ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       3. Paccavekkhaṇasuttavaṇṇanā
    [53] Tatiye attano aneke pāpake akusale dhamme pahīneti
lobhadosamohaviparītamanasikāraahirikānottappakodhūpanāhamakkhapalāsaissāmacchariyamāyā-
sāṭheyyathambhasārambhamānātimānamadapamādataṇhāavijjātividhākusalamūladuccaritasaṅkilesa-
malavisamasaññāvitakkapapañcacatubbidhavipallāsaāsavaoghayogaganthāgatigamanataṇhupādāna-
pañcavidhacetokhilapañcacetovinibbandhanīvaraṇābhinandanachavivādamūlataṇhākāyasattānusayaaṭṭha-
micchattanavataṇhāmūlakadasākusalakammapathadvāsaṭṭhidiṭṭhigataaṭṭhasatataṇhāvicaritādipbhede
@Footnote: 1 ka. paranti

--------------------------------------------------------------------------------------------- page359.

Attano santāne anādikālappavatte diyaḍḍhasahassakilese taṃsahagate cāpi aneke pāpake lāmake akosallasambhūtaṭṭhena akusale dhamme anavasesaṃ saha vāsanāya bodhimūleyeva pahīne ariyamaggena samucchinne paccavekkhamāno "ayampi me kileso pahīno, ayampi me kileso pahīno"ti anupadapaccavekkhaṇāya 1- paccavekkhamāno bhagavā nisinno hoti. Aneke ca kusale dhammeti sīlasamādhipaññāvimuttivimuttiñāṇadassanaṃ cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, cattāro ariyamaggā, cattāri phalāni, catasso paṭisambhidā, catuyoniparicchedakañāṇaṃ, cattāro ariyavaṃsā, cattāri vesārajjañāṇāni, pañca padhāniyaṅgāni, pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi, pañcindriyāni, pañca balāni, pañca nissāraṇīyā dhātuyo, pañca vimuttāyatanañāṇāni, pañca vimuttiparipācanīyā saññā, cha anussatiṭṭhānāni, cha gāravā, cha nissāraṇīyā dhātuyo, cha sattavihārā, cha anuttariyāni, cha nibbedhabhāgiyā paññā, cha abhiññā, cha asādhāraṇañāṇāni, satta aparihāniyā dhammā, satta ariyadhanāni, satta bojjhaṅgā, sattasappurisadhammā, satta nijjaravatthūni, satta saññā, satta dakkhiṇeyyapuggaladesanā, satta khīṇāsavabaladesanā, aṭṭha paññāpaṭilābhahetudesanā, aṭṭha sammattāni, aṭṭha lokadhammātikkamā aṭṭha ārambhavatthūni, aṭṭha akkhaṇadesanā, aṭṭha mahāpurisavitakkā, aṭṭha abhibhāyatanadesanā, aṭṭha vimokakhā, nava yonisomanasikāramūlakā dhammā, nava pārisuddhipadhāniyaṅgāni, nava sattāvāsadesanā, nava āghātappaṭivinayā, nava saññā, nava nānattāni, nava anupubbavihārā, dasa nāthakaraṇā dhammā, dasa kasiṇāyatanāni, dasa kusalakammapathā, dasa sammattāni, dasa ariyavāsā, dasa asekkhā dhammā, dasa tathāgatabalāni, ekādasa mettānisaṃsā, dvādasa @Footnote: 1 Sī.,ka. anupadasamavekkhaṇāya

--------------------------------------------------------------------------------------------- page360.

Dhammacakkākārā, terasa dhutaṅgaguṇā, catuddasa buddhañāṇāni, paṇṇarasa vimuttiparipācanīyā dhammā, soḷasavidhā ānāpānassati, soḷasa aparantapanīyā dhammā, aṭṭhārasa mahāvipassanā, aṭṭhārasa buddhadhammā, ekūnavīsati paccavekkhaṇañāṇāni, catucattālīsa ñāṇavatthūni, paññāsa udayabbayañāṇāni, paropaññāsa kusaladhammā, sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassa- samāpattisañcārimahāvajirañāṇānaṃ, anantanayasamantapaṭṭhānapavicayapaccavekkhaṇadesanāñāṇāni, tathā anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayādivibhāvanañāṇāni cāti evamādike aneke attano kusale anavajjadhamme anantakālaṃ pāramiparibhāvanāya maggabhāvanāya ca pāripūriṃ vuḍḍhiṃ gate "imepi anavajjadhammā mayi saṃvijjanti, imepi anavajjadhammā mayi saṃvijjantī"ti rucivasena manasikārābhimukhe buddhaguṇe vaggavagge puñjapuñje katvā paccavekkhamāno nisinno hoti. Te ca kho sapadesato eva, na nippadesato. Sabbe buddhaguṇe bhagavatāpi anupadaṃ anavasesato manasikātuṃ na sakkā anantāparimeyyabhāvato. Vuttañhetaṃ:- "buddhopi buddhassa bhaṇeyya vaṇṇaṃ kappampi ce aññamabhāsamāno khīyetha kappo ciradīghamantare vaṇṇo na khīyetha tathāgatassā"ti. 1- Aparampi vuttaṃ:- "asaṅkhyeyyāni nāmāni saguṇena mahesino guṇena nāmuddhareyyaṃ api nāma sahassato"ti. @Footnote: 1 su.vi. 3/141/63

--------------------------------------------------------------------------------------------- page361.

Tadā hi bhagavā pacchābhattaṃ piṇḍapātappaṭikkanto vihāraṃ pavisitvā gandhakuṭippamukhe ṭhatvā bhikkhūsu vattaṃ dassetvā gatesu mahāgandhakuṭiṃ pavisitvā paññattavarabuddhāsane nisinno atītajātivisayaṃ ñāṇaṃ pesesi. Athassa tāni nirantaraṃ poṅkhānupoṅkhaṃ anantāparimāṇappabhedā upaṭṭhahiṃsu. So "evaṃ mahantassa nāma dukkhakkhandhassa mūlabhūtā ime kilesā"ti kilesavisayaṃ ñāṇācāraṃ pesetvā te pahānamukhena anupadaṃ paccavekkhitvā "ime vata kilesā anavasesato mayhaṃ suṭṭhu pahīnā"ti puna tesaṃ pahānakaraṃ sākāraṃ saparivāraṃ sauddesaṃ 1- ariyamaggaṃ paccavekkhanto anantāparimāṇabhede attano sīlādianavajjadhamme manasākāsi. Tena vuttaṃ:- "tena kho pana samayena bhagavā attano aneke pāpake akusale dhamme pahīne paccavekkhamāno nisinno hoti, aneke ca kusale dhamme bhāvanāpāripūriṃ gate"ti. Evaṃ paccavekkhitvā uppannapītisomanassuddesabhūtaṃ imaṃ udānaṃ udānesi. Tattha ahu pubbeti arahattamaggañāṇuppattito pubbe sabbopi cāyaṃ rāgādiko kilesagaṇo mayhaṃ santāne ahu āsi, na imasmiṃ kilesagaṇe kocipi kileso nāhosi. Tadā nāhūti tadā tasmiṃ kāle ariyamaggakkhaṇe so kilesagaṇo na ahu na āsi, tattha aṇumattopi kileso aggamaggakkhaṇe appahīno nāma natthi, "tato nāhū"tipi paṭhanti, tato arahattamaggakkhaṇato paraṃ nāsīti attho. Nāhu pubbeti yo cāyaṃ mama aparimāṇo anavajjadhammo etarahi bhāvanāpāripūriṃ gato upalabbhati, sopi ariyamaggakkhaṇato pubbe na ahu na āsi. Tadā ahūti yadā pana me aggamaggañāṇaṃ uppannaṃ, tadā sabbopi me anavajjadhammo āsi. Aggamaggādhigamena hi saddhiṃ sabbepi sabbaññuguṇā buddhānaṃ hatthagatā eva honti. @Footnote: 1 Ma. saudayaṃ

--------------------------------------------------------------------------------------------- page362.

Na cāhu na ca bhavissati. Na cetarahi vijjatīti yo pana so anavajjadhammo ariyamaggo mayhaṃ bodhimaṇḍe uppanno, yena sabbo kilesagaṇo anavasesaṃ pahīno, so yathā mayhaṃ maggakkhaṇato pubbe na cāhu na ca ahosi, evaṃ attanā pahātabbakilesābhāvato te kilesā viya ayampi na ca bhavissati anāgate na uppajjissati, etarahi paccuppannakālepi na vijjati na upalabbhati attanā kattabbakiccābhāvato. Na hi ariyamaggo anekavāraṃ pavattati. Tenevāha "na pāraṃ diguṇaṃ yantī"ti. Iti bhagavā ariyamaggena attano santāne anavasesaṃ pahīne akusale dhamme bhāvanāpāripūriṃ gate aparimāṇe anavajjadhamme ca paccavekkhamāno attupanāyikapītivegavissaṭṭhaṃ udānaṃ udānesi. Purimāya gāthāya 1- purimavesārajjadvayameva kathitaṃ, pacchimadvayaṃ sammāsambodhiyā pakāsitattā pakāsitameva hotīti. Tatiyasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 26 page 358-362. http://84000.org/tipitaka/atthapali/rm_line.php?B=26&A=8028&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8028&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=135              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3480              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3678              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3678              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]