ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                      7. Mettābhāvanāsuttavaṇṇanā
      [27] Sattame yāni kānicīti anavasesapariyādānaṃ opadhikāni
puññakiriyāvatthūnīti tesaṃ niyamanaṃ. Tattha upadhi vuccanti khandhā, upadhissa karaṇaṃ
sīlaṃ etesaṃ, upadhippayojanāni vā opadhikāni. Sampattibhave attabhāvajanakāni
paṭisandhipavattivipākadāyakāni. Puññakiriyāvatthūnīti puññakiriyā ca tā tesaṃ tesaṃ
phalānisaṃsānaṃ vatthūni cāti puññakiriyāvatthūni. Tāni pana saṅkhepato dānamayaṃ
sīlamayaṃ bhāvanāmayanti tividhāni honti. Tattha yaṃ vattabbaṃ, taṃ parato
tikanipātavaṇṇanāyaṃ āvibhavissati. Mettāya cetovimuttiyāti mettābhāvanāvasena
paṭiladdhatikacatukkajjhānasamāpattiyā. "mettā"ti hi vutte upacāropi labbhati
appanāpi, "cetovimuttī"ti pana vutte appanājhānameva labbhati. Taṃ hi
nīvaraṇādipaccanīkadhammato cittassa suṭṭhu vimuttibhāvena cetovimuttīti vuccati.
Kalaṃ nāgghanti soḷasinti mettābrahmavihārassa soḷasabhāgaṃ opadhikāni
puññakiriyāvatthūni na agghanti. Idaṃ vuttaṃ hoti:- mettāya cetovimuttiyā yo
vipāko, taṃ soḷasakoṭṭhāse katvā tato ekaṃ puna soḷasakoṭṭhāse katvā tattha
yo ekakoṭṭhāso, na taṃ aññāni opadhikāni puññakiriyāvatthūni agghantīti.
Adhiggahetvāti abhibhavitvā. Bhāsateti upakkilesavisuddhiyā dippati. Tapateti

--------------------------------------------------------------------------------------------- page103.

Tato eva anavasese paṭipakkhadhamme santapati. Virocatīti ubhayasampattiyā virocati. Mettā hi cetovimutti candālokasaṅkhātā vigatūpakkilesā juṇhā viya dippati, ātapo viya andhakāraṃ paccanīkadhamme vidhamantī tapati, osadhitārakā viya vijjotamānā virocati ca. Seyyathāpīti opammadassanatthe nipāto. Tārakarūpānanti jotīnaṃ. Candiyāti candassa ayanti candī, tassā candiyā, pabhāya juṇhāyāti attho. Vassānanti vassānaṃ bahuvacanavasena laddhavohārassa utuno. Pacchime māseti kattikamāse. Saradasamayeti saradakāle. Assayujakattikamāsā hi loke "saradautū"ti vuccanti. Viddheti ubbiddhe, meghavigamena dūrībhūteti attho. Tenevāha "vigatavalāhake"ti. Deveti ākāse. Nabhaṃ abbhussakkamānoti udayaṭṭhānato ākāsaṃ ullaṅghanto. Tamagatanti tamaṃ. Abhivihaccāti abhihantvā vidhamitvā. Osadhitārakāti ussannā pabhā etāya dhīyati, osadhīnaṃ vā anubalappadāyitattā osadhīti laddhanāmā tārakā. Etthāha:- kasmā pana bhagavatā samānepi opadhikabhāve 1- mettā itarehi opadhikapuññehi visesetvā vuttāti? vuccate:- seṭṭhaṭṭhena niddosabhāvena ca sattesu supaṭipattibhāvato. Seṭṭhā hi ete vihārā, sabbasattesu sammāpaṭipattibhūtāni yadidaṃ mettājhānāni. Yathā ca brahmāno niddosacittā viharanti, evaṃ etehi samannāgatā yogino brahmasamāva hutvā viharanti. Tathā hime "brahmavihārā"ti vuccanti. Iti seṭṭhaṭṭhena niddosabhāvena ca sattesu supaṭipattibhāvato mettāva itarehi opadhikapuññehi visesetvā vuttā. Evampi kasmā mettāva evaṃ visesetvā vuttā? itaresaṃ brahmavihārānaṃ Adhiṭṭhānabhāvato dānādīnaṃ sabbesaṃ kalyāṇadhammānaṃ paripūrikattā ca. Ayaṃ hi @Footnote: 1 ka. sāsavabhāve

--------------------------------------------------------------------------------------------- page104.

Sattesu hitākārappavattilakkhaṇā mettā, hitūpasaṃhārarasā, āghātavinayapaccupaṭṭhānā. Yadi anodhiso bhāvitā bahulīkatā, atha sukheneva karuṇādibhāvanā sampajjantīti mettā itaresaṃ brahmavihārānaṃ adhiṭṭhānaṃ. Tathā hi sattesu hitajjhāsayatāya sati nesaṃ dukkhāsahanatā, 1- sampattivisesānaṃ ciraṭṭhitikāmatā, 2- pakkhapātābhāvena sabbattha samappavattacittatā ca sukheneva ijjhanti. Evañca sakalalokahitasukha- vidhānādhimuttā mahābodhisattā "imassa dātabbaṃ, imassa na dātabban"ti uttamavicaya- vasena vibhāgaṃ akatvā sabbasattānaṃ niravasesasukhanidānaṃ 3- dānaṃ denti, hitasukhatthameva nesaṃ sīlaṃ samādiyanti, sīlaparipūraṇatthaṃ nekkhammaṃ bhajanti, tesaṃ hitasukhesu asammohatthāya paññaṃ pariyodapenti, hitasukhābhivaḍḍhanatthameva daḷhaṃ vīriyamārabhanti, uttamavīriyavasena vīrabhāvaṃpattāpi sattānaṃ nānappakārahitajjhāsayeneva aparādhaṃ khamanti, "idaṃ vo dassāma, karissāmā"tiādinā kataṃ paṭiññātaṃ na visaṃvādenti, tesaṃ hitasukhāyeva acalādhiṭṭhānā 4- honti. Tesu acalāya mettāya pubbakārino hitajjhāsayeneva nesaṃ vippakāre udāsīnā honti, pubbakāritāyapi na paccūpakāramāsisantīti. Evante pāramiyo pūretvā yāva dasabalacatuvesārajjachaasādhāraṇañāṇaaṭṭhārasaāveṇikabuddhadhammappabhede sabbepi kalyāṇadhamme paripūrenti evaṃ dānādīnaṃ sabbesaṃ kalyāṇadhammānaṃ pāripūrikā mettāti ca imassa visesassa dassanatthaṃ sā itarehi visesetvā vuttā. Apica mettāya itarehi opadhikapuññehi mahānubhāvatā velāmasuttena dīpetabbā. Tattha hi yathā nāma mahatā velāmassa dānato ekassa sotāpannassa dānaṃ mahapphalataraṃ vuttaṃ, evaṃ sotāpannasatato ekassa sakadāgāmissa dānaṃ .pe. Paccekabuddhasatato bhagavato tatopi buddhappamukhassa saṃghassa dānaṃ, tatopi @Footnote: 1 Ma. dukkhāpanayanatā 2 Ma. ciraṭaṭhitikatā @3 Ma. niravasesamukhena 4 ka. saccādhiṭṭhānā

--------------------------------------------------------------------------------------------- page105.

Cātuddisassa saṃghassa vihāradānaṃ, tatopi saraṇagamanaṃ, tatopi sīlasamādānaṃ, tatopi gaddūhanamattampi kālaṃ mettābhāvanā mahapphalatarā vuttā. Yathāha:- "yaṃ gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ. Yo cekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalataraṃ. Yo ca sataṃ diṭṭhisampannaṃ bhojeyya .pe. Surāmerayamajjapamādaṭṭhānā veramaṇiṃ. Yo ca antamaso gaddūhanamattampi mettacittaṃ bhāveyya, idaṃ tato mahapphalataran"ti. 1- Mahaggatapuññabhāvena panassā parittapuññato sātisayatāya vattabbameva natthi. Vuttañhetaṃ "yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatī"ti. 2- Kāmāvacarakammaṃ hi pamāṇakataṃ nāma, mahaggatakammaṃ pana pamāṇaṃ atikkamitvā odisakānodisakapharaṇavasena vaḍḍhitvā katattā appamāṇakataṃ nāma. Kāmāvacarakammaṃ tassa mahaggatakammassa antarā laggituṃ vā taṃ kammaṃ abhibhavitvā attano vipākassa okāsaṃ gahetvā ṭhātuṃ vā na sakkoti, atha kho mahaggatakammameva taṃ parittakammaṃ mahogho viya parittaṃ udakaṃ abhibhavitvā attano okāsaṃ gahetvā tiṭṭhati, tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti ayaṃ hi tassa atthoti. Gāthāsu yoti yo koci gahaṭṭho vā pabbajito vā. Mettanti mettājhānaṃ. Appamāṇanti bhāvanāvasena ārammaṇavasena ca appamāṇaṃ. Asubhabhāvanādayo viya hi ārammaṇe ekadesaggahaṇaṃ akatvā anavasesapharaṇavasena anodhiso pharaṇavasena ca appamāṇārammaṇatāya paguṇabhāvanāvasena 3- appamāṇaṃ. Tanū saṃyojanā hontīti mettājhānaṃ pādakaṃ katvā sammasitvā heṭṭhime ariyamagge adhigacchantassa sukheneva paṭighasaṃyojanādayo pahīyamānā tanū honti. @Footnote: 1 aṅ.navaka. 23/224/407-8 @2 dī.Sī. 9/556/245, saṃ.saḷā. 18/619/397 (syā) 3 Ma. pharaṇabhāvanāvasena

--------------------------------------------------------------------------------------------- page106.

Tenāha "passato upadhikkhayan"ti. "upadhikkhayo"ti hi nibbānaṃ vuccati, tañcassa sacchikiriyābhisamayavasena maggañāṇena passati. Atha vā tanū saṃyojanā hontīti mettājhānapadaṭṭhānāya vipassanāya anukkamena upadhikkhayasaṅkhātaṃ arahattaṃ patvā taṃ passato pageva dasapi saṃyojanā tanū honti, pahīyantīti attho, atha vā tanū saṃyojanā hontīti paṭigho ceva paṭighasampayuttasaṃyojanā ca tanukā honti. Passato upadhikkhayanti tesaṃyeva kilesūpadhīnaṃ khayasaṅkhātaṃ mettaṃ adhigamavasena passantassāti evamettha attho daṭṭhabbo. Evaṃ kilesappahānaṃ nibbānādhigamañca mettābhāvanāya sikhāppattamānisaṃsaṃ dassetvā idāni aññepi ānisaṃse dassetuṃ "ekampi ce"tiādimāha. Tattha aduṭṭhacittoti mettābalena suṭṭhu vikkhambhitabyāpādatāya byāpādena adūsitacitto. Mettāyatīti hitapharaṇavasena mettaṃ karoti. Kusaloti atisayena kusalavā mahāpuñño, paṭighādianatthavigamena vā khemī. Tenāti tena mettāyitena. Sabbe ca pāṇeti casaddo byatireke. Manasānukampanti cittena anukampanto. Idaṃ vuttaṃ hoti:- ekasattavisayāpi tāva mettā mahākusalarāsī, sabbe pana pāṇe attano piyaputtaṃ viya hitapharaṇena manasā anukampanto pahūtaṃ bahuṃ anappakaṃ apariyantaṃ catusaṭṭhimahākappepi attano vipākappabandhaṃ pavattetuṃ samatthaṃ uḷārapuññaṃ ariyo parisuddhacitto puggalo pakaroti nipphādeti. Sattasaṇḍanti sattasaṅkhātena saṇḍena samannāgataṃ bharitaṃ, sattehi aviraḷaṃ ākiṇṇamanussanti attho. Vijitvāti adaṇḍena asatthena dhammeneva vijinitvā. Rājisayoti isisadisā dhammikarājāno. Yajamānāti dānāni dadamānā. Anupariyagāti vicariṃsu. Assamedhantiādīsu porāṇakarājakāle kira sassamedhaṃ purisamedhaṃ sammāpāsaṃ vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu.

--------------------------------------------------------------------------------------------- page107.

Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane medhāvitāti attho. Mahāyodhānaṃ chamāsikaṃ bhattavetanānuppadānaṃ purisamedhaṃ nāma, purisasaṅgahaṇe medhāvitāti attho. Daliddamanussānaṃ potthake lekhaṃ gahetvā tīṇi vassāni vinā vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Taṃ hi sammā manusse pāseti hadaye bandhitvā viya ṭhapeti, tasmā "sammāpāsan"ti vuccati. "tāta mātulā"tiādinā pana saṇhavācāya saṅgaṇhaṇaṃ vācāpeyyaṃ nāma, peyyavajjaṃ piyavācatāti attho. Evaṃ catūhi saṅgahavatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca pahūtaannapānaṃ khemaṃ nibbhayaṃ. 1- Manussā mudā modamānā ure putte naccentā apārutagharā viharanti, idaṃ gharadvāresu aggaḷānaṃ abhāvato "niraggaḷan"ti vuccati. Ayaṃ porāṇikā paveṇi, ayaṃ porāṇikā pakati. Aparabhāge pana okkākarākāle brāhmaṇā imāni cattāri saṅgahavatthūni imañca raṭṭhasampattiṃ parivattentā uddhammūlaṃ katvā assamedhaṃ purisamedhantiādike pañca yaññe nāma akaṃsu. Vuttañehataṃ bhagavatā brāhmaṇadhammiyasutte:- "tesaṃ āsi vipallāso disvāna aṇuto aṇuṃ .pe. Te tattha mante ganthetvā okkākaṃ tadupāgamun"ti. 2- Tattha assamettha medhanti bādhentīti assamedho, dvīhi pariññehi yajitabbassa ekavīsatiyūpassa ekasmiṃ pacchimadivase eva 3- satta navutipañcapasusataghātabhīsanassa ṭhapetvā bhūmiṃ ca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhanti bādhentīti purisamedho. Catūhi pariññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. @Footnote: 1 cha.Ma. nirabbudaṃ 2 su.khu. 25/305/391 3 Sī.,Ma.,ka. majjhimadivaseeva

--------------------------------------------------------------------------------------------- page108.

Sammamettha pāsanti khipantīti sammāpāso, yugacchiggaḷe pavesanadaṇḍakasaṅkhātaṃ sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatinadiyā nimmuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa yaññayāgassetaṃ 1- adhivacanaṃ. Vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa veḷuvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷoti niraggaḷo. Navahi pariyaññehi yajitabsassa saddhiṃ bhūmiyā purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ. Candappabhāti candappabhāya. Tāragaṇāva sabbeti yathā sabbepi tāragaṇā candassa pabhāya 2- soḷasimpi kalaṃ nāgghanti, evaṃ te assamedhādayo yaññā mettacittassa vuttalakkhaṇena subhāvitassa soḷasimpi kalaṃ nānubhavanti na pāpuṇanti, nāgghantīti attho. Idāni aparepi diṭṭhadhammikasamparāyike mettābhāvanāya ānisaṃse dassetuṃ "yo na hantī"tiādi vuttaṃ. Tattha yoti mettābrahmavihārabhāvanānuyutto puggalo. Na hantīti teneva mettābhāvanānubhāvena dūravikkhambhitabyāpādatāya na kiñci sattaṃ hiṃsati, leḍḍudaṇḍādīhi na vibādhati vā. Na ghātetīti paraṃ samādapetvā na satte hanāpeti na vibādhāpeti ca. Na jinātīti sārambhaviggāhikakathādivasena na kiñci jināti sārambhasseva abhāvato, jānikaraṇavasena vā aṭṭakaraṇādinā na kiñci jināti. Na jāpayeti parepi payojetvā paresaṃ dhanajāniṃ na kārāpeyya. Mettaṃsoti mettāmayacittakoṭṭhāso, mettāya vā aṃso avijjahanaṭṭhena avayavabhūtoti mettaṃso. Sabbabhūtesūti sabbasattesu. Tato eva @Footnote: 1 Ma. yātarāyāgassetaṃ sabbabhāgassetaṃ, mano.pū. 2/39/341 2 cha.Ma. candimasobhāya

--------------------------------------------------------------------------------------------- page109.

Verantassa na kenacīti akusalaveraṃ tassa kenacipi kāraṇena natthi, puggalaverasaṅkhāto virodho kenaci purisena saddhiṃ tassa mettāvihārassa natthīti. Evametasmiṃ ekakanipāte paṭipāṭiyā terasasu suttesu sikkhāsuttadvaye cāti paṇṇarasasu suttesu vivaṭṭaṃ kathitaṃ, nīvaraṇasuttaṃ saṃyojanasuttaṃ appamādasuttaṃ aṭṭhisañcayasuttanti etesu catūsu suttesu vaṭṭavivaṭṭaṃ kathitaṃ, itaresu pana vaṭṭameva kathitanti. Sattamasuttavaṇṇanā niṭṭhitā. Paramatthadīpanīyā khuddakanikāyaṭṭhakathāya itivuttakassa ekakanipātavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 27 page 102-109. http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=2236&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=2236&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=205              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4868              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5042              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5042              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]