ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        8. Saṃghabhedasuttavaṇṇanā
      [18] Aṭṭhame ekadhammoti katamo ayaṃ suttanikkhepo? aṭṭhuppattiko.
Tatrāyaṃ saṅkhepakathā:- devadatto hi ajātasattuṃ duggahaṇaṃ gāhāpetvā tassa
pitaraṃ rājānaṃ bimbisāraṃ tena mārāpetvāpi abhimāre payojetvāpi silāpavijjhanena
ruhiruppādakammaṃ 1- katvāpi na tāvatā pākaṭo jāto, nāḷāgiriṃ vissajjetvā
pana pākaṭo jāto. Atha mahājano "evarūpampi nāma pāpaṃ gahetvā rājā
@Footnote: 1 cha.Ma. lohituppādakammaṃ

--------------------------------------------------------------------------------------------- page77.

Vicaratī"ti kolāhalamakāsi, mahāghoso ahosi. Taṃ sutvā rājā attanā dīyamānāni pañca thālipākasatāni pacchindāpesi, upaṭṭhānampissa nāgamāsi. Nāgarāpi kulaṃ upagatassa kaṭacchubhattampissa nādaṃsu. So parihīnalābhasakkāro kohaññena jīvitukāmo satthāraṃ upasaṅkamitvā pañca vatthūni yācitvā "alaṃ devadatta yo icchati. So āraññiko hotū"tiādinā 1- bhagavatā paṭikkhitto tehi pañcahi vatthūhi bālaṃ lūkhappasannaṃ janaṃ saññāpento pañcasate vajjiputtake salākaṃ gāhāpetvā saṃghaṃ bhinditvāva te ādāya gayāsīsaṃ agamāsi. Atha dve aggasāvakā satthu āṇāya tattha gantvā dhammaṃ desetvā te ariyaphale patiṭṭhāpetvā ānayiṃsu. Ye panassa saṃghabhedāya parakkamantassa laddhiṃ rocetvā tatheva paggayha ṭhitā saṃghe bhijjante bhinne ca samanuññā ahesuṃ, tesaṃ taṃ dīgharattaṃ ahitāya dukkhāya ahosi. Devadattopi nacirasseva rogābhibhūto bāḷhagilāno maraṇakāle "satthāraṃ vandissāmī"ti mañcakasivikāya niyyamāno jetavane pokkharaṇitīre ṭhapito paṭhaviyā vivare dinne patitvā avīcimhi nibbatti, yojanasatiko cassa attabhāvo ahosi kappaṭṭhiyo 2- tālakkhandhaparimāṇehi ayasūlehi vinividdho. Devadattapakkhikāni ca pañcamattāni kulasatāni tassa laddhiyaṃ ṭhitāni saha bandhavehi niraye nibbattāni. Ekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "āvuso devadattena saṃghaṃ bhindantena bhāriyaṃ kammaṃ katan"ti. Atha satthā dhammasabhaṃ upagantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnā"ti pucchitvā "imāya nāmā"ti vutte saṃghabhede ādīnavaṃ dassento imaṃ suttaṃ abhāsi. Keci pana bhaṇanti "devadattassa tappakkhikānaṃ ca tathā niraye nibbattabhāvaṃ disvā saṃghabhede ādīnavaṃ dassento bhagavā attano ajjhāsayeneva imaṃ suttaṃ desesī"ti. @Footnote: 1 vi.mahāvi. 1/409/309, vi.cūḷa. 7/343/137 2 Sī.,ka. kappaṭṭhitiyo

--------------------------------------------------------------------------------------------- page78.

Tattha ekadhammoti eko akusalo mahāsāvajjadhammo. Loketi sattaloke. Uppajjamāno uppajjatīti ettha bhedasaṃvattanikesu bhaṇḍanādīsu saṃghe uppannesupi "dhammo adhammo"tiādīsu aṭṭhārasabhedakaravatthūsu yassa kassaci dīpanavasena voharantesupi tattha rucijananatthaṃ anussāventesupi anussāvetvā salākāya gāhitāyapi saṃghabhedo uppajjamāno nāma hoti, salākāya pana gāhitāya cattāro vā atirekā vā yadā āveṇikaṃ uddesaṃ vā saṃghakammaṃ vā karonti, tadā saṃghabhedo uppajjati nāma. Kate pana tasmiṃ saṃghabhedo uppanno nāma. Kammaṃ uddeso vohāro anussāvanā salākaggāhoti imesu hi pañcasu saṃghassa bhedakāraṇesu kammaṃ vā uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhā pana pubbabhāgāti. Bahujanāhitāyātiādīsu mahājanassa jhānamaggādisampattinivāraṇena ahitāya, saggasampattinivāraṇena asukhāya, apāyūpapattihetubhāvena anatthāya. Akusaladhammavasena vā ahitāya, hitamattassapi abhāvā sugatiyampi nibbattanakakāyikacetasikadukkhāya uppajjatīti sambandho. Devamanussānanti idaṃ "bahuno janassā"ti vuttesu ukkaṭṭhapuggalaniddeso. Aparo nayo:- bahujanāhitāyāti bahujanassa mahato sattanikāyassa ahitatthāya, diṭṭhadhammikasamparāyikaanatthāyāti attho. Asukhāyāti diṭṭhadhammikasamparāyikaasukhatthāya, duvidhadukkhatthāyāti attho anatthāyāti paramatthapaṭikkhepāya. Nibbānaṃ hi paramattho, tato uttariṃ attho natthi. Ahitāyāti maggapaṭikkhepāya. Nibbānasampāpakamaggato hi uttariṃ hitaṃ nāma natthi. Dukkhāyāti ariyasukhavirādhanena vaṭṭadukkhatāya. Ye hi ariyasukhato viraddhā taṃ adhigantuṃ abhabbā, te vaṭṭadukkhe paribbhamanti, ariyasukhato ca uttariṃ sukhaṃ nāma natthi. Vuttañhetaṃ "ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko"ti. 1- @Footnote: 1 dī.pā. 11/355/249, aṅ.pañcaka. 22/27/25

--------------------------------------------------------------------------------------------- page79.

Idāni "saṃghabhedo"ti sarūpato dassetvā tassa ahitādīnaṃ ekantahetubhāvaṃ pakāsetuṃ "saṃghe kho pana bhikkhave bhinne"tiādimāha. Tattha bhinneti nimittatthe bhummaṃ yathā "adhanānaṃ dhane ananuppadīyamāne"ti 1- bhedahetūti attho, aññamaññaṃ bhaṇḍanānīti catunnaṃ parisānaṃ tappakkhikānañca "eso dhammo, neso dhammo"ti aññamaññavivadanāni. Bhaṇḍanaṃ hi kalahassa pubbabhāgo. Paribhāsāti "idañcidañca vo anatthaṃ karissāmā"ti bhayuppādavasena tajjanā. Parikkhepāti jātiādivasena parito khepā, dasahi akkosavatthūhi khuṃsanavambhanā. Pariccajanāti ukkhepaniyakammakaraṇādivasena nissāraṇā. Tatthāti tasmiṃ saṃghabhede, tannimitte vā bhaṇḍanādike. Appasannāti ratanattayaguṇānaṃ anabhiññā. Nappasīdantīti "dhammacārino samacārino"tiādinā yvāyaṃ bhikkhūsu pasādanākāro, tathā na pasīdanti, tesaṃ vā sotabbaṃ saddhātabbaṃ na maññanti. Tathā ca dhamme satthari ca appasannāva honti. Ekaccānaṃ aññathattanti puthujjanānaṃ aviruḷhasaddhānaṃ pasādaññathattaṃ. Gāthāyaṃ āpāyikotiādīsu apāye nibbattanārahatāya āpāyiko. Tatthapi avīcisaṅkhāte mahāniraye uppajjatīti nerayiko. Ekaṃ antarakappaṃ paripuṇṇameva katvā tattha tiṭṭhatīti kappaṭṭho. Saṃghabhedasaṅkhāte vagge ratoti vaggarato. Adhammiyatāya adhammo. Bhedakaravatthūhi saṃghabhedasaṅkhāte eva ca adhamme ṭhitoti adhammaṭṭho. Yogakkhemā padhaṃsatīti yogakkhemato hi tato padhaṃsati parihāyati, 2- catūhipi vā yogehi anupaddutattā yogakkhemaṃ nāma arahattaṃ nibbānañca, tato panassa dhaṃsane vattabbameva natthi. Diṭṭhisīlasāmaññato saṃhataṭṭhena saṃghaṃ, tato eva ekakammādividhānayogena samaggaṃ sahitaṃ. Bhetvānāti pubbe vuttalakkhaṇena @Footnote: 1 dī.pā 11/91/55 2 Ma. yogakkhemāti hitato vidhaṃsati parihāyati

--------------------------------------------------------------------------------------------- page80.

Saṃghabhedena bhinditvā. Kappanti āyukappaṃ. So panettha antarakappova. Nirayamhīti avīcimahānirayamhi. Aṭṭhamasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 27 page 76-80. http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=1666&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1666&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=196              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4676              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4903              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4903              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]