathāgatassa tattha hatthināgena upaṭṭhiyamānassa vasanabhāvo sakalajambudīpe pākaṭo ahosi. Sāvatthīnagarato `anāthapiṇḍiko visākhā mahāupāsikātievamādīni mahākulāni ānandattherassa sāsanaṃ pahiṇiṃsu `satthāraṃ no bhante dassethāti. Disāvāsinopi pañcasatā bhikkhū vutthavassā ānandattheraṃ upasaṅkamitvā `cirassaṃ sutā no āvuso ānanda bhagavato sammukhā dhammakathā, sādhu mayaṃ āvuso ānanda labheyyāma bhagavato sammukhā dhammakathaṃ @Footnote: 1. Ma. Sī. Yu. duggāti.

--------------------------------------------------------------------------------------------- page156.

Savanāyāti yāciṃsu. Thero te bhikkhū ādāya tattha gantvā `temāsaṃ ekavihārino tathāgatassa santikaṃ ettakehi bhikkhūhi saddhiṃ upasaṅkamanaṃ ayuttanti cintetvā ekakova satthāraṃ upasaṅkami. Pārileyyako taṃ disvā daṇḍamādāya pakkhandi. Satthā oloketvā `apehi pārileyyaka, mā nivārayi, buddhupaṭṭhāko esoti āha. So tattheva daṇḍaṃ chaḍḍetvā pattacīvarapaṭiggahaṇaṃ āpucchi. Thero nādāsi. Nāgo `sace uggahitavatto bhavissati, satthu nisīdanapāsāṇaphalake attano parikkhāraṃ na ṭhapessatīti cintesi. Thero pattacīvaraṃ bhūmiyaṃ ṭhapesi. Vattasampannā hi garūnaṃ āsane vā sayane vā attano parikkhāraṃ na ṭhapenti. Thero satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā `ekakova āgatosīti pucchitvā pañcasatehi bhikkhūhi saddhiṃ āgatabhāvaṃ sutvā `kahaṃ paneteti vatvā, `tumhākaṃ cittaṃ ajānanto bahi ṭhapetvā āgatomhīti vutte, `pakkosāhi neti āha. Thero tathā akāsi. Satthā tehi saddhiṃ paṭisanthāraṃ katvā, tehi bhikkhūhi `bhante bhagavā buddhasukhumālo ceva khattiyasukhumālo ca, tumhehi temāsaṃ ekakehi tiṭṭhantehi nisīdantehi ca dukkaraṃ kataṃ, vattapaṭivattakārakopi mukhodakādidāyakopi nāhosi maññeti vutte, `bhikkhave pārileyyaka- hatthinā mayhaṃ sabbakiccāni katāni, evarūpaṃ hi sahāyaṃ labhantena ekato vasituṃ yuttaṃ, alabhantassa ekacariyabhāvova seyyoti vatvā nāgavagge 1- imā gāthā abhāsi @Footnote: 1. Sī. Yu. "nāgavaggeti natthi.

--------------------------------------------------------------------------------------------- page157.

"sace labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāridhīraṃ, abhibhuyya sabbāni parissayāni careyya tenattamano satīmā. No ce labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāridhīraṃ, rājāva raṭṭhaṃ vijitaṃ pahāya eko care mātaṅgaraññeva nāgo. Ekassa caritaṃ seyyo, natthi bāle sahāyatā: eko care na ca pāpāni kayirā appossuko mātaṅgaraññeva nāgoti. Tattha "nipakanti: nepakkapaññāya samannāgataṃ. Sādhuvihāridhīranti: bhaddakavihāriṃ paṇḍitaṃ. Parissayānīti: tādisaṃ mettāvihāriṃ sahāyaṃ labhanto `sīhabyagghādayo pākaṭaparissaye ca rāgadosādayo paṭicchannaparissaye cāti sabbeva parissaye abhibhavitvā tena saddhiṃ attamano upaṭṭhitassati hutvā careyya vihareyyāti attho. Rājāva raṭṭhanti: raṭṭhaṃ hitvā pabbajanto rājisi viya. Idaṃ vuttaṃ hoti: yathā vijitabhūmippadeso rājā "idaṃ rajjaṃ nāma mahantaṃ pamādaṭṭhānaṃ, kiṃ me rajjena kāritenāti vijitaṃ raṭṭhaṃ pahāya tatova 1- mahāaraññaṃ pavisitvā tāpasapabbajjaṃ pabbajitvā catūsu iriyāpathesu ekakova @Footnote: 1. Ma. Sī. Yu. ekako.

--------------------------------------------------------------------------------------------- page158.

Carati; evaṃ ekakova careyyāti. Mātaṅgaraññeva nāgoti: yathā ca "ahaṃ kho ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikulabhehi 1- hatthicchāpehi, chinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca [2]- sākhābhaṅgaṃ khādanti, āvilāni ca pānīyāni pivāmi, ogāhantassa ca me uttiṇṇassa ca hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti; yannūnāhaṃ ekakova gaṇamhā vūpakaṭṭho vihareyyanti 3- evaṃ paṭisañcikkhitvā matena 4- gamanato "mātaṅgoti laddhanāmo imasmiṃ araññe ayaṃ hatthināgo yūthaṃ pahāya sabbiriyāpathesu ekakova sukhaṃ carati; evaṃpi ekova careyyāti attho. Ekassāti: pabbajitassa hi pabbajitakālato paṭṭhāya ekībhāvābhiratassa ekakasseva caritaṃ seyyo. Natthi bāle sahāyatāti: "cullasīlaṃ majjhimasīlaṃ mahāsīlaṃ dasa kathāvatthūni terasa dhutaṅgaguṇā vipassanāñāṇaṃ cattāro maggā cattāri phalāni tisso vijjā cha abhiññā amata mahānibbānanti ayaṃ hi sahāyatā nāma. Sā bāle nissāya adhigantuṃ na sakkāti natthi bāle sahāyatāti. Ekoti: iminā kāraṇena sabbiriyāpathesu ekakova hutvā careyya, appamattakānipi na ca pāpāni kayiRā. [5]- Eso appossuko nirālayo imasmiṃ araññe mātaṅganāgo icchiticchitaṭṭhāne sukhaṃ carati, evaṃ ekakova hutvā careyya, appamattakānipi na ca pāpāni kareyyāti attho. Tasamā "tumhehipi @Footnote: 1. Ma. Sī. hatthikalabhehi. 2. pāliyaṃ etthantare meti atthi. @3.vi. mahāvagga. 5/341-342. 4. Ma. Sī. Yu. matenāti natthi. @5. Ma. Sī. Yu. etthantare "yathāti atthi.

--------------------------------------------------------------------------------------------- page159.

Evarūpaṃ sahāyaṃ alabhantehi ekacārīheva bhavitabbanti imamatthaṃ dassento satthā tesaṃ bhikkhūnaṃ imaṃ dhammadesanaṃ desesi. Desanāvasāne pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsūti. Sambahulabhikkhuvatthu. ---------- 8. Māravatthu. (238) "atthamhīti imaṃ dhamamadesanaṃ satthā himavantapasse araññakuṭikāyaṃ viharanto māraṃ ārabbha kathesi. Tasmiṃ kira kāle rājāno manusse pīḷetvā rajjaṃ kārenti. Atha bhagavā adhammikarājūnaṃ rajje daṇḍakaraṇapīḷite manusse disvā kāruññavasena evaṃ cintesi "sakkā nu kho rajjaṃ kāretuṃ ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenāti. 1- Māro pāpimā taṃ bhagavato parivitakkaṃ ñatvā "samaṇo gotamo `sakkā nu kho rajjaṃ kāretunti cintesi, idāni rajjaṃ kāretukāmo bhavissati, rajjañca nāmetaṃ pamādaṭṭhānaṃ, taṃ kārentassa sakkā okāsaṃ labhituṃ; gacchāmi, ussāhamassa janessāmīti cintetvā satthāraṃ upasaṅkamitvā āha "kāretu bhante bhagavā rajjaṃ, kāretu sugato rajjaṃ, ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenāti. 2- Atha naṃ satthā "kiṃ pana me tvaṃ pāpima passasi, yaṃ maṃ tvaṃ @Footnote: 1-2. saṃ. sa. 15/174. sāratthappakāsinī. 1/212.

--------------------------------------------------------------------------------------------- page160.

Evaṃ vadesīti vatvā, "bhagavatā kho bhante cattāro iddhipādā subhāvitā, ākaṅkhamāno hi bhagavā himavantaṃ pabbatarājaṃ `suvaṇṇanti adhimucceyya, tañca suvaṇṇameva assa, ahaṃpi vo dhanena dhanakaraṇīyaṃ karissāmi, iti tumhe dhammena rajjaṃ kāressathāti tena vutte, "pabbatassa suvaṇṇassa jātarūpassa kevalī, 1- dvitāpi nālamekassa' iti viddhā samaṃ care. Yo dukkhamaddakkhi yatonidānaṃ, kāmesu so jantu kathaṃ nameyya; upadhiṃ viditvā [2]- `saṅgoti loke tasseva jantu vinayāya sikkheti imāhi gāthāhi 3- saṃvejetvā "aññoeva kho pāpima tava ovādo, añño mama, tayā saddhiṃ dhammasammantanā nāma natthi, ahaṃ hi evaṃ ovadāmīti vatvā imā gāthā abhāsi "atthamhi jātamhi sukhā sahāyā, tuṭṭhī sukhā yā itarītarena, puññaṃ sukhaṃ jīvitasaṅkhayamhi, sabbassa dukkhassa sukhaṃ pahānaṃ. Sukhā matteyyatā loke, atho petteyyatā sukhā. Sukhā sāmaññatā loke, atho brahmaññatā sukhā. @Footnote: 1. pāliyaṃ "kevalāti dissati. 2. pāliyameva etthantare nāti atthi. @3. saṃ. sa. 15/170. sāratthappakāsinī. 1/212-213.

--------------------------------------------------------------------------------------------- page161.

Sukhaṃ yāva jarā sīlaṃ, sukhā saddhā patiṭṭhitā, sukho paññāpaṭilābho pāpānaṃ akaraṇaṃ sukhanti. Tattha "atthamhīti: pabbajitassāpi hi cīvarakaraṇādike vā adhikaraṇavūpasamanādike vā, gihinopi kasikammādike vā balavapakkha- sannissitehi abhibhavanādike vā kicce uppanne, ye taṃ kiccaṃ nipphādetuṃ vā vūpasametuṃ vā sakkonti, evarūpā sukhā sahāyāti attho. Tuṭṭhī sukhāti: yasmā pana gihinopi sakena asantuṭṭhā sandhicchedādīni ārabhanti, pabbajitāpi nānappakāraṃ anesanaṃ, iti te sukhaṃ na vindantiyeva; tasmā yā itaritarena parittena vā vipulena vā attano santakena santuṭṭhi, ayameva sukhāti attho. Puññanti: maraṇakāle pana yathāajjhāsayena paṭṭhapetvā kataṃ puññakammameva sukhaṃ. Sabbassāti: sakalassa pana vaṭṭadukkhassa pahānasaṅkhātaṃ arahattameva imasmiṃ loke sukhaṃ nāma. Matteyyatāti: mātari sammāpaṭipatti. Petteyyatāti: pitari sammāpaṭipatti. Ubhayenāpi mātāpitūnaṃ upaṭṭhānameva kathitaṃ. Mātāpitaro hi puttānaṃ anupaṭṭhahanabhāvaṃ ñatvā attano santakaṃ bhūmiyaṃ vā nidahanti paresaṃ vā vissajjenti, "mātāpitaro na upaṭṭhahantīti ca tesaṃ nindā pavattati, kāyassa bhedā gūthanirayepi nibbattanti; ye pana mātāpitaro sakkaccaṃ upaṭṭhahanti, te tesaṃ santakaṃ dhanaṃ pāpuṇanti pasaṃsaṃpi labhanti, kāyassa bhedā sagge nibbattanti; tasmā ubhayaṃpetaṃ "sukhanti vuttaṃ. Sāmaññatāti:

--------------------------------------------------------------------------------------------- page162.

Pabbajitesu sammāpaṭipatti. Brahmaññatāti: vāhitapāpesu buddha- paccekabuddhabuddhasāvakesu sammāpaṭipattiyeva. Ubhayenāpi tesaṃ catūhi paccayehi paṭijagganabhāvo kathito. Idaṃpi loke sukhaṃ nāma kathitaṃ. Sīlanti: maṇikuṇḍalarattavatthādayo hi alaṅkārā tasmiṃ tasmiṃ vaye ṭhitānaṃyeva sobhanti, na daharānaṃ alaṅkāro mahallakakāle mahallakānaṃ vā alaṅkāro daharakāle sobhati, "ummattako esa maññeti garahuppādane 1- pana dosameva janeti; pañcasīladasasīlādibhedaṃ pana sīlaṃ daharassāpi mahallakassāpi sabbavayesu sobhatiyeva, "aho vatāyaṃ sīlavāti pasaṃsuppādanena somanassameva āvahati; tena vuttaṃ "sukhaṃ yāva jarā sīlanti. Saddhā patiṭṭhitāti: lokiyalokuttarā duvidhāpi saddhā niccalā hutvā patiṭṭhitāva sukhā. Sukho paññāpaṭilābhoti: lokiyalokuttarāyapi paññāya paṭilābho sukho. Pāpānaṃ akaraṇanti: setughāta vasena pana pāpānaṃ akaraṇaṃ imasmiṃ loke sukhanti attho. Desanāvasāne bahūnaṃ devatānaṃ dhammābhisamayo ahosīti. Māravatthu. Nāgavaggavaṇṇanā niṭṭhitā. Tevīsatimo vaggo. ---------


             The Pali Atthakatha in Roman Book 24 page 136-162. http://84000.org/tipitaka/atthapali/rm_line.php?B=24&A=2715&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=24&A=2715&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=33              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1118              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1114              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1114              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]