ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page208.

2. Dhātusuttavaṇṇanā [51] Dutiye dhātuyoti attano phalassa sabhāvassa ca dhāraṇaṭṭhena dhātuyo. Yañcettha phalanibbattakaṃ, taṃ attano phalassa sabhāvassa ca, itaraṃ sabhāvasseva dhāraṇaṭṭhena dhātu. Rūpadhātūti rūpabhavo. Dhātuyā āgataṭṭhāne bhavena paricchinditabbaṃ, bhavassa āgataṭṭhāne dhātuyā paricchinditabbanti idha bhavena paricchedo kathito. Tasmā:- "katame dhammā rūpāvacarā, heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve anto karitvā etthāvacarā ettha pariyāpannā khandhadhātuāyatanā. Ime dhammā rūpāvacarā"ti 1- evaṃ vuttā rūpāvacaradhammā rūpadhātu. Arūpadhātūti arūpabhavo. Idhāpi bhavena paricchedo kathitoti:- "katame dhammā arūpāvacarā, heṭṭhato ākāsānañcāyatanūpage deve anto karitvā uparito nevasaññānāsaññāyatanūpage deve anto karitvā etthāvacarā ettha pariyāpannā khandhadhātuāyatanā, ime dhammā arūpāvacarā"ti 2- evaṃ vuttā arūpāvacaradhammā arūpadhātu, nirodhadhātūti nibbānaṃ veditabbaṃ. Aparo nayo:- rūpasahitā rūpapaṭibaddhā dhammappavatti rūpadhātu, pañcavokārabhavo ekavokārabhavo ca, tena sakalo kāmabhavo rūpabhavo ca saṅgahito. Rūparahitā dhammappavatti arūpadhātu, catuvokārabhavo, tena arūpabhavo saṅgahito. Iti dvīhi padehi tayo bhavā sabbā saṃsārappavatti dassitā. Tatiyapadena pana asaṅkhatadhātuyeva saṅgahitāti maggaphalāni idha tikavinimuttadhammā nāma jātā. @Footnote: 1 abhi.saṅ. 34/1289/294 2 abhi.saṅ. 34/1291/294

--------------------------------------------------------------------------------------------- page209.

Keci pana "rūpadhātūti rūpasabhāvā dhammā, arūpadhātūti arūpasabhāvā dhammāti padadvayena anavasesato pañcakkhandhā gahitā"ti, "rūpataṇhāya visayabhūtā dhammā rūpadhātu, arūpataṇhāya visayabhūtā arūpadhātū"ti ca vadanti, taṃ sabbaṃ idha nādhippetaṃ. Tasmā vuttanayeneva attho veditabbo. Gāthāsu rūpadhātuṃ pariññāyāti rūpapaṭibaddhadhammappavattiṃ ñātapariññādīhi tīhi pariññāhi parijānitvā. Arūpesu 1- asaṇṭhitāti arūpāvacaradhammesu bhavarāgavasena bhavadiṭṭhivasena ca nappatiṭṭhitā anallīnā. "arūpesu asaṇṭhitā"ti ca paṭhanti, so evattho. Ettāvatā tebhūmakadhammānaṃ pariññā vuttā. Nirodhe ye vimuccantīti ye nibbāne ārammaṇabhūte aggamaggaphalavasena samucchedapaṭippassaddhīhi anavasesakilesato vimuccanti. Te janā maccuhāyinoti te khīṇāsavajanā maraṇaṃ samatītā. Evaṃ dhātuttayasamatikkamena amatādhigamaṃ dassetvā "ayañca paṭipadā mayā gatamaggo ca tumhākaṃ desito"ti tattha nesaṃ ussāhaṃ janento dutiyaṃ gāthamāha. Tattha kāyenāti nāmakāyena maggaphalehi. Phusayitvāti patvā. Nirūpadhinti khandhādi- sabbūpadhirahitaṃ. Upadhippaṭinissagganti tesaṃyeva upadhīnaṃ paṭinissajjanakāraṇaṃ. Nibbānassa hi maggañāṇena sacchikiriyāya sabbe upadhayo paṭinissaṭṭhā hontīti taṃ tesaṃ paṭinissajjanakāraṇaṃ. Sacchikatvāti kālena kālaṃ phalasamāpattisamāpajjanena attapaccakkhaṃ katvā anāsavo sammāsambuddho tameva asokaṃ virajaṃ nibbānapadaṃ deseti, tasmā tadadhigamāya ussukkaṃ kātabbanti. Dutiyasuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 cha.Ma. āruppesu


             The Pali Atthakatha in Roman Book 27 page 208-209. http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=4582&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4582&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=229              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5418              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5470              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5470              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]