ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        6. Avaṭṭhikasuttavaṇṇanā
      [75] Chaṭṭhe avuṭṭhikasamoti avuṭṭhikameghasamo. Ekacco hi megho
satapaṭalasahassapaṭalo hutvā uṭṭhahitvā thananto gajjanto vijjotento ekaṃ
udakabindumpi apātetvā vigacchanti, tathūpamo ekacco puggaloti dassento
āha "avuṭṭhikasamo"ti. Padesavassīti ekadesavassimeghasamo. Padesavassī viyāti
hi padesavasSī. Ekacco ekasmiṃyeva ṭhāne ṭhitesu manussesu yathā ekacce
tementi, ekacce na tementi, evaṃ mandaṃ vassati, tathūpamaṃ ekaccaṃ puggalaṃ

--------------------------------------------------------------------------------------------- page271.

Dasseti "padesavassī"ti. Sabbatthābhivassīti sabbasmiṃ paṭhavīpabbatasamuddādike jagatippadese abhivassi meghasamo. Ekacco hi sakalacakkavāḷagabbhaṃ pattharitvā sabbatthakameva abhivassati, taṃ cātuddīpikamahāmeghaṃ ekaccassa puggalassa upamaṃ katvā vuttaṃ "sabbatthābhivassī"ti. Sabbesānanti sabbesaṃ, ayameva vā pāṭho. Na dātā hotīti adānasīlo hoti, thaddhamaccharitāya na kassaci kiñci detīti attho. Idāni dānassa khettaṃ deyyadhammañca vibhāgena dassetuṃ "samaṇabrāhmaṇā"tiādimāha. Tattha samitapāpasamaṇā ceva pabbajjamattasamaṇā ca bāhitapāpabrāhmaṇā ceva jātimattabrāhmaṇā ca idha "samaṇabrāhmaṇā"ti adhippetā. Kapaṇā nāma duggatā daliddamanussā. Addhikā nāma pathāvino paribbayavihīnā. Vaṇibbakā nāma ye "iṭṭhaṃ detha kantaṃ manāpaṃ kālena anavajjaṃ udaggacittā, pasannacittā, evaṃ dentā gacchatha sugatiṃ, gacchatha brahmalokan"tiādinā nayena dāne niyojentā dānassa vaṇṇaṃ thomentā vicaranti. Yācakā nāma ye kevalaṃ "muṭṭhimattaṃ detha, pasatamattaṃ detha, sarāvamattaṃ dethā"ti appakampi yācamānā vicaranti. Tattha samaṇabrāhmaṇaggahaṇena guṇakkhettaṃ upakārikhettañca dasseti, kapaṇādiggahaṇena karuṇākhettaṃ. Annanti yaṅkiñci khādanīyaṃ bhojanīyaṃ. Pānanti ambapānādipānakaṃ. Vatthanti nivāsanapārupanādiacchādanaṃ. Yānanti rathavayhādi antamaso upāhanaṃ upādāya gamanasādhanaṃ. Mālāti ganthitāganthitabhedaṃ sabbaṃ pupphaṃ. Gandhanti yaṅkiñci gandhajātaṃ pisitaṃ apisitaṃ gandhūpakaraṇañca. Vilepananti chavirāgakaraṇaṃ. Seyyāti mañcapīṭhādi ceva pāvārakojavādi ca sayitabbavatthuṃ. Seyyaggahaṇena cettha āsanampi gahitanti daṭṭhabbaṃ. Āvasathanti vātātapādiparissayavinodanaṃ paṭissayaṃ. Padīpeyyanti dīpakapallikādi padīpūpakaraṇaṃ.

--------------------------------------------------------------------------------------------- page272.

Evaṃ kho bhikkhaveti vijjamānepi deyyadhamme paṭiggāhakānaṃ evaṃ dātabbavatthuṃ sabbena sabbaṃ adento puggalo avassikameghasadiso hoti. Idaṃ vuttaṃ hoti:- bhikkhave yathā so megho satapaṭalasahassapaṭalo uṭṭhahitvā na kiñci vassi vigacchati, evameva yo uḷāraṃ vipulañca bhogaṃ saṃharitvā gehaṃ āvasanto kassaci kaṭacchumattaṃ bhikkhaṃ vā uḷuṅkamattaṃ yāguṃ vā adatvā vigacchati, vivaso maccuvasaṃ gacchati, so avuṭṭhikasamo nāma hotīti. Iminā nayena sesesupi nigamanaṃ veditabbaṃ. Imesu ca tīsu puggalesu paṭhamo ekaṃseneva garahitabbo, dutiyo pasaṃsanīyo, tatiyo pasaṃsanīyataro. Paṭhamo vā ekanteneva sabbanihīno, dutiyo majjhimo, tatiyo uttamoti veditabbo. Gāthāsu samaṇeti upayogavasena bahuvacanaṃ, tathā sesesupi. Laddhānāti labhitvā samaṇe dakkhiṇeyye pavāretvā puṭṭho na saṃvibhajati, annaṃ pānañca bhojananti annaṃ vā pānaṃ vā aññaṃ vā bhuñjitabbayuttakaṃ bhojanaṃ, taṃ na saṃvibhajati. Ayaṃ hettha saṅkhepattho:- yo atthikabhāvena upagate sampaṭiggāhake labhatvā annādinā saṃvibhāgamattampi na karoti, kiṃ so aññaṃ dānaṃ dassati, taṃ evarūpaṃ thaddhamacchariyaṃ purisādhamaṃ nihīnapuggalaṃ paṇḍitā avuṭṭhikasamoti āhu kathayantīti. Ekaccānaṃ na dadātīti vijjamānepi mahati dātabbadhamme ekesaṃ sattānaṃ tesu kodhavasena vā, deyyadhamme lobhavasena vā na dadāti. Ekaccānaṃ pavecchatīti ekesaṃyeva pana dadāti. Medhāvinoti paññavanto paṇḍitā janā. Subhikkhavācoti yo upagatānaṃ yācakānaṃ "annaṃ detha, pānaṃ dethā"tiādinā taṃ taṃ dāpeti, so sulabhabhikkhatāya subhikkhā vācā etassāti subhikkhavāco.

--------------------------------------------------------------------------------------------- page273.

"subhikkhavassī"tipi paṭhanti. Yathā loko subhikkho hoti, evaṃ sabbatthābhivassita- mahāmegho subhikkhavassī nāma hoti. Evamayampi mahādānehi sabbatthābhivassī subhikkhavassīti. Āmodamāno pakiretīti tuṭṭhahaṭṭhamānaso sahatthena dānaṃ dento paṭiggāhakakhette deyyadhammaṃ pakirento viya hoti, vācāyapi "detha dethā"ti bhāsati. Idāni naṃ subhikkhavassitabhāvaṃ dassetuṃ "yathāpi megho"tiādi vuttaṃ. Tatrāyaṃ saṅkhepattho:- yathā mahāmegho paṭhamaṃ mandanigghosena thanayitvā puna sakalanadīkandarāni ekaninnādaṃ karonto gajjayitvā pavassati, sabbatthakameva vārinā udakena thalaṃ ninnañca abhisandanto pūreti ekoghaṃ karoti, evameva idha imasmiṃ sattaloke ekacco uḷārapuggalo sabbasamatāya so mahāmegho viya vassitabbattā tādiso yathā dhanaṃ uṭṭhānādhigataṃ attano uṭṭhānavīriyābhinibbattaṃ hoti, evaṃ analaso hutvā tañca dhammena ñāyena saṃharitvā tannibbattena annena pānena aññena ca deyyadhammena patte sampatte vaṇibbake sammā sammadeva desakālānurūpañceva icchānurūpañca tappeti sampavāretīti. Chaṭṭhasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 270-273. http://84000.org/tipitaka/atthapali/rm_line.php?B=27&A=5955&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5955&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=253              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5864              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5801              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5801              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]