ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                       3. Paṭhamavedanāsuttavaṇṇanā
      [52] Tatiye vedanāti ārammaṇarasaṃ vediyanti anubhavantīti vedanā. Tā
vibhāgato dassetuṃ "sukhā vedanā"tiādi vuttaṃ. Tattha sukhasaddo atthuddhāravasena 1-
heṭṭhā vuttoyeva. Dukkhasaddo pana "jātipi dukkhā"tiādīsu 2- dukkhavatthusmiṃ
āgato. "yasmā ca kho mahāli rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkantan"tiādīsu 3-
dukkhārammaṇe. "dukkho pāpassa uccayo"tiādīsu 4- dukkhapaccaye. "yāvañcidaṃ
bhikkhave na sukarā akkhānena pāpuṇituṃ, yāva dukkhā nirayā"tiādīsu 5-
dukkhapaccayaṭṭhāne. "sukhassa ca pahānā dukkhassa ca pahānā"tiādīsu 6-
dukkhavedanāyaṃ. Idhāpi dukkhavedanāyameva.
      Vacanatatho pana sukhayatīti sukhā. Dukkhayatīti dukkhā. Na dukkhā na sukhāti
adukkhamasukhā, makāro padasandhivasena vutto. Tāsu iṭṭhānubhavanalakkhaṇā sukhā,
aniṭṭhānubhavanalakkhaṇā dukkhā, ubhayaviparītānubhavanalakkhaṇā adukkhamasukhā. Tasmā
sukhadukkhavedanānaṃ uppatti pākaṭā, na adukkhamasukhāya. Yadā hi sukhaṃ uppajjati,
sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ satadhotasappiṃ khādāpentaṃ viya satapākatelaṃ
makkhentaṃ viya ghaṭasahassena pariḷāhaṃ nibbāpayamānaṃ viya ca "aho sukhaṃ
aho sukhan"ti vācaṃ nicchārayamānameva uppajjati. Yadā dukkhaṃ uppajjati,
sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ tattaphālaṃ pavesentaṃ viya vilīnatambalohaṃ
āsiñcantaṃ viya ca "aho dukkhaṃ aho dukkhan"ti vipalāpentameva uppajjati.
Iti sukhadukkhavedanānaṃ uppatti pākaṭā.
      Adukkhamasukhā pana dubbijānā duddīpanā andhakārā avibhūtā, sā
sukhadukkhānaṃ apagame sātāsātapaṭikkhepavasena majjhattākārabhūtā nayato
@Footnote: 1 Sī. vatthudvāravasena      2 dī.mahā. 10/387/260, abhi.vi. 35/190/116
@3 saṃ.kha. 17/60/58  4 khu.dha. 25/117/37      5 Ma.u. 14/250/218
@6 dī.Sī. 9/232/76, abhi.saṅ. 34/165/52
Gaṇhantasseva pākaṭā hoti. Yathā kiṃ? yathā pubbāparaṃ 1- sapaṃsuke padese
upacaritamaggavasena piṭṭhipāsāṇe migena gatamaggo, evaṃ iṭṭhāniṭṭhārammaṇesu
sukhadukkhānubhavanenapi majjhattārammaṇānubhavanabhāvena 2- viññāyati. Majjhattārammaṇaggahaṇaṃ
piṭṭhipāsāṇagamanaṃ viya iṭṭhāniṭṭhārammaṇaggahaṇābhāvato. Yañca tatrānubhavanaṃ,
sā adukkhamasukhāti.
      Evamettha sukhadukkhādukkhamasukhabhāvena tidhā vuttāpi katthaci sukhadukkhabhāvena
dvidhā vuttā. Yathāha "dvepi mayā ānanda vedanā vuttā pariyāyena sukhā
vedanā dukkhā vedanā"ti. 3- Katthaci tissopi visuṃ visuṃ sukhadukkhaadukkhamasukhabhāvena
"sukhā vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā.
Adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhā"ti. 4- Katthaci sabbāpi dukkhabhāvena.
Vuttañhetaṃ "yaṅkiñci vedayitaṃ, sabbantaṃ dukkhasminti vadāmī"ti. 5-
      Tattha siyā:- yadi tisso vedanā yathā idha vuttā, aññesu ca
īdisesu suttesu abhidhamme ca evaṃ avatvā kasmā evaṃ vuttaṃ "yaṅkiñci vedayitaṃ,
sabbantaṃ dukkhasminti vadāmī"ti, "dvepi mayā ānanda vedanā vuttā"ti ca
sandhāya bhāsitametaṃ, tasmā sā pariyāyadesanā. Vuttañhetaṃ bhagavatā:-
             "saṅkhārāniccataṃ ānanda mayā sandhāya bhāsitaṃ saṅkhāravipariṇāmataṃ,
         `yaṅkiñci vedayitaṃ, sabbantaṃ dukkhasmin'ti". "dvepi mayā
         ānanda vedanā vuttā pariyāyenā"ti 6- ca.
      Ettha hi sukhā adukkhamasukhāti imāsaṃ dvinnaṃ vedanānaṃ nippariyāyena
dukkhabhāvo natthi, veneyyajjhāsayena pana tattha nicchandadassanatthaṃ pariyāyena
@Footnote: 1 Ma. pubbāpare               2 majjhattārammaṇānubhavanabhāvo
@3 Ma.Ma. 13/89/67, saṃ.saḷā. 18/412/278 (syā)
@4 Ma.mū. 12/465/414  5 saṃ.saḷā. 18/391/268 (syā)  6 saṃ.saḷā. 18/391/268 (syā)
Dukkhabhāvo vuttoti sā tādisī pariyāyadesanā, ayaṃ pana vedanattayadesanā
sabhāvakathāti katvā nippariyāyadesanāti ayamettha ācariyānaṃ samānatthakathā. 1-
      Vitaṇḍavādī panāha "dukkhatādvayavacanato pariyāyadesanāva vedanattayadesanā"ti.
So "mā hevan"tissa vacanīyo, yasmā bhagavatā sabbāsaṃ vedanānaṃ
dukkhabhāvo adhippāyavasena vutto "saṅkhārāniccataṃ ānanda mayā sandhāya bhāsitaṃ
saṅkhāravipariṇāmataṃ "yaṅkiñci vedayitaṃ, sabbantaṃ dukkhasmin"ti, yadi panettha
vedanattayadesanā pariyāyadesanā siyā, "idaṃ mayā sandhāya bhāsitaṃ tisso
vedanā"ti vattabbaṃ siyā, na panetaṃ vuttaṃ.
      Apica ayameva vattabbo "ko panāvuso vedanattayadesanāya adhippāyo"ti.
Sace vadeyya "mudukā dukkhā vedanā sukhā, adhimattā dukkhā, majjhimā
adukkhamasukhāti veneyyajjhāsayena vuttā. Tāsu hi na sattānaṃ sukhādi vaḍḍhī"ti.
So vattabbo:- ko panāvuso dukkhavedanāya sabhāvo, yena "sabbā vedanā
dukkhā"ti vucceyyuṃ. Yadi yāya uppannāya sattā viyogameva icchanti, so
dukkhavedanāya sabhāvo. Yāya ca pana uppannāya sattā aviyogameva icchanti, yāya na
ubhayaṃ icchanti, sā kathaṃ dukkhavedanā siyā. Atha yā attano nissayasukhūpaghātakārī 2- ,
sā dukkhā. Yā anuggahakārī, sā kathaṃ dukkhā siyā. Atha pana yadariyā
dukkhato passanti, so dukkhavedanāya sabhāvo, saṅkhāradukkhatāya vedanaṃ ariyā
dukkhato passanti, sā ca abhiṇhasabhāvāti kathaṃ tāsaṃ vedanānaṃ mudumajjhimādhimatta-
dukkhabhāvo siyā. Yadi ca saṅkhāradukkhatāya eva vedanānaṃ dukkhabhāvo siyā,
"tisso imā bhikkhave dukkhatāyo dukkhadukkhatā vipariṇāmadukkhatā
saṅkhāradukkhatā"ti 3- ayaṃ dukkhatānaṃ vibhāgadesanā nippayojanā siyā. Tathā ca sati
@Footnote: 1 cha.Ma. samānakathā   2 cha.Ma. nissayassa upaghātakārī   3 dī.pā. 11/305/194
Suttameva paṭibāhitaṃ siyā, purimesu ca tīsu rūpāvacarajjhānesu mudukā dukkhā
vedanāti āpajjati sukhavedanāvacanato. Catutthajjhāne arūpajjhānesu ca majjhimā,
adukkhamasukhavedanāvacanato. Evaṃ sante purimā tisso rūpāvacarasamāpattiyo
catutthajjhānasamāpattiyā arūpasamāpattīhi ca santatarāti āpajjati, kathaṃ vā
santatarappaṇītatarāsu samāpattīsu dukkhavedanāya adhikabhāvo yujjati. Tasmā
vedanattayadesanāya pariyāyadesanābhāvo na yuttoti.
      Yaṃ pana vuttaṃ "dukkhe sukhanti saññāvipallāso"ti 1- taṃ kathanti?
Vipariṇāmadukkhatāya saṅkhāradukkhatāya ca yathābhūtānavabodhena yā ekanto
sukhasaññā, yā ca dukkhanimitte sukhanimittasaññā, taṃ sandhāya vuttaṃ. Evampi
"sukhā bhikkhave vedanā dukkhato daṭṭhabbā"ti 2- idaṃ pana kathanti? idaṃ pana
vipariṇāmadassane 3- sanniyojanatthaṃ vuttaṃ tassa tattha virāguppattiyā upāyabhāvato
sukhavedanāya bahudukkhānugatabhāvato ca. Tathāhi dukkhassa hetubhāvato anekehi
dukkhadhammehi anubaddhattā ca paṇḍitā sukhampi dukkhamicceva paṭipannā.
      Evampi nattheva sukhavedanā, sukhahetūnaṃ niyamābhāvato. Ye hi sukhavedanāya
hetusammatā ghāsacchādanādayo, te eva adhimattaṃ akāle ca paṭiseviyamānā
dukkhavedanāya hetubhāvamāpajjanti. Na ca yeneva hetunā sukhaṃ, teneva dukkhanti
yuttaṃ vattuṃ. Tasmā na te sukhahetū, dukkhantarāpagame pana aviññūnaṃ sukhasaññā yathā
cirataraṃ ṭhānādiiriyāpathasamaṅgī hutvā tadaññairiyāpathasamāyoge mahantañca bhāraṃ
vahato bhāranikkhepe ceva vūpasame ca, tasmā nattheva sukhanti? tayidaṃ sammadeva
sukhahetuṃ apariññāya tassa niyamābhāvaparikappanaṃ. Ārammaṇamattameva hi kevalaṃ
sukhahetuṃ manasikatvā evaṃ vuttaṃ, ajjhattikasarīrassa avatthāvisesaṃ samuditaṃ pana
@Footnote: 1 aṅ.catukka 21/49/58 khu.paṭi. 31/525/417       2 khu.iti. 25/53/274
@3 Sī. vipariṇāmadassanena
Ekajjhaṃ tadubhayaṃ sukhādihetūti veditabbaṃ. Yādisañca tadubhayaṃ sukhavedanāya hetu,
tādisaṃ na kadācipi dukkhavedanāya hetu hotīti vavatthitā sukhādihetu. Yathā
nāma tejodhātu sālīyavaḍākasassādīnaṃ yādisamavatthantaraṃ patvā sātamadhurabhāvahetu
hoti, na tādisameva patvā kadācipi asātaamadhurabhāvahetu hoti, evaṃ sampadamidaṃ
daṭṭhabbaṃ.
      Dukkhāpagameva kadāci sukhavedanantaraṃ upalabbhati. Tattha sukheyeva sukhasaññā,
na dukkhāpagamatte yathā addhānagamanaparissamakilantassa sambāhane iriyāpathaparivattane
ca, aññathā kālantarepi parissamāpagame tādisī sukhasaññā siyā.
Dukkhāpagamamatte pana sukhanti parikappanā vedanāvisesassa anupalabbhamānattā.
Ekanteneva cetaṃ evaṃ sampaṭicchitabbaṃ, yato paṇītappaṇītāniyeva ārammaṇāni
mahatā āyāsena sattā abhipatthayanti. 1- Na ca nesaṃ yena kenaci yathāladdhamattena
paccayena paṭikāraṃ kātuṃ sakkā taṇhuppādenāti vedanāpaccayā hi taṇhā
upādi, tathābhāve ca 2- sugandhamadhurasukhasamphassādivatthūnaṃ itarītarabhāvena sukhavisesasaññā
jāyamānā katamassa dukkhavisesassa apagamane ghānajivhākāyadvāresu sotadvāre
ca dibbasaṅgītasadisapañcaṅgikatūriyasaddāvadhāraṇe. Tasmā na dukkhavedanāyameva 3-
dukkhantarāpagame sukhasaññā, nāpi kevale dukkhapagamamatteti āgamato
yuttitopi vavatthitā tisso vedanāti bhagavato vedanattayadesanā nītatthāyeva, na
neyyatthāti saññāpetabbaṃ. Evaṃ ce taṃ upeti, iccetaṃ kusalaṃ, no ce, kammaṃ
katvā uyyojetabbo "gaccha yathāsukhan"ti.
      Evametā aññamaññapaṭipakkhasabhāvavavatthitalakkhaṇā eva tisso vedanā
bhagavatā desitā, tañca kho vipassanākammikānaṃ yogāvacarānaṃ vedanāmukhena
@Footnote: 1 ka. abhipaṭṭhayanti    2 Ma. taṇhā, dukkhādhikābhāve ca     3 Ma. sukhavedanāyameva
Arūpakammaṭṭhānadassanatthaṃ. Duvidhaṃ hi kammaṭṭhānaṃ rūpakammaṭṭhānaṃ arūpakammaṭṭhānanti.
Tattha bhagavā rūpakammaṭṭhānaṃ kathento saṅkhepamanasikāravasena vā vitthāramanasikāravasena
vā tathā catudhātuvavatthānādivasena vā katheti, arūpakammaṭṭhānaṃ pana
kathento phassavasena vā vedanāvasena vā cittavasena vā katheti. Ekaccassa
hi āpāthagate ārammaṇe āvajjato tattha cittacetasikānaṃ paṭhamābhinipāto
phasso taṃ ārammaṇaṃ phusanto uppajjamāno pākaṭo hoti, ekaccassa taṃ
ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭā hoti, ekaccassa taṃ
ārammaṇaṃ vijānantaṃ uppajjamānaṃ viññāṇaṃ pākaṭaṃ hoti. Iti tesaṃ tesaṃ
puggalānaṃ ajjhāsayena yathāpākaṭaṃ phassādimukhena tidhā arūpakammaṭṭhānaṃ
katheti.
      Tattha yassa phasso pākaṭo hoti, sopi "na kevalaṃ phassova uppajjati,
tena saddhiṃ tadeva ārammaṇaṃ anubhavamānā vedanāpi uppajjati, sañjānamānā
saññāpi, cetayamānā cetanāpi, vijānamānaṃ viññāṇampi uppajjatī"ti
phassapañcamakeyeva pariggaṇhāti. Yassa vedanā pākaṭā hoti, sopi "na kevalaṃ
vedanāva uppajjati, tāya saddhiṃ phusamāno phassopi uppajjati, sañjānamānā
saññāpi, cetayamānā cetanāpi, vijānamānaṃ viññāṇampi uppajjatī"ti
phassapañcamakeyeva pariggaṇhāti. Yassa viññāṇaṃ pākaṭaṃ hoti, sopi "na kevalaṃ
viññāṇameva uppajjati, tena saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati,
anubhavamānā vedanāpi, sañjānamānā saññāpi, cetayamānā cetanāpi
uppajjatī"ti phassapañcamakeyeva pariggaṇhāti.
      So "ime phassapañcamakā dhammā kiṃnissitā"ti upadhārento "vatthunissitā"ti
pajānāti. Vatthu nāma karajakāyo. Yaṃ sandhāya vuttaṃ "idaṃ ca pana me
Viññāṇaṃ ettha sitaṃ ettha paṭibaddhan"ti. 1- So atthato bhūtā ceva
upādārūpāni ca. Evamettha vatthu rūpaṃ, phassapañcamakā nāmanti nāmarūpamattameva
passati. Rūpañcettha rūpakkhandho, nāmaṃ cattāro arūpino khandhāti pañcakkhandhamattaṃ
hoti. Nāmarūpavinimuttā hi pañcakkhandhā, pañcakkhandhavinimuttaṃ vā nāmarūpaṃ natthi.
So "ime pañcakkhandhā kiṃhetukā"ti upaparikkhanto "avijjādihetukā"ti, tato
"paccayo ceva paccayuppannañca idaṃ, añño satto vā puggalo vā natthi,
suddhasaṅkhārapuñjamattamevā"ti sappaccayanāmarūpavasena tilakkhaṇaṃ āropetvā
vipassanāpaṭipāṭiyā "aniccaṃ dukkhaṃ anattā"ti sammasanto vicarati. So "ajja
ajjā"ti paṭivedhaṃ ākaṅkhamāno tathārūpe samaye utusappāyaṃ puggalasappāyaṃ
bhojanasappāyaṃ dhammassavanasappāyaṃ vā labhitvā ekapallaṅkena nisinnova vā
vipassanaṃ matthakaṃ pāpetvā arahatte patiṭṭhāti. Evaṃ imesaṃ tiṇṇaṃ janānaṃ
yāva arahattā kammaṭṭhānaṃ veditabbaṃ. Idha pana bhagavā vedanāvasena bujjhanakānaṃ
ajjhāsayena arūpakammaṭṭhānaṃ kathento vedanāvasena kathesi. Tattha:-
            "lakkhaṇañca adhiṭṭhānaṃ     uppatti anusayo tathā
             ṭhānaṃ pavattikālo ca    indriyañca duvidhāditā"ti
idaṃ pakiṇṇakaṃ veditabbaṃ:- tattha lakkhaṇaṃ heṭṭhā vuttameva. Adhiṭṭhānanti
phasso. "phassapaccayā vedanā"ti hi vacanato phasso vedanāya adhiṭṭhānaṃ.
Tathā hi so vedanādhiṭṭhānabhāvato niccammagāvīupamāya upamito. Tattha sukhavedanīyo
phasso sukhāya vedanāya adhiṭṭhānaṃ, dukkhavedanīyo phasso dukkhāya vedanāya,
adukkhamasukhavedanīyo phasso adukkhamasukhāya vedanāya adhiṭṭhānaṃ, āsannakāraṇanti
attho. Vedanā kassa padaṭṭhānaṃ? "vedanāpaccayā taṇhā"ti vacanato taṇhāya
@Footnote: 1 dī.Sī. 9/234/77, Ma.Ma. 13/252/228
Padaṭṭhānaṃ abhipatthanīyabhāvato. Sukhā vedanā tāva taṇhāya padaṭṭhānaṃ hotu,
itarā pana kathanti? vuccate:- sukhasamaṅgīpi tāva taṃsadisaṃ tato vā uttaritaraṃ
sukhaṃ abhipattheti, kimaṅgaṃ pana dukkhābhibhūto. 1- Adukkhamasukhā ca santabhāvena
sukhamicceva vuccatīti tissopi vedanā taṇhāya padaṭṭhānaṃ.
      Uppattīti uppattikāraṇaṃ. Iṭṭhārammaṇabhūtā hi sattasaṅkhārā sukhavedanāya
uppattikāraṇaṃ, te eva aniṭṭhārammaṇabhūtā dukkhavedanāya, majjhattārammaṇabhūtā
adukkhamasukhāya. Vipākato tadākāraggahaṇato cettha iṭṭhāniṭṭhatā veditabbā.
      Anusayoti imāsu tīsu vedanāsu sukhāya vedanāya rāgānusayo anuseti,
dukkhāya vedanāya paṭighānusayo, adukkhamasukhāya vedanāya avijjānusayo anuseti.
Vuttañhetaṃ:-
             "sukhāya kho āvuso visākha vedanāya rāgānusayo anusetī"tiādi. 2-
      Diṭṭhimānānusayā cettha rāgapakkhiyā kātabbā. Sukhābhinandanena hi
diṭṭhigatikā "sassatan"tiādinā sakkāye abhinivisanti, mānajātikā ca mānaṃ
jappenti "seyyohamasmī"tiādinā. Vicikicchānusayo pana avijjāpakkhiko kātabbo.
Tathā hi vuttaṃ paṭiccasamuppādavibhaṅge 3- "vedanāpaccayā vicikicchā"ti. Anusayānaṃ
ca tattha tattha santāne appahīnabhāvena thāmagamanaṃ. Tasmā "sukhāya vedanāya
rāgānusayo anusetī"ti maggena appahīnattā anurūpakāraṇalābhe uppajjanāraho
rāgo tattha sayito viya hotīti attho. Esa nayo sesesupi.
      Ṭhānanti kāyo cittañca vedanāya ṭhānaṃ. Vuttañhetaṃ:- "yaṃ tasmiṃ
samaye kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhavedayitaṃ 4- yaṃ tasmiṃ samaye cetasikaṃ
sukhaṃ cetosamphassajaṃ sātaṃ sukhavedayitan"ti 5- ca.
@Footnote: 1 cha.Ma. dukkhasamaṅgībhūto   2 Ma.mū. 12/465/414     3 abhi.vi. 35/288/198
@4 abhi.saṅ. 34/449/123                       5 abhi.saṅ. 34/471/127
      Pavattikāloti pavattikkhaṇo pavattanākalanañca. Pavattikkhaṇena hi
sukhadukkhavedanānaṃ sukhadukkhabhāvo vavatthito. Yathāha:-
             "sukhā kho āvuso visākha vedanā ṭhitisukhā vipariṇāmadukkhā,
         dukkhā kho āvuso visākha vedanā ṭhitidukkhā vipariṇāmasukhā"ti. 1-
      Sukhāya vedanāya atthibhāvo sukhaṃ, natthibhāvo dukkhaṃ. Dukkhāya vedanāya
atthibhāvo dukkhaṃ, natthibhāvo sukhanti attho. Adukkhamasukhāya vedanāya pavattanā-
kalanaṃ pavattiyā ākalanaṃ anākalanañca jānanaṃ ajānanañca sukhadukkhabhāvavavatthānaṃ.
Vuttampi cetaṃ:-
             "adukkhamasukhā kho āvuso visākha vedanā ñāṇasukhā
         aññāṇadukkhā"ti. 1-
      Indriyanti etā hi sukhādayo tisso vedanā sukhindriyaṃ dukkhindriyaṃ
somanassindriyaṃ domanassindriyaṃ upekkhindriyanti adhipateyyaṭṭhena
indriyato pañcadhā vibhattā. Kāyikaṃ hi sātaṃ sukhindriyanti vuttaṃ, asātaṃ
dukkhindriyanti. Mānasaṃ pana sātaṃ somanassindriyanti vuttaṃ, asātaṃ
domanassindriyanti. Duvidhampi neva sātaṃ nāsātaṃ upekkhindriyanti. Kiṃ panettha
kāraṇaṃ:- yathā kāyikacetasikā sukhadukkhavedanā "sukhindriyaṃ somanassindriyaṃ
dukkhindriyaṃ domanassindriyan"ti vibhajitvā vuttā, na evamadukkhamasukhāti?
bhedābhāvato. Yatheva hi anuggahasabhāvā bādhakasabhāvā ca sukhadukkhavedanā aññathā kāyassa
anuggahaṃ bādhakañca karonti, cittassa ca aññathā, na evamadukkhamasukhā, tasmā bhedābhāvato
vibhajitvā na vuttā.
      Dvidhāditāti sabbāpi hi vedanā vedayitaṭṭhena ekavidhāpi nissayabhedena
duvidhā kāyikā cetasikāti, sukhā dukkhā adukkhamasukhāti tividhā, catuyonivasena
@Footnote: 1 Ma.mū. 12/465/414
Catubbidhā, indriyavasena gativasena ca pañcavidhā, dvāravasena ca ārammaṇavasena
ca chabbidhā, sattaviññāṇadhātuyogena sattavidhā, aṭṭhalokadhammapaccayatāya
aṭṭhavidhā, sukhādīnaṃ paccekaṃ atītādivibhāgena navavidhā, tā eva ajjhattabahiddhābhedena
aṭṭhārasavidhā, tathā rūpādīsu chasu ārammaṇesu ekekasmiṃ sukhādivasena tisso
tisso katvā. Rūpārammaṇasmiṃ hi sukhāpi uppajjati dukkhāpi adukkhamasukhāpi,
evamitaresupi. Atha vā aṭṭhārasamanopavicāravasena aṭṭhārasa. Vuttaṃ hi:-
             "cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati,
         domanassaṭṭhāniyaṃ, upekkhāṭṭhāniyaṃ rūpaṃ upavicarati, sotena saddaṃ
         sutvā .pe. Manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ
         upavicarati, domanassaṭṭhāniyaṃ, upekkhāṭṭhāniyaṃ dhammaṃ upavicaratī"ti. 1-
      Evamaṭṭhārasavidhā bhavanti. 2- Tathā cha gehassitāni somanassāni, cha
gehassitāni domanassāni, cha gehassitā upekkhā, tathā nekkhammassitā
somanassādayoti evaṃ chattiṃsavidhā. Atīte chattiṃsa, anāgate chattiṃsa, paccuppanne
chattiṃsāti aṭṭhuttarasatampi bhavanti. Evamettha dvidhāditā veditabbāti.
                         Pakiṇṇakakathā niṭṭhitā.
      Gāthāsu samāhitoti upacārappanābhedena samādhinā samāhito. Tena
samathabhāvanānuyogaṃ dasseti. Sampajānoti sātthakasampajaññādinā catubbidhena
sampajaññena sampajāno. Tena vipassanānuyogaṃ dasseti. Satoti satokārī. Tena
samathavipassanānayena dhammā bhāvanāpāripūriṃ gacchanti. Tena samannāgatattaṃ
dasseti. Vedanā ca pajānātīti "imā vedanā, ettakā vedanā"ti sabhāvato
@Footnote: 1 aṅ.tika. 20/62/172      2 cha.Ma. honti
"aniccā dukkhā vipariṇāmadhammā"ti aniccādilakkhaṇato ca pubbabhāge tīhi
pariññāhi parijānanto vipassanaṃ vaḍḍhetvā ariyamaggena pariññāpaṭivedhena
pajānāti. Vedanānañca sambhavanti samudayasaccaṃ. Yattha cetā nirujjhantīti ettāvatā
vedanā yattha nirujjhanti, taṃ nirodhasaccaṃ. Khayagāminanti vedanānaṃ khayagāminaṃ
ariyamaggañca pajānātīti sambandho. Vedanānaṃ khayāti evaṃ cattāri saccāni
paṭivijjhantena ariyamaggena vedanānaṃ anuppādanirodhā. Nicchāto parinibbutoti
nittaṇho pahīnataṇho kilesaparinibbānena ca khandhaparinibbānena ca parinibbuto
hoti.
                        Tatiyasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 27 page 210-220. http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=4626              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4626              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=230              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5433              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5480              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5480              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]