ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page174.

2. Desanāsuttavaṇṇanā [39] Dutiye pariyāyenāti ettha pariyāyasaddo "madhupiṇḍikapariyāyotveva naṃ dhārehī"tiādīsu 1- desanāyaṃ āgato. "atthi khvesa brāhmaṇa pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo"tiādīsu 2- kāraṇe. "kassa nu kho ānanda ajja pariyāyo bhikkhuniyo ovaditun"tiādīsu 3- vāre. Idha pana vārepi kāraṇepi vaṭṭati, tasmā bhikkhave tathāgatassa dve dhammadesanā yathārahaṃ kāraṇena bhavanti vārena vāti ayamettha attho. Bhagavā hi veneyyajjhāsayānurūpaṃ kadāci "ime dhammā kusalā, ime akusalā. Ime sāvajjā, ime anavajjā. Ime sevitabbā, ime na sevitabbā"tiādinā kusalākusaladhamme vibhajanto kusaladhammehi akusaladhamme asaṅkarato paññāpento "pāpaṃ pāpakato passathā"ti dhammaṃ deseti. Kadāci "pāṇātipāto bhikkhave āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pittivisayasaṃvattaniko, yo sabbalahuko pāṇātipāto, so appāyukasaṃvattaniko"tiādinā 4- ādīnavaṃ pakāsento pāpato nibbidādīhi niyojento "nibbindatha virajjathā"ti dhammaṃ deseti. Bhavantīti honti pavattanti. Pāpaṃ pāpakato passathāti sabbaṃ pāpadhammaṃ diṭṭheva dhamme āyatiñca ahitadukkhāvahato lāmakato passatha. Tattha nibbindathāti tasmiṃ pāpadhamme "accantabhāvato lāmakaṭṭhena pāpaṃ, akosallasambhūtaṭṭhena akusalaṃ, pakatipabhassarassa pasannassa ca cittassa pabhassarādibhāvavināsanato saṅkilesikaṃ, punappunaṃ bhavadukkhanibbattanato ponobbhavikaṃ, saheva darathehi pariḷāhehi saṃvattanato sadarathaṃ, dukkhasseva vipaccanato dukkhavipākaṃ, aparimāṇampi @Footnote: 1 Ma.mū. 12/205/175 2 vi.mahāvi. 1/5/3, aṅ.aṭṭhaka. 23/101/175 @3 Ma.u. 14/398/344 4 aṅ.aṭṭhaka. 23/130/251-2

--------------------------------------------------------------------------------------------- page175.

Kālaṃ anāgate jātijarāmaraṇanibbattanato āyatiṃ jātijarāmaraṇiyaṃ, sabbahitasukhaviddhaṃsanasamatthan"tiādinā nayena nānāvidhe ādīnave, tassa ca pahāne ānisaṃse sammapaññāya passantā nibbindatha nibbedaṃ āpajjatha. Nibbindantā ca vipassanaṃ vaḍḍhetvā ariyamaggādhigamena pāpato virajjatha ceva vimuccatha ca. Maggena vā samucchedavirāgavasena virajjatha, tato phalena paṭippassaddhivimuttivasena vimuccatha. Atha vā pāpanti lāmakato pāpaṃ. Kiṃ vuttaṃ hoti? yaṃ aniccadukkhādibhāvena kucchitaṃ ariyehi jigucchanīyaṃ vaṭṭadukkhaṃ pāpetīti pāpaṃ. Kiṃ pana taṃ? tebhūmakadhammajātaṃ. Yathāvuttena atthena pāpakato disvā tattha aniccato dukkhato rogato gaṇḍato sallato aghato ābādhatotiādinā vipassanaṃ vaḍḍhentā 1- nibbindatha. Ayampi dutiyāti yāthāvato ahitānatthavibhāvanaṃ paṭhamaṃ upādāya tato vivecanaṃ ayaṃ dutiyā dhammadesanā. Gāthāsu buddhassāti sabbaññubuddhassa. Sabbabhūtānukampinoti sabbepi satte mahākaruṇāya anukampanasabhāvassa. Pariyāyavacananti pariyāyena kathanaṃ desanaṃ. Passāti parisaṃ ālapati, parisajeṭṭhakaṃ vā sandhāya vuttaṃ. Keci panāhu "attānameva sandhāya bhagavā `passā'ti avocā"ti. Tatthāti tasmiṃ pāpake. Virajjathāti rāgaṃ pajahathāti attho. Sesaṃ vuttanayameva. Dutiyasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 27 page 174-175. http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=3835&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=3835&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=217              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5141              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5261              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5261              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]