ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

                         12. Munisuttavaṇṇanā
      [209] Santhavāto bhayaṃ jātanti munisuttaṃ. Kā uppatti? na sabbasseva
suttassa ekā uppatti, apicettha ādito tāva catunnaṃ gāthānaṃ ayamuppatti:-
bhagavati kira sāvatthiyaṃ viharante gāmakāvāse aññatarā duggatitthī matapatikā
puttaṃ bhikkhūsu pabbājetvā attanāpi bhikkhunīsu pabbajitā. 1- Te ubhopi
sāvatthiyaṃ vassaṃ upagantvā abhiṇhaṃ aññamaññassa dassanakāmā ahesuṃ. Mātā
kiñci labhitvā puttassa harati, puttopi mātu. Evaṃ sāyampi pātopi aññamaññaṃ
samāgantvā laddhaṃ laddhaṃ saṃvibhajamānā sammodamānā sukhadukkhāni 2- pucchamānā
nirāsaṅkā ahesuṃ. Tesaṃ evaṃ abhiṇhadassanena saṃsaggo uppajji, saṃsaggā
vissāso, vissāsā otāro, rāgena otiṇṇacittānaṃ pabbajitasaññā ca
mātuputtasaññā ca antaradhāyi, tato mariyādavītikkamaṃ katvā asaddhammaṃ paṭiseviṃsu,
ayasappattā ca vibbhamitvā agāramajjhe vasiṃsu. Bhikkhū bhagavato ārocesuṃ.
"kinnu kho 3- bhikkhave moghapuriso jānāti 4- na mātā putte sārajjati, putto
@Footnote: 1 cha.Ma. pabbaji           2 cha.Ma. sukhadukkhaṃ
@3 cha.Ma. kiṃ nu so         4 cha.Ma. maññati
Vā pana na mātarī"ti garahitvā "nāhaṃ bhikkhave aññaṃ ekarūpampi
samanupassāmī"tiādinā 1- avasesasuttenapi bhikkhū saṃvejetvā tasmātiha bhikkhave:-
        "visaṃ yathā halāhalaṃ        telamukkuṭṭhitaṃ 2- yathā
         tambalohavilīnaṃva          mātugāmaṃ vivajjaye"ti ca
vatvā puna bhikkhūnaṃ dhammadesanatthaṃ "santhavāto bhayaṃ jātan"ti imā attūpanāyikā
catasso gāthā abhāsi.
      Tattha santhavo taṇhādiṭṭhimittabhedena tividhoti pubbe vutto, idha
taṇhādiṭṭhisanthavo adhippeto. Taṃ sandhāya bhagavā āha "passatha bhikkhave yathā
idaṃ tassa moghapurisassa santhavato bhayaṃ jātaṃ. 3- Tañhi tassa abhiṇhadassana-
kāmatāditaṇhāya balavakilesabhayaṃ jātaṃ, yena saṇṭhātumasakkonto mātari
vippaṭipajji. Attānuvādādikaṃ vā mahābhayaṃ, yena vā 4- sāsanaṃ chaḍḍetvā
vibbhanto. Niketāti "rūpanimittaniketavisāravinibandhā kho gahapati `niketasārī'ti
vuccatī"tiādinā 5- nayena vuttā ārammaṇappabhedā. Jāyate rajoti
rāgadosamoharajo jāyate. Kiṃ vuttaṃ hoti? na kevalaṃ ca tassa santhavato bhayaṃ jātaṃ,
apica kho pana yadetaṃ kilesānaṃ nivāsanaṭṭhena sāsavārammaṇaṃ "niketan"ti
vuccati, idānissa bhinnasaṃvarattā atikkantamariyādattā suṭṭhutaraṃ tato niketā
jāyate rajo, yena saṅkiliṭṭhacitto anayabyasanaṃ pāpuṇissati. Atha vā passatha
bhikkhave yathā idaṃ tassa moghapurisassa santhavato bhayaṃ jātaṃ, yathā ca
sabbaputhujjanānaṃ niketā jāyate rajoti evametaṃ padadvayaṃ yojetabbaṃ.
      Sabbathā pana iminā purimatthena 6- bhagavā puthujjanadassanaṃ garahitvā
attano dassanaṃ pasaṃsanto "aniketan"ti pacchimatthaṃ 7- āha. Tattha yathā
@Footnote: 1 aṅ.pañcaka. 22/55/77 (syā)     2 Sī. telamukkathitaṃ, cha.Ma. telaṃ pakkuthitaṃ
@3 cha.Ma. jātanti                  4 cha.Ma. vāsaddo na dissati
@5 saṃ.kha. 17/3/9     6 cha.Ma. purimaddhena    7 cha.Ma. pacchimaddhaṃ
Vuttaniketappaṭikkhepena aniketaṃ santhavappaṭikkhepena ca asanthavaṃ veditabbaṃ.
Ubhayampetaṃ nibbānassādhivacanaṃ. Etaṃ ve munidassananti etaṃ aniketamasanthavaṃ
buddhamuninā diṭṭhanti attho. Tattha veiti vimhayatthe nipāto daṭṭhabbo,
tena ca yaṃ nāma niketasanthavavasena mātāputtesu vippaṭipajjamānesu
aniketamasanthavaṃ, etaṃ muninā diṭṭhaṃ aho abbhutanti ayamadhippāyo siddho
hoti. Atha vā munino dassanantipi munidassanaṃ, dassanaṃ nāma khanti ruci, khamati
ceva ruccati cāti attho.
      [210] Dutiyagāthāya yo jātamucchijjāti yo kismiñcideva vatthusmiṃ
jātaṃ bhūtaṃ nibbattaṃ kilesajātaṃ 1- yathā uppannākusalappahānaṃ hoti, tathā
vāyamanto tasmiṃ vatthusmiṃ guṇanibbattanena 2- ucchinditvā yo anāgatopi
kileso tathārūpappaccayasamodhānena 3- nibbattituṃ abhimukhībhūtattā vattamānasamīpe
vattamānalakkhaṇena "jāyanto"ti vuccati, tañca na ropayeyya jāyantaṃ, yathā
anuppannākusalānuppādo hoti, tathā vāyamanto na nibbatteyyāti attho.
Kathañca na nibbatteyya? assa nānuppavecche, yena paccayena so nibbatteyya,
Taṃ nānuppaveseyya na samodhāneyya. Evaṃ sambhāravekallakaraṇena taṃ na
ropayeyya jāyantaṃ. Atha vā yasmā maggabhāvanāya āyatikāpi 4- kilesā
ucchijjanti āyatikābhāvena 5- vattamānāpi na ropīyanti tadabhāvena, anāgatāpi
cittasantatiṃ nānuppavesiyanti uppattisāmatthiyavighātena, tasmā yo ariyamaggabhāvanāya
jātamucchijja na ropayeyya jāyantaṃ, anāgatampi cassa jāyantassa
nānuppaveccheyya, 6- tamāhu ekaṃ muninaṃ carantaṃ, so ca addakkhi santipadaṃ
@Footnote: 1 cha.Ma. kilesaṃ                           2 cha.Ma.,i, puna anibbattanavasena
@3 cha.Ma. tathārūvipākābhāvenapappaccayasamodhāne    4 cha.Ma. atītāpi
@6 cha.Ma. āyatiṃ                           7 cha.Ma. nānuppavecche
Mahesīti evamettha yojanā veditabbā. Ekantanikkilesatāya ekaṃ, seṭṭhaṭṭhena
vā ekaṃ. Muninanti muniṃ, munīsu vā ekaṃ. Carantanti sabbākāraparipūrāya
lokatthacariyāya avasesacariyāhi ca carantaṃ. Addakkhīti addasa. Soti yo
jātamucchijja aropane anuppavesane ca samatthattā "na ropayeyya jāyantamassa
nānuppavecche"ti vutto buddhamuni. Santipadanti santikoṭṭhāsaṃ dvāsaṭṭhidiṭṭhi-
gatavipassanānibbānabhedāsu tīsu samumatisantitadaṅgasantiaccantasantīsu seṭṭhaṃ
evaṃ anupassante loke accantasantimaddasa mahesīti evamattho veditabbo.
      [211] Tatiyagāthāya saṅkhāyāti gaṇayitvā, paricchinditvā vīmaṃsitvā
yathābhūtato ñatvā, dukkhapariññāya parijānitvāti attho. Vatthūnīti yesu evamayaṃ
loko 1- sajjati, tāni khandhāyatanadhātubhedāni kilesaṭṭhānāni. Pamāya bījanti
yantesaṃ vatthūnaṃ bījaṃ abhisaṅkhāraviññāṇaṃ, taṃ pamāya 2- hiṃsitvā vidhitvā, 3-
samucchedappahānena pajahitvāti attho. Sinehamassa nānuppaveccheti yena
taṇhādiṭṭhisinehena sinehitaṃ taṃ bījaṃ āyatiṃ paṭisandhivasena taṃ yathāvuttaṃ
vatthusassaṃ viruheyya, taṃ sinehamassa nānuppavecche, tappaṭipakkhāya maggabhāvanāya
taṃ nānuppaveseyyāti attho. Sa ve munī jātikhayantadassīti so evarūpo
buddhamuni nibbānasacchikiriyāya jātiyā ca maraṇassa ca parikkhayantabhūtassa
nibbānassa diṭṭhattā jātikkhayantadassī takkaṃ pahāya na upeti saṅkhaṃ, imāya
catusaccabhāvanāya navappabhedampi akusalavitakkaṃ pahāya saupādisesanibbānadhātuṃ
patvā lokatthacariyaṃ karonto anupubbena carimaviññāṇakkhayā anupādisesanibbāna-
dhātuppattiyā "devo vā manusso vā"ti na upeti saṅkhaṃ. Aparinibbuto eva
@Footnote: 1 ka. loke      2 Ma. samāya
@3 cha.Ma. bādhitvā
Vā yathā kāmavitakkādino vitakkassa appahīnattā "ayaṃ puggalo ratto"ti vā
"duṭṭho"ti vā saṅkhaṃ upeti, evaṃ takkaṃ pahāya na upeti saṅkhanti evamettha
attho daṭṭhabbo.
      [212] Catutthagāthāya aññāyāti aniccādinayena jānitvā. Sabbānīti
anavasesāni. Nivesanānīti kāmabhavādike bhave 1- nivasanti hi tesu sattā, tasmā
"nivesanānī"ti vuccanti. Anikāmayaṃ aññatarampi tesanti evaṃ diṭṭhādīnavattā
tesaṃ nivesanānaṃ ekampi apatthento so evarūpo buddhamuni maggabhāvanābalena
taṇhāgedhassa vigatattā vītagedho, vītagedhattā eva ca agiddho, na yathā eke
avītagedhā eva samānā "agiddhamhā"ti paṭijānanti, na 2- evaṃ. Nāyūhatīti
tassa tassa nivesanassa nibbattakaṃ kusalaṃ vā akusalaṃ vā na karoti. Kiṃkāraṇā?
pāragato hi hoti, yasmā evarūpo sabbanivesanānaṃ pāraṃ nibbānaṃ gato
hotīti attho.
      Evaṃ paṭhamagāthāya puthujjanadassanaṃ garahitvā attano dassanaṃ pasaṃsanto
dutiyagāthāya yehi kilesehi puthujjano anupasanto hoti, tesaṃ abhāvena
attano santipadādhigamaṃ pasaṃsanto tatiyagāthāya yesu vatthūsu puthujjano takkamappahāya
tathā tathā saṅkhaṃ upeti, tesu catusaccabhāvanāya takkaṃ pahāya attano saṅkhānupagamanaṃ
pasaṃsanto catutthagāthāya āyatimpi yāni nivesanāni nikāmayamāno 3-
puthujjano bhavataṇhāya āyūhati, tesu taṇhābhāvena attano āyūhanaṃ 4-
pasaṃsanto catūhi gāthāhi arahattanikūṭeneva ekaṭṭhuppattiyaṃ 5- desanaṃ
niṭṭhāpesi.
@Footnote: 1 ka. kāmabhavādīni             2 cha.Ma. nasaddo na dissati
@3 cha.Ma.,i. kāmayamāno        4 cha.Ma. anāyūhanaṃ
@5 cha.Ma. ekaṭṭhuppattikaṃ
      [213] Sabbābhibhunti kā uppatti? mahāpuriso mahābhinikkhamanaṃ katvā
anupubbena sabbaññutaṃ patvā dhammacakkappavattanatthāya bārāṇasiṃ gacchanto
bodhimaṇḍassa ca gayāya ca antare upakenājīvakena samāgañchi. Tena ca
"vippasannāni kho te āvuso indriyānī"tiādinā 1- nayena puṭṭho "sabbābhibhū"ti-
ādīni āha. Upako "huveyyāvuso"ti 2- vatvā sīsaṃ okampetvā ummaggaṃ
gahetvā pakkāmi. Anukkamena ca vaṅkahārajanapade 3- aññataraṃ māgavikagāmaṃ pāpuṇi.
Tamenaṃ māgavikajeṭṭhako disvā "aho appiccho samaṇo vatthampi na nivāseti,
ayaṃ loke arahā"ti gharaṃ netvā maṃsarasena parivisitvā 4- bhuttāviñca naṃ saputtadāro
vanditvā "idheva bhante vasatha, ahaṃ paccayena upaṭṭhahāmī"ti 5- nimantetvā
vasanokāsaṃ katvā adāsi, so tattha vasati.
      Māgaviko gimhakāle udakasampanne sītale padese carituṃ dūraṃ
apakkantesu migesu tattha gacchanto "amhākaṃ arahantaṃ sakkaccaṃ upaṭṭhahassū"ti
chāvaṃ 6- nāma dhītaraṃ āṇāpetvā agamāsi saddhiṃ puttabhātikehi. Sā ca dassanīyā
hoti koṭṭhāsasampannā, dutiyadivase upako gharamāgato taṃ dārikaṃ sabbaṃ
upacāraṃ katvā parivisituṃ upagataṃ disvā rāgena abhibhūto bhuñjituṃ 7- asakkonto
bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā bhattaṃ ekamante nikkhipitvā
"sace chāvaṃ labhāmi, jīvāmi, no ce, marāmī"ti nirāhāro sayi. Sattame divase
māgaviko āgantvā dhītaraṃ upakassa pavattiṃ pucchi, sā "ekadivasameva āgantvā
puna nāgatapubbo"ti āha. Māgaviko "āgatavaseneva naṃ upasaṅkamitvā
pucchissāmī"ti taṃkhaṇaññeva āgantvā "kiṃ bhante aphāsukan"ti pāde
@Footnote: 1 vi.mahā. 4/11/11. Ma.mū. 12/285/246
@2 cha.Ma. hupeyyāvusoti          3 ka. vaṅgajanapade
@4 ka. parivisi                  5 cha.Ma. upahiṭṭhassāmīti
@6 Ma. cāvaṃ                   7 cha.Ma. bhuñjitumpi
Parāmasanto pucchi. Upako nitthunanto parivattatiyeva. So "vada bhante, yaṃ
mayā sakkā kātuṃ, sabbaṃ taṃ karissāmī"ti āha, upako "sace chāvaṃ labhāmi,
jīvāmi, no ce, idheva me maraṇaṃ seyyo"ti 1- āha. Jānāsi pana bhante
kiñci sippanti. Na jānāmīti. "bhante kiñci sippaṃ ajānantena na sakkā
gharāvāsaṃ adhiṭṭhātun"ti. So āha "nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ
maṃsahārako bhavissāmi, 2- maṃsañca vikkiṇissāmī"ti. Māgavikopi "amhākaṃ etadeva
ruccatī"ti uttarasāṭakaṃ datvā gharaṃ netvā 3- dhītaraṃ adāsi. Tesaṃ saṃvāsamanvāya
putto vijāyi, subhaddotissa nāmaṃ akaṃsu. Chāvā puttatosanagītena upakaṃ
upphaṇḍesi, 4- so taṃ asahanto "bhadde ahaṃ anantajinassa santikaṃ gacchāmī"ti
majjhimadesābhimukho pakkāmi.
      Bhagavā ca tena samayena sāvatthiyaṃ viharati jetavanamahāvihāre. Atha kho
bhagavā paṭikacceva bhikkhū āṇāpesi "yo bhikkhave anantajinoti pucchamāno
āgacchati, tassa maṃ dasseyyāthā"ti. Upakopi kho anupubbeneva sāvatthiṃ
āgantvā vihāramajjhe ṭhatvā "imasmiṃ vihāre mama sahāyo anantajino nāma
atthi, so kuhiṃ vasatī"ti pucchi. Taṃ bhikkhū bhagavato santikaṃ nayiṃsu. Bhagavā
tassānurūpaṃ dhammaṃ desesi, so desanāpariyosāne anāgāmiphale patiṭṭhāsi.
Bhikkhū tassa pubbappavattiṃ sutvā kathaṃ samuṭṭhāpesuṃ "bhagavā paṭhamaṃ nissirikassa
naggasamaṇakassa dhammaṃ desesī"ti. Bhagavā taṃ kathāsamuṭṭhānaṃ viditvā gandhakuṭito
nikkhamma taṃ khaṇānurūpena pāṭihāriyena buddhāsane nisīditvā bhikkhū āmantesi
"kāya nuttha bhikkhave etarahi kathāya sannisinnā"ti, te sabbaṃ kathesuṃ. Tato
bhagavā "na bhikkhave tathāgato ahetuappaccayā dhammaṃ deseti. 5- Nimmalā
@Footnote: 1 Sī. ayameva maraṇaseyyoti, cha.Ma. idheva maraṇaṃ seyyoti    2 ka. bhavissāmīti
@3 cha.Ma. ānetvā          4 cha.Ma. uppaṇḍesi        5 ka. desesi
Tathāgatassa dhammadesanā, na sakkā tattha dosaṃ daṭṭhuṃ, tena bhikkhave
dhammadesanūpanissayena upako etarahi anāgāmī jāto"ti vatvā attano
desanāmalābhāvadīpikaṃ imaṃ gāthaṃ abhāsi.
      Tassattho:- sāsavesu sabbakkhandhāyatanadhātūsu chandarāgappahānena
tehi anabhibhūtattā sayaṃ ca te dhamme sabbe abhibhuyya pavattattā sabbābhibhuṃ.
Tesañca aññesañca sabbadhammānaṃ sabbākārena viditatāya 1- sabbaviduṃ.
Sabbadhammadesanāsamatthāya sobhanāya medhāya samannāgatattā sumedhaṃ. Yesaṃ
taṇhādiṭṭhilepānaṃ vasena sāsavakhandhādibhedesu sabbadhammesu upalimpati, 2- tesaṃ
lepānaṃ abhāvena 3- tesu sabbadhammesu anupalittaṃ. Tesu ca sabbadhammesu
chandarāgābhāvena sabbe te dhamme jahitvā ṭhitattā sabbañjahaṃ. Upadhivivekaninnena
cittena taṇhakkhaye nibbāne visesena muttattā taṇhakkhaye vimuttaṃ,
adhimuttanti vuttaṃ hoti. Taṃ vāpi dhīrā muni vedayantīti tampi paṇḍitā sattā
muniṃ vedayanti jānanti. Passatha yāva paṭivisiṭṭhovāyaṃ muni, tassa kuto
desanāmalanti attānaṃ vibhāveti. Vibhāvanattho hi ettha vāsaddoti. Keci pana
vaṇṇayanti:- "upako tadā tathāgataṃ disvāpi `ayaṃ buddhamunī'ti na saddahī"ti
evaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ, tato bhagavā "saddahatu vā mā vā, dhīrā pana
taṃ muniṃ vedayantī"ti dassento imaṃ gāthamāhāti. 4-
      [214] Paññābalanti kā uppatti? ayaṃ gāthā revatattheraṃ ārabbha
vuttā. Tattha "gāme vā yadi vāraññe"ti imissā gāthāya vuttanayeneva
revatattherassa ādito pabhuti pabbajjā, pabbajitassa khadiravane vihāro, tattha
@Footnote: 1 cha.Ma. viditattā          2 Sī. upalippanti
@3 cha.Ma. abhāvā           4 cha.Ma. gāthamabhāsīti
Viharato visesādhigamo, bhagavato tattha gamanapaccāgamanañca veditabbaṃ. Paccāgate
pana bhagavati yo so mahallakabhikkhu upāhanaṃ sammussitvā paṭinivatto
khadirarukkhe ālaggitaṃ disvā sāvatthiṃ anuppatto visākhāya upāsikāya "kiṃ
bhante revatattherassa vasanokāso ramaṇīyo"ti pucchamānāya yehi bhikakhūhi
pasaṃsito, te apasādento "upāsike ete tucchaṃ bhaṇantaṃ, na sundaro
bhūmippadeso atilūkho, kakkhaḷaṃ khadiravanamevā"ti āha. So visākhāya āgantukabhattaṃ
bhuñjitvā pacchābhattaṃ maṇḍalamāḷe sannipatite bhikkhū ujjhāpento āha "kiṃ
āvuso revatassa senāsane ramaṇīyaṃ tumhehi diṭṭhan"ti. Bhagavā taṃ ñatvā
gandhakuṭito nikkhamma taṃkhaṇānurūpena pāṭihāriyena parisamajjhaṃ patvā buddhāsane
nisīditvā bhikkhū āmantesi "kāya nuttha bhikkhave etarahi kathāya sannisinnā"ti.
Te āhaṃsu "revatattheraṃ bhante ārabbha kathā uppannā `evaṃ navakammiko kadā
samaṇadhammaṃ karissatī'ti". "na bhikkhave revato navakammiko, arahaṃ revato khīṇāsavo"ti
vatvā taṃ ārabbha tesaṃ bhikkhūnaṃ dhammadesanatthaṃ imaṃ gāthaṃ abhāsi.
      Tassattho:- dubbalakaraṇakilesappahānasādhakena vikubbanādhiṭṭhānappabhedena
vā paññābalena samannāgatattā paññābalaṃ, catupārisuddhisīlena dhutaṅgavatena
ca upapannattā sīlavatūpapannaṃ, maggasamādhinā phalasamādhinā iriyāpathasamādhinā ca
samāhitaṃ, upacārappanābhedena jhānena jhāne vā ratattā jhānarataṃ, sativepullappattattā
satimaṃ, rāgādisaṅgato pamuttattā saṅgā pamuttaṃ, pañcacetokhilacatu-
āsavābhāvena akhilaṃ anāsavaṃ taṃ vāpi dhīrā muni vedayantīti, 1- tampi evaṃ
paññādiguṇasaṃyuttaṃ saṅgādidosavippayuttaṃ paṇḍitā sattā muniṃ vā vedayanti.
Passatha yāva paṭivisiṭṭhovāyaṃ khīṇāsavamuni, so "navakammiko"ti vā "kadā
@Footnote: 1 cha.Ma. vedayanti
Samaṇadhammaṃ karissatī"ti vā kathaṃ daṭṭhabbo. 1- So hi paññābalena taṃ vihāraṃ
niṭṭhāpesi, na navakammakaraṇena, katakiccova so, na idāni samaṇadhammaṃ
karissatīti revatattheraṃ vibhāveti. Vibhāvanattho hi ettha vāsaddoti.
      [215] Ekaṃ carantanti kā uppatti? bodhimaṇḍato pabhuti yathākkamaṃ
Kapilavatthuṃ anuppatte bhagavati pitāputtasamāgame vattamāne bhagavā sammodamānena
raññā suddhodanena "tumhe bhante gahaṭṭhakāle gandhakaraṇḍake vāsitāni
kāsikādīni dussāni nivāsetvā idāni kathaṃ chinnakāni paṃsukūlāni dhārethā"ti
evamādinā vutto rājānaṃ anunayamāno:-
        "yaṃ tvaṃ tāta vadesi        pattuṇṇaṃ tūlakāsikaṃ 2-
         paṃsukūlaṃ tato seyyaṃ        etamme abhipatthitan"ti-
ādīni vatvā lokadhammehi attano adhikasabhāvaṃ 3- dassento rañño dhammadesanatthaṃ
idaṃ sattapadaṃ gāthamabhāsi.
      Tassattho:- pabbajjāsaṅkhātādīhi ekaṃ, iriyāpathādīhi cariyāhi carantaṃ,
moneyyadhammasamannāgamena muniṃ, sabbaṭṭhānesu pamādābhāvato appamattaṃ,
akkosanagarahanādibhedāya nindāya vaṇṇanatthomanāhibhedāya pasaṃsāya cāti imāsu
nindāpasaṃsāsu paṭighānunayavasena avedhamānaṃ. Nindāpasaṃsāmukhena cettha aṭṭhapi
lokadhammā vuttāti veditabbā. Sīhaṃva bherisaddādīsu saddesu aṭṭhasu lokadhammesu
pakativikārānupagamena asantasantaṃ, pantesu vā senāsanesu santāsābhāvena.
Vātaṃva suttamayādibhede jālamhi catūhi maggehi taṇhādiṭṭhijāle asajjamānaṃ,
aṭṭhasu vā lokadhammesu paṭighānunayavasena asajjamānaṃ. Padumaṃva toyena loke
@Footnote: 1 cha.Ma.,i. vattabbo     2 cha.Ma. yaṃ tvaṃ tāta vade mayhaṃ, paṭṭuṇṇaṃ dukūlakāsikaṃ
@3 cha.Ma.,i. avikampabhāvaṃ
Jātampi yesaṃ taṇhādiṭṭhilepānaṃ vasena sattā lokena limpanti, 1- tesaṃ lepānaṃ
pahīnattā lokena alimpamānaṃ, 2- nibbānagāmimaggaṃ uppādetvā tena maggena
netāraṃ aññesaṃ devamanussānaṃ, attano pana aññena kenaci maggaṃ dassetvā
anetabbattā anaññaneyyaṃ taṃ vāpi dhīrā muni vedayantīti attānaṃ vibhāveti. 3-
Sesamettha vuttanayameva.
      [216] Yo ogahaṇeti kā uppatti? bhagavato paṭhamābhisambuddhassa cattāri
Asaṅkhyeyyāni kappasatasahassañca pūritadasapāramidasaupapāramidasaparatthapāramippabhedaṃ
abhinīhāraguṇaṃ pāramiyo pūretvā tusitabhavane abhinibbattiguṇaṃ tattha nivāsanaguṇaṃ
mahāvilokanaguṇaṃ gabbhokkantiṃ gabbhavāsaṃ gabbhābhinikkhamanaṃ padavītihāraṃ disāvilokanaṃ
brahmagajjanaṃ mahābhinikkhamanaṃ mahāpadhānaṃ abhisambodhiṃ dhammacakkappavattanaṃ
catubbidhamaggañāṇaṃ aṭṭhasu pariññāsu 4- akampanañāṇaṃ dasabalañāṇaṃ [5]- pañcagati-
paricchedakañāṇaṃ chabbidhaṃ asādhāraṇañāṇaṃ aṭṭhavidhaṃ sāvakasādhāraṇabuddhañāṇaṃ cuddasavidhaṃ
buddhañāṇaṃ aṭṭhārasabuddhaguṇaparicchedakañāṇaṃ ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ
sattasattatividhañāṇavatthuevamiccādiguṇasatasahasse nissāya pavattitaṃ 6- mahālābhasakkāraṃ
aparimāṇaṃ 7- asahamānehi titthiyehi uyyojitāya ciñcamāṇavikāya "ekadhamma-
matītassā"ti imissā gāthāya vatthumhi vuttanayena catuparisamajjhe bhagavato ayase
uppādite tappaccayā bhikkhū kathaṃ samuṭṭhāpesuṃ "evarūpepi nāma ayase uppanne
na bhagavato cittassa aññathattaṃ atthī"ti. Taṃ ñatvā bhagavā gandhakuṭito nikkhamma
taṃkhaṇānurūpena pāṭihāriyena parisamajjhaṃ patvā buddhasane nisīditvā bhikkhū
āmantesi "kāya nuttha bhikkhave etarahi kathāya sannisinnā"ti. Te sabbaṃ
@Footnote: 1 cha.Ma. lippanti   2 cha.Ma. alippamānaṃ    3 cha.Ma. vedayanti buddhamuniṃ vedayantīti
@  attānaṃ vibhāveti           4 cha.Ma.,i. phalañāṇaṃ aṭṭhasu parisāsu
@5 cha.Ma. catuyoniparicchedakañāṇaṃ   6 cha.Ma. pavattaṃ   7 cha.Ma. ayaṃ pāṭho na dissati
Ārocesuṃ. Tato bhagavā "buddhā nāma bhikkhave aṭṭhasu lokadhammesu tādino
hontī"ti vatvā tesaṃ bhikkhūnaṃ dhammadesanatthāya imaṃ gāthaṃ abhāsi.
      Tassattho:- yathā nāma ogahaṇe manussānaṃ nhānatitthe aṅgaghaṃsanatthāya
caturasse vā aṭṭhaṃse vā thambhe nikhāte uccakulinopi nīcakulinopi 1- aṅgaṃ
ghaṃsanti, na tena thambhassa unnati vā onati vā hoti, evameva 2- yo
ogahaṇe thambhorivābhijāyati, yasmiṃ pare vācāpariyantaṃ vadantīti 3- kiṃ vuttaṃ hoti?
yasmiṃ vatthusmiṃ pare titthiyā vā aññe vā vaṇṇavasena uparimaṃ vā
avaṇṇavasena heṭṭhimaṃ vā vācaṃ pariyantaṃ vadanti, tasmiṃ vatthusmiṃ anunayaṃ vā
paṭighaṃ vā anāpajjamāno tādibhāvena yo ogahaṇe thambhoriva bhavatīti. Taṃ vītarāgaṃ
susamāhitindriyanti taṃ iṭṭhārammaṇe rāgābhāvena vītarāgaṃ, aniṭṭhārammaṇe ca
dosamohābhāvena susamāhitindriyaṃ, suṭṭhu vā samodhānetvā ṭhapitindriyaṃ
rakkhitindriyaṃ, gopitindriyanti 4- vuttaṃ hoti. Taṃ vāpi dhīrā muni vedayanti
buddhamuniṃ vedayanti, tassa kathaṃ cittassa aññathattaṃ bhavissatīti attānaṃ vibhāveti.
Sesaṃ vuttanayameva.
      [217] Yo ve ṭhitattoti kā uppatti? sāvatthiyaṃ kira aññatarā
Seṭṭhidhītā pāsādā oruyha heṭṭhāpāsāde tantavāyasālaṃ gantvā tasaraṃ
vaṭṭente disvā tassa ujubhāvena tappaṭibhāganimittaṃ aggahesi "aho vata
sabbe sattā kāyavacīmanovaṅkaṃ pahāya tasaraṃ viya ujucittā bhaveyyun"ti. Sā
pāsādaṃ abhiruhitvāpi punappunaṃ tadeva nimittaṃ āvajjentī nisīdi. Evaṃ
paṭipannāya cassā  na cirasseva aniccalakkhaṇaṃ pākaṭaṃ ahosi, tadanusāreneva ca
dukkhānattalakkhaṇānipi. Athassā tayopi bhavā ādittā viya upaṭṭhahiṃsu. Taṃ tathā
vipassamānaṃ ñatvā bhagavā gandhakuṭiyaṃ nisinnova obhāsaṃ muñci, sā taṃ disvā
@Footnote: 1 cha.Ma. uccakulīnāpi nīcakulīnāpi      2 cha.Ma. evamevaṃ
@3 cha.Ma. vadanti                  4 Sī. avikkhittindriyaṃ, alolindriyanati
"kiṃ idan"ti āvajjentī bhagavantaṃ passe nisinnamiva uṭṭhāya pañjalikā
aṭṭhāsi, athassā bhagavā sappāyaṃ viditvā dhammadesanāvasena imaṃ gāthamabhāsi.
      Tassattho:- yo ve ekaggacittatāya akuppavimuttitāya ca vuḍḍhihānīnaṃ
abhāvato nikkhīṇajātisaṃsārattā 1- bhavantarūpagamanābhāvato ca ṭhitatto, pahīnakāyavacī-
manovaṅkatāya agatigamanābhāvena vā tasaraṃva uju, hirottappasampannattā jigucchati
kammehi pāpakehi, pāpakāni kammāni gūthagataṃ viya ca jigucchati, hirīyatīti vuttaṃ
hoti. Yogavibhāgena hi upayogatthe karaṇavacanaṃ saddasatthe sijjhati, vīmaṃsamāno
visamaṃ samañcāti kāyavisamādivisamaṃ kāyasamādisamañca pahānabhāvanākiccasādhanena
maggapaññāya vīmaṃsamāno upaparikkhamāno. Taṃ vāpi khīṇāsavaṃ dhīrā muniṃ
vedayantīti. Kiṃ vuttaṃ hoti? yathāvuttena nayena maggapaññāya vīmaṃsamāno visamaṃ
samañca yo ve ṭhitatto hoti, so evaṃ tasaraṃva uju hutvā kiñci vītikkamaṃ
anāpajjanto jigucchati kammehi pāpakehi, taṃ vāpi dhīrā muniṃ vedayanti, yato
īdiso hotīti khīṇāsavamuniṃ dassento arahattanikūṭena gāthaṃ desesi.
Desanāpariyosāne seṭṭhidhītā sotāpattiphale patiṭṭhahi. Ettha vikappe vā
samuccaye vā vāsaddattho 2- daṭṭhabbo.
      [218] Yo saññatattoti kā uppatti? bhagavati kira āḷaviyaṃ
Viharante āḷavinagare aññataro tantavāyo sattavassikaṃ dhītaraṃ āṇāpesi
"amma hiyyo avasiṭṭhatasaraṃ pahatasaraṃ 3- vaṭṭetvā lahuṃ tantavāyasālaṃ āgaccheyyāsi,
mā kho cirāyī"ti. Sā "sādhū"ti sampaṭicchi. So sālaṃ gantvā tantaṃ cinanto 4-
aṭṭhāsi. Taṃ divasaṃ bhagavā mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento
@Footnote: 1 cha.Ma. vikkhīṇa...           2 cha.Ma. vāsaddo
@3 cha.Ma. na bahu, tasaraṃ         4 cha.Ma. vinento
Tassā dārikāya sotāpattiphalūpanissayaṃ desanāpariyosāne caturāsītisahassānaṃ ca 1-
dhammābhisamayaṃ disvā pageva sarīrapaṭijagganaṃ katvā pattacīvaramādāya nagaraṃ pāvisi.
Manussā bhagavantaṃ disvā "addhā ajja koci anuggahetabbo atthi, pageva
paviṭṭho bhagavā"ti bhagavantaṃ upagacchiṃsu. Bhagavā yena maggena sā dārikā pitu
santikaṃ gacchati, tasmiṃ aṭṭhāsi. Nagaravāsino taṃ padesaṃ sammajjitvā paripphositvā
pupphūpahāraṃ katvā vitānaṃ bandhitvā āsanaṃ paññāpesuṃ. Nisīdi bhagavā
paññatte āsane, mahājanakāyo parivāretvā aṭṭhāsi. Sā dārikā taṃ padesaṃ
sampattā 2- mahājanaparivutaṃ bhagavantaṃ disvā pañcapatiṭṭhitena vandi, taṃ bhagavā
āmantetvā "dārike kuto āgatāsī"ti pucchi. Na jānāmi bhagavāti. Kuhiṃ
gamissasīti. Na jānāmi bhagavāti. Na jānāsīti. Jānāmi bhagavāti. Jānāsīti. Na
jānāmi bhagavāti.
      Taṃ sutvā manussā ujjhāyanti "passatha bho ayaṃ dārikā attano gharā
āgatāpi bhagavatā pucchiyamānā `na jānāmī'ti āha, tantavāyasālaṃ gacchantī
cāpi pucchiyamānā `na jānāmī'ti āha, `na jānāsī'ti vuttā `jānāmī'ti āha,
`jānāsī'ti vuttā `na jānāmī'ti āha, sabbaṃ paccanīkameva karotī"ti. Bhagavā
manussānaṃ tamatthaṃ pākaṭaṃ kātukāmo taṃ pucchi "kiṃ mayā pucchitaṃ, kintayā
vuttan"ti. Sā taṃ 3- āha:- na maṃ bhante koci na jānāti "gharato
āgatā tantavāyasālaṃ gacchatī"ti, apica maṃ tumhe paṭisandhivasena pucchatha "kuto
āgatāsī"ti, cutivasena pucchatha "kuhiṃ gamissasī"ti. Ahaṃ ca na jānāmi "kuto
camhi āgatā nirayā vā devalokā vā"ti, na hi jānāmi "kuhimpi gamissāmi
@Footnote: 1 cha.Ma. caturāsītiyā pāṇasahassānañca
@2 cha.Ma. pattā                   3 cha.Ma. ayaṃ pāṭho na dissati
Nirayaṃ vā devalokaṃ vā"ti, tasmā "na jānāmī"ti avacaṃ. Tato maṃ bhagavā maraṇaṃ
sandhāya pucchi "na jānāsī"ti, ahaṃ ca jānāmi "sabbesaṃ maraṇaṃ dhuvan"ti,
tenāvocaṃ "jānāmī"ti. Tato maṃ bhagavā maraṇakālaṃ sandhāya pucchi "jānāsī"ti,
ahaṃ ca na jānāmi "kadā 1- marissāmi kiṃ ajja vā udāhu sve"ti, 2-
tenāvocaṃ "na jānāmī"ti. Bhagavā tāya vissajjitaṃ pañhaṃ "sādhu sādhū"ti
anumodi. Mahājanakāyopi "yāva paṇḍitā ayaṃ dārikā"ti sādhukārasahassāni adāsi.
Atha bhagavā dārikāya sappāyaṃ viditvā dhammaṃ desento:-
        "andhabhūto ayaṃ loko       tanukettha vipassati
         sakunto 3- jālamuttova    appo saggāya gacchatī"ti 4-
imaṃ gāthamāha. Sā gāthāpariyosāne sotāpattiphale patiṭṭhāsi. Caturāsītiyā
pāṇasahassānañca dhammābhisamayo ahosi.
      Sā bhagavantaṃ vanditvā pitu santikaṃ agamāsi, pitā taṃ disvā
"cirenāgatā"ti kuddho vegena tante vemaṃ pakkhipi, taṃ nikkhamitvā dārikāya
kucchiṃ bhindi, sā tattheva kālamakāsi. So disvā "nāhaṃ mama dhītaraṃ pahariṃ,
apica kho imaṃ vegasā vemaṃ nikkhamitvā imissā kucchiṃ bhindi. Jīvati nu kho
nanu kho"ti vīmaṃsanto mataṃ disvā cintesi "manussā maṃ `iminā dhītā māritā'ti
ñatvā upakkoseyyuṃ, tena rājāpi garukaṃ daṇḍaṃ paṇeyya, handāhaṃ paṭikacceva
palāyissāmī"ti. So daṇḍabhayena palāyanto bhagavato santike kammaṭṭhānaṃ
gahetvā araññe vasantānaṃ bhikkhūnaṃ vasanokāsaṃ pāpuṇi, te ca bhikkhū
upasaṅkamitvā vanditvā 5- pabbajjaṃ yāci. Te naṃ pabbājetvā
@Footnote: 1 ka. kadāci           2 cha.Ma. sve vāti
@3 cha.Ma. sakuṇo         4 khu.dha. 25/174/47
@5 cha.Ma. ayaṃ pāṭho na dissati
Tacapañcakakammaṭṭhānaṃ adaṃsu, so taṃ uggahetvā vāyamanto na cirasseva arahattaṃ pāpuṇi,
te cassa ācariyūpajjhāyā. Atha mahāpavāraṇāya sabbeva bhagavato santikaṃ
agamaṃsu "visuddhippavāraṇaṃ pavāreyyāmā"ti. 1- Bhagavā pavāretvā vutthavasso
bhikkhusaṃghaparivuto gāmanigamādīsu cārikaṃ caramāno anupubbena āḷaviṃ agamāsi.
Tattha manussā ca bhagavantaṃ nimantetvā dānādīni karontā taṃ bhikkhuṃ disvā
"dhītaraṃ māretvā idāni kaṃ māretuṃ āgatosī"tiādīni vatvā uppaṇḍesuṃ.
Bhikkhū taṃ sutvā upaṭṭhānavelāya upasaṅkamitvā bhagavato etamatthaṃ ārocesuṃ.
Bhagavā "na bhikkhave ayaṃ bhikkhu dhītaraṃ māreti, sā attano kammena matā"ti
vatvā tassa bhikkhuno manussehi dubbijānaṃ khīṇāsavamunibhāvaṃ pakāsento bhikkhūnaṃ
dhammadesanatthaṃ imaṃ gāthamabhāsi.
      Tassattho:- yo tīsupi kammadvāresu sīlasaṃyamena saṃyatatto kāyena vā
vācāya vā cetasā vā hiṃsādikaṃ na karoti pāpaṃ, tañca kho pana daharo vā
daharavaye ṭhito, majjhimo vā majjhimavaye ṭhito, eteneva nayena thero
pacchimavaye ṭhitoti kadācipi na karoti. Kiṃkāraṇā? yatatto, yasmā anuttarāya
viratiyā sabbapāpehi uparatacitto vuttaṃ hoti.
      Idāni muni arosaneyyo na so roseti kañcīti etesaṃ padānaṃ ayaṃ
yojanā ca adhippāyo ca:- so khīṇāsavamuni arosaneyyo "dhītumārako"ti vā
"pesakārako"ti vā evamādinā nayena kāyena vā vācāya vā rosetuṃ
ghaṭṭetuṃ bādhetuṃ araho na hoti. Sopi hi na roseti kañci "nāhaṃ mama
dhītaraṃ māremi, tvaṃ māresi, tumhādiso vā māretī"tiādīni vatvā kañci na
@Footnote: 1 cha.Ma. pavāressāmāti
Roseti na ghaṭṭeti na bādheti, tasmā sopi na rosaneyyo. Apica kho pana
"tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi, namo karohi nāgassā"ti 1- vuttanayena
namassitabboyeva hoti. Taṃ vāpi dhīrā muni vedayantīti ettha pana tampi dhīrāva
muniṃ vedayantīti evaṃ padavibhāgo veditabbo. Adhippāyo cettha:- taṃ "ayaṃ
arosaneyyo"ti ete bālamanussā ajānitvā rosenti. Ye pana dhīrā honti,
te dhīrāva tampi muniṃ vedayanti, ayaṃ khīṇāsavamunīti jānantīti.
      [219] Yadaggatoti kā uppatti? sāvatthiyaṃ kira pañcaggadāyako
Nāma brāhmaṇo ahosi. So nippajjamānesu 2- sassesu khettaggaṃ rāsaggaṃ
koṭṭhaggaṃ kumbhiaggaṃ bhojanagganti imāni pañca aggāni deti. Tattha
paṭhamapakkāni yo ca 3- sāliyavagodhūmasīsāni āharāpetvā yāgupāyāsaputhukādīni
paṭiyādetvā "aggassa dātā medhāvī, aggaṃ so adhigacchatī"ti evaṃdiṭṭhiko
hutvā buddhappamukhassa bhikkhusaṃghassa dānaṃ deti, idamassa khettaggadānaṃ.
Nipphannesu pana sassesu lāyitesu madditesu ca pavaradhaññāni gahetvā
tatheva dānaṃ deti, idamassa rāsaggadānaṃ. Puna tehi dhaññehi koṭṭhāgārāni
pūrāpetvā paṭhamaṃ koṭṭhāgāravivaraṇe paṭhamanīhaṭāni dhaññāni gahetvā tatheva
dānaṃ deti, idamassa koṭṭhaggadānaṃ. Yaṃ yadeva panassa ghare randhati, 4- tato
aggaṃ anuppattapabbajitānaṃ adatvā antamaso dārakānampi na kiñci deti,
idamassa kumbhiaggadānaṃ. Puna attano bhojanakāle paṭhamūpanītaṃ bhojanaṃ
purebhattakāle saṃghassa, pacchābhattakāle sampattayācakānaṃ, tadabhāvena 5- antamaso
sunakhānampi adatvā na bhuñjati, idamassa bhojanaggadānaṃ. Evaṃ so
pañcaggadāyakotveva abhilakkhito ahosi.
@Footnote: 1 Ma.mū. 12/249/211       2 cha.Ma. nipphajjamānesu    3 cha.Ma. paṭhamapakkāniyeva
@4 cha.Ma. randheti                                 5 cha.Ma. tadabhāve
      Athekadivasaṃ bhagavā paccūsasamaye buddhacakkhunā lokaṃ volokento tassa
brāhmaṇassa brāhmaṇiyā ca sotāpattimaggaupanissayaṃ disvā sarīrapaṭijagganaṃ
katvā anuppageyeva 1- gandhakuṭiṃ pāvisi. Bhikkhū pidahitadvāraṃ 2- gandhakuṭiṃ disvā
"ajja bhagavā ekakova gāmaṃ pavisitukāmo"ti ñatvā bhikkhācāravelāya gandhakuṭiṃ
padakkhiṇaṃ katvā piṇḍāya pavisiṃsu. Bhagavāpi brāhmaṇassa bhojanavelāya 3-
nikkhamitvā sāvatthiṃ pāvisi. Manussā bhagavantaṃ disvāyeva "nūnajja koci
satto anuggahitabbo atthi, tathā hi bhagavā ekakova paviṭṭho"ti ñatvā
na bhagavantaṃ upasaṅkamiṃsu nimantanatthāya. Bhagavāpi anupubbena brāhmaṇassa
gharadvāraṃ sampatvā aṭṭhāsi, tena ca samayena brāhmaṇo bhojanaṃ gahetvā
nisinno hoti, brāhmaṇī pasassa vijaniṃ gahetvā ṭhitā. Sā bhagavantaṃ disvā
"sacāyaṃ brāhmaṇo passeyya, pattaṃ gahetvā sabbaṃ bhojanaṃ dadeyya, tato
me puna pacitabbaṃ bhaveyyā"ti cintetvā appasādañca maccherañca uppādetvā
yathā brāhmaṇo bhagavantaṃ na passati, evaṃ tālavaṇṭena paṭicchādesi. Bhagavā
taṃ ñatvā sarīrā pabhaṃ 4- muñci, taṃ brāhmaṇo suvaṇṇobhāsaṃ disvā "kimetan"ti
olokento 5- addasa bhagavantaṃ dvāre ṭhitaṃ. Brāhmaṇīpi "diṭṭho tena 6-
bhagavā"ti tāvadeva tālavaṇṭaṃ nikkhipitvā bhagavantaṃ upasaṅkamitvā pañcapatiṭṭhitena
vandi, vanditvā cassā uṭṭhahantiyā sappāyaṃ viditvā bhagavā:-
             "sabbaso nāmarūpasmiṃ       yassa natthi mamāyitaṃ
               asatā ca na socati       sa ve bhikkhūti vuccatī"ti 7-
@Footnote: 1 cha.Ma.,i. atippageva               2 cha.Ma. pihitadvāraṃ
@3 cha.Ma. bhojanavelāyaṃ                4 cha.Ma. sarīrābhaṃ
@5 cha.Ma. ullokento                6 cha.Ma. diṭṭho nena
@7 khu.dha. 25/367/81
Imaṃ gāthamabhāsi. Sā gāthāpariyosāneyeva sotāpattiphale patiṭṭhāsi. Brāhmaṇopi
bhagavantaṃ antogharaṃ pavesetvā āsane nisīdāpetvā dakkhiṇodakaṃ datvā
attano upanītabhojanaṃ upanāmesi "tumhe bhante sadevake loke aggadakkhiṇeyyā,
sādhu me taṃ bhojanaṃ attano patte patiṭṭhāpethā"ti. Bhagavā tassa anuggahatthaṃ
paṭiggahetvā paribhuñji, katabhattakicco ca brāhmaṇassa sappāyaṃ viditvā imaṃ
gāthamabhāsi.
      Tassattho:- yaṃ kumbhito paṭhamameva gahitattā aggato, aḍḍhāvasesāya 1-
kumbhiyā āgantvā tato gahitattā majjhato, ekadvikaṭacchumattāvasesāya
kumbhiyā āgantvā tato gahitattā sesato vā piṇḍaṃ labhetha. Paradattūpajīvīti
pabbajito. So hi udakadantapoṇaṃ ṭhapetvā avasesaṃ pareneva dattaṃ upajīvati,
tasmā "paradattūpajīvī"ti vuccati. Nālaṃ thutuṃ nāpi 2- nipaccavādīti aggato laddhā
attānaṃ vā dāyakaṃ vā thometumpi nārahati pahīnānunayattā, sesato laddhā
"kiṃ etaṃ iminā dinnan"tiādinā nayena dāyakaṃ nipātetvā appiyavacanāni
vattumpi nārahati 3- pahīnapaṭighattā. Taṃ vāpi dhīrā muni vedayantīti tampi
pahīnānunayapaṭighaṃ dhīrāva muniṃ vedayantīti brāhmaṇassa arahattanikūṭena gāthaṃ
desesi. Gāthāpariyosāne brāhmaṇo sotāpattiphale patiṭṭhahīti.
      [220] Muniṃ carantanti kā uppatti? sāvatthiyaṃ kira aññataro
Seṭṭhiputto utuvasena tīsu pāsādesu sabbasampattīhi paricārayamāno daharova
pabbajitukāmo hutvā tato 4- mātāpitaro yācitvā khaggavisāṇasutte "kāmā
hi citrā"ti 5- imissā gāthāya aṭṭhuppattiyaṃ vuttanayeneva tikkhattuṃ pabbajitvā
@Footnote: 1 cha.Ma. addhāvasesāya       2 cha.Ma. nopi        3 cha.Ma. vattāpi na hoti
@4 cha.Ma. ayaṃ pāṭho na dissati                     5 khu.dha. 25/50/345
Ca uppabbajitvā ca catutthavāre arahattaṃ pāpuṇi. Taṃ pubbaparicayena bhikkhū
bhaṇanti "samayo āvuso uppabbajitun"ti. So "abhabbodānāhaṃ āvuso
vibbhamitun"ti āha. Taṃ sutvā bhikkhū bhagavato ārocesuṃ, bhagavā "evametaṃ
bhikkhave abhabbo so dāni vibbhamitun"ti tassa khīṇāsavamunibhāvaṃ āvikaronto
imaṃ gāthamāha.
      Tassattho:- moneyyadhammasamannāgamena muniṃ, ekavihāritāya, pubbe
vuttappakārāsu vā cariyāsu yāya kāyaci cariyāya carantaṃ, pubbe viya methunadhamme
cittaṃ akatvā anuttarāya viratiyā virataṃ methunasmā. Dutiyapādassa sambandho:-
kīdisaṃ muniṃ carantaṃ virataṃ methunasmāti ce? yo yobbane na upanibajjhate 1-
kvaci, yo bhadrepi yobbane vattamāne kvaci itthirūpe yathā pure, evaṃ
methunarāgena na upanibajjhati. Atha vā kvaci attano vā parassa vā yobbane
"yuvā tāvamhi, ayaṃ vā yuvāti paṭisevāmi tāva kāme"ti evaṃ yo rāgena na
upanibajjhatīti ayamettha attho. Na kevalaṃ ca virataṃ methunasmā, apica kho pana
jātimadādibhedā madā, pañcakāmaguṇesu sativippavāsasaṅkhātā pamādāpi ca virataṃ,
evaṃ madappamādā viratattā evaṃ 2- ca vippamuttaṃ sabbakilesabandhanehi. Yathā
vā eko lokikāyapi viratiyā virato hoti, na evaṃ, kiṃ pana vippamuttaṃ virataṃ,
sabbakilesabandhanehi vippamuttattā lokuttaraviratiyā viratantipi attho. Taṃ vāpi
dhīrāti tampi dhīrā eva muniṃ vedayanti, 3- tumhe pana naṃ na vedayatha, tena naṃ
evaṃ bhaṇathāti dasseti.
      [221] Aññāya lokanti kā uppatti? bhagavā kapilavatthusmiṃ viharati.
Tena kho pana samayena 4- nandassa ābharaṇamaṅgalaṃ abhisekamaṅgalaṃ āvāhamaṅgalanti
@Footnote: 1 cha.Ma. yobbanena nopanibajjhate            2 cha.Ma. eva
@3 cha.Ma. taṃ vāpi dhīrā muni vedayantīti         4 cha.Ma. tena samayena
Tīṇi maṅgalāni akaṃsu. Bhagavāpi tattha nimantito pañcabhikkhusatehi saddhiṃ tattha gantvā
bhattaṃ 1- bhuñjitvā nikkhamanto nandassa hatthe pattaṃ adāsi. Taṃ nikkhamantaṃ
disvā janapadakalyāṇī "tuvaṭaṃ kho ayyaputta āgaccheyyāsī"ti āha. So bhagavato
gāravena "handa bhagavā pattan"ti vattuṃ asakkonto vihārameva gato. Bhagavā
gandhakuṭipariveṇe ṭhatvā "āhara nanda pattan"ti gahetvā "pabbajissasī"ti
āha. So bhagavato gāravena paṭikkhipituṃ asakkonto "pabbajāmi bhagavā"ti
āha, taṃ bhagavā pabbājesi. So pana janapadakalyāṇiyā vacanaṃ punappunaṃ
saranto ukkaṇṭhi. Taṃ bhikkhū bhagavato ārocesuṃ, bhagavā nandassa anabhiratiṃ
vinodetukāmo 2- "tāvatiṃsabhavanaṃ gatapubbosi nandā"ti āha, nando "nāhaṃ
bhante gatapubbo"ti avoca.
      Tato naṃ bhagavā attano ānubhāvena tāvatiṃsabhavanaṃ netvā
vejayantapāsādadvāre aṭṭhāsi. Bhagavato āgamanaṃ viditvā sakko accharāgaṇaparivuto
pāsādā orohi. Tā sabbāpi kassapassa bhagavato sāvakānaṃ pādamakkhanatelaṃ
datvā kakuṭapādiniyo ahesuṃ. Atha bhagavā nandaṃ āmantesi "passasi no tvaṃ
nanda imāni pañca accharāsatāni kakuṭapādānī"ti sabbaṃ vitthāretabbaṃ.
Mātugāmassa nāma nimittānubyañjanaṃ gahetabbanti sakalepi buddhavacane etaṃ
natthi, atha ca panettha bhagavā upāyakusalatāya aturassa dose uggiletvā
nīharitukāmo bhisakko viya 3- nandassa rāgaṃ uggiletvā nīharitukāmo
nimittānubyañjanaggahaṇaṃ anuññāsi yathā taṃ anuttaro purisadammasārathīti. Tato
bhagavā accharāhetu nandassa brahmacariye abhiratiṃ viditvā bhikkhū āṇāpesi
"bhatakavādena nandaṃ codethā"ti. So tehi codiyamāno lajjito yoniso
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati      2 ka. vinetukāmo
@3 cha.Ma. vejjo subhojanaṃ viya
Manasikaronto paṭipajjitvā na cirasseva arahattaṃ sacchākāsi. Tassa caṅkamanakoṭiyaṃ
rukkhe adhivatthā devatā bhagavato etamatthaṃ ārocesi, bhagavatopi ñāṇaṃ udapādi.
Bhikkhū ajānantā tathevāyasmantaṃ codenti, bhagavā "na bhikkhave idāni nando
evaṃ codetabbo"ti tassa khīṇāsavamunibhāvaṃ dīpento tesaṃ bhikkhūnaṃ dhammadesanatthaṃ
imaṃ gāthamabhāsi.
      Tassattho:- dukkhasaccavavatthānakāraṇena 1- khandhādilokaṃ aññāya jānitvā
vavatthapetvā nirodhasaccasacchikiriyāya paramatthadassiṃ samudayappahānena ca catubbidhaṃ
oghaṃ pahīnasamudayattā rūpamadādivegasahanena cakkhvādiāyatanasamuddaṃ ca 2- atitariya
atitaritvā atikkamitvā maggabhāvanāya, "tanniddeso tādin"ti 3- imāya
tādilakkhaṇappattiyā tādiṃ. Yo cāyaṃ kāmarāgādikilesarāsiyeva avahananatthena
ogho, kucchitagatipariyāyena samuddanatthena samuddo, taṃ samudayappahānena 4-
oghaṃ samuddaṃ ca atitariya atitiṇṇoghattā idāni tumhehi evaṃ vuccamānepi
vikāramanāpajjanatāya tādinti evamettha 5- attho ca adhippāyo ca veditabbo.
Taṃ chinnaganthaṃ asitaṃ anāsavanti idaṃ panassa thutivacanameva, imāya catusaccabhāvanāya
catunnaṃ ganthānaṃ chinnattā chinnaganthaṃ, diṭṭhiyā vā taṇhāya vā katthaci
anissitattā asitaṃ, catunnaṃ āsavānaṃ abhāvena anāsavanti vuttaṃ hoti. Taṃ vāpi
dhīrā muni vedayantīti tampi dhīrā vā khīṇāsavamuniṃ vedayanti, tumhe pana
avedayamānā evaṃ bhaṇathāti dasseti.
      [222] Asamā ubhoti kā uppatti? aññataro bhikkhu kosalaraṭṭhe
Paccantagāmaṃ nissāya araññe viharati, tasmiṃ ca gāme migaluddako tassa
@Footnote: 1 cha.Ma. dukkhasaccavavatthānatharaṇena         2 cha.Ma. cakkhādiāyatanasamuddañca
@3 cha.Ma. tanniddesā tādīti             4 cha.Ma. samudayappahāneneva
@5 cha.Ma. evampettha
Bhikkhuno vasanokāsaṃ gantvā mige bandhati. So araññaṃ pavisanto theraṃ gāmaṃ
piṇḍāya pavisantampi passati, araññā āgacchanto gāmato nikkhamantampi
passati. Evaṃ abhiṇhadassanena there jātasineho ahosi. So yadā bahumaṃsaṃ
labhati, tadā therassāpi rasapiṇḍapātaṃ deti. Manussā ujjhāyanti "ayaṃ bhikkhu
`amukasmiṃ padese migā tiṭṭhanti caranti pānīyaṃ pivantī'ti luddakassa āroceti,
tato luddako mige māreti, tena ubho saṅgamma jīvikaṃ kappentī"ti. Atha
bhagavā janapadacārikaṃ caramāno taṃ janapadaṃ agamāsi, bhikkhū gāmaṃ piṇḍāya
pavisantā taṃ pavattiṃ sutvā bhagavato ārocesuṃ. Bhagavā luddakena saddhiṃ
samānajīvikābhāvasādhakaṃ tassa bhikkhuno khīṇāsavamunibhāvaṃ dīpento tesaṃ bhikkhūnaṃ
dhammadesanatthaṃ imaṃ gāthamabhāsi.
      Tassattho:- yo ca bhikkhave bhikkhu, yo ca luddako, ete asamā
ubho. Yaṃ manussā bhaṇanti "samānajīvikā"ti, taṃ micchā. Kiṃkāraṇā?
dūravihāravuttino, dūre vihāro ca vutti ca nesanti dūravihāravuttino. Vihāroti
vasanokāso, so ca bhikkhuno araññe, luddakassa ca gāme. Vuttīti jīvikā,
sā ca bhikkhuno gāme sapadānabhikkhācariyā, luddakassa ca araññe migasakuṇamāraṇā
puna caparaṃ gihī dāraposī, so luddako tena kammena puttadāraṃ poseti,
amamo ca subbato, puttadāresu taṇhādiṭṭhimamattavirahito sucivatattā sundaravatattā
ca subbato khīṇāsavo bhikkhu. Puna caparaṃ parapāṇarodhāya gihī asaññato, so
luddako gihī parapāṇarodhāya tesaṃ pāṇānaṃ jīvitindriyupacchedāya kāyavācācittehi
asaṃyato. Niccaṃ muni rakkhati pāṇine yato, itaro pana khīṇāsavamuni
kāyavācācittehi niccaṃ yato saṃyato pāṇino rakkhati. Evaṃ sante te kathaṃ
samānajīvikā bhavissantīti.
      [223] Sikhī yathāti kā uppatti? bhagavati kapilavatthusmiṃ viharante
sākiyānaṃ kathā udapādi "paṭhamasotāpanno 1- pacchā sotāpattiṃ pattassa
dhammena vuḍḍhataro hoti, tasmā pacchā sotāpannena bhikkhunā paṭhamasotāpannassa
gihino abhivādanādīni kattabbānī"ti. Taṃ kathaṃ aññataro piṇḍapātacāriko 2-
bhikkhu sutvā bhagavato ārocesi. Bhagavā "aññā eva hi ayaṃ jāti, pūjaneyyavatthu
liṅgan"ti sandhāya "anāgāmīpi ce bhikkhave gihī hoti, tena tadahupabbajitassāpi
sāmaṇerassa abhivādanādīni kattabbānevā"ti vatvā puna pacchā sotāpannassāpi
bhikkhuno paṭhamasotāpannagahaṭṭhato atimahantaṃ visesaṃ dassento bhikkhūnaṃ
dhammadesanatthaṃ imaṃ gāthamabhāsi.
      Tassattho:- yvāyaṃ matthake jātāya sikhāya sabbhāvena sikhī, maṇidaṇḍasadisāya
gīvāya nīlagīvoti ca mayūro vihaṅgamo vuccati, so yathā haritahaṃsatambahaṃsakhīrahaṃsakāḷa-
haṃsapākahaṃsasuvaṇṇahaṃsesu yvāyaṃ suvaṇṇahaṃso, tassa haṃsassa javena
soḷasimpi kalaṃ na upeti. Suvaṇṇahaṃsopi 3- muhuttakena yojanasahassampi gacchati,
yojanampi asamattho itaro dissati. 4- Dassanīyattā 5- pana ubhopi dassanīyā
honti, evaṃ gihī paṭhamasotāpannopi kiñcāpi maggadassanena dassanīyo hoti,
atha kho so pacchā sotāpannassāpi maggadassanena tulyadassanīyabhāvassāpi
bhikkhuno javena nānukaroti. Katamena javena? uparimaggavipassanāñāṇajavena.
Gihino hi taṃ ñāṇaṃ dandhaṃ hoti puttadārādijaṭitāya 6- jaṭitattā, bhikkhuno
pana tikkhaṃ hoti tassā jaṭāya vijaṭitattā. Svāyamattho bhagavatā "munino
@Footnote: 1 cha.Ma. paṭhamakasotāpanno            2 cha.Ma. piṇḍacāriko
@3 cha.Ma. suvaṇṇahaṃso hi               4 cha.Ma. ayaṃ pāṭho na dissati
@5 cha.Ma. dassanīyatāya                6 cha.Ma. puttadārādijaṭāya
Vivittassa vanasmiṃ jhāyato"ti iminā padena desito. 1- Ayaṃ hi sekkhamuni
bhikkhu kāyacittavivekena ca vivitto hoti, lakkhaṇārammaṇūpanijjhānena ca niccaṃ
vanasmiṃ jhāyati, kuto gihino evarūpo viveko ca jhānaṃ cāti ayaṃ hi ettha
adhippāyoti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                        munisuttavaṇṇanā niṭṭhitā.
                 Niṭaṭhito ca paṭhamo vaggo atthavaṇṇanānayato.
                         Nāmena uragavaggoti.
                        ----------------


             The Pali Atthakatha in Roman Book 28 page 286-310. http://84000.org/tipitaka/atthapali/rm_line.php?B=28&A=6737              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=6737              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=313              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7600              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7543              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7543              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]