ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page442.

6. Upasīvasuttavaṇṇanā [1076] Eko ahanti upasīvasuttaṃ. Tattha mahantamoghanti mahantaṃ oghaṃ. Anissitoti dhammaṃ vā puggalaṃ vā anissito. No visahāmīti na sakkomi. Ārammaṇanti nissayaṃ. Yaṃ nissitoti yaṃ dhammaṃ vā puggalaṃ vā nissito. [1077] Idāni yasmā so brāhmaṇo ākiñcaññāyatanalābhī tañca santampi nissayaṃ na jānāti, tenassa bhagavā tañca nissayaṃ uttariñca niyyānapathaṃ dassento "ākiñcaññan"ti gāthamāha. Tattha pekkhamānoti taṃ ākiñcaññāyatanasamāpattiṃ sato samāpajjitvā vuṭṭhahitvā ca aniccādivasena passamāno. Natthīti nissāyāti taṃ "natthi kiñcī"ti pavattasamāpattiṃ ārammaṇaṃ katvā. Tarassu oghanti tato pabhuti pavattāya vipassanāya yathānurūpaṃ catubbidhampi oghaṃ tarassu. Kathāhīti kathaṃkathāhi. Taṇhakkhayaṃ rattamahābhipassāti 1- rattindivaṃ nibbānaṃ vibhūtaṃ katvā passa. Etenassa diṭṭhadhammasukhavihāraṃ 2- katheti. [1078-9] Idāni "kāme pahāyā"ti sutvā vikkhambhanavasena attanā pahīnakāme sampassamāno "sabbesū"ti gāthamāha. Tattha hitvā maññanti aññaṃ tato heṭṭhā chabbidhampi samāpattiṃ hitvā. Saññāvimokkhe parameti sattasu saññāvimokkhesu uttame ākiñcaññāyatane. Tiṭṭhe nu so tattha anānuyāyīti 3- so puggalo tattha ākiñcaññāyatanabrahmaloke adhigacchamāno tiṭṭheyya 4- nūti pucchati. Athassa bhagavā saṭṭhikappasahassamattaṃyeva ṭhānaṃ anujānanto tatiyagāthamāha. [1080] Evaṃ tassa tattha ṭhānaṃ sutvā idānissa sassatucchedabhāvaṃ pucchanto "tiṭṭhe ce"ti gāthamāha. Tattha pūgampi vassānanti anekasaṅkhyampi @Footnote: 1 cha.Ma. nattamahābhipassāti 2 ka. diṭṭhadhammika.... 3 ka. anānuvāyīti @4 cha.Ma. avigacchamāno tiṭṭheyya, i. avigacchamāno tiṭṭhe

--------------------------------------------------------------------------------------------- page443.

Vassānaṃ, gaṇarāsinti attho. "pūgampi vassānī"tipi pāṭho, tattha vibhattibyattayena 1- sāmivacanassa paccattavacanaṃ kattabbaṃ, pūganti vā etassa bahūnīti attho vattabbo. "pūgānī"ti vāpi paṭhanti, purimapāṭhoyeva sabbasundaro. Tattheva so sīti siyā 2- vimuttoti so puggalo tatthevākiñcaññāyatane nānādukkhehi parivimutto 3- sītibhāvappatto bhaveyya, nibbānappatto sassato hutvā tiṭṭheyyāti adhippāyo. Cavetha 4- viññāṇaṃ tathāvidhassāti udāhu tathāvidhassa viññāṇaṃ anupādāya parinibbāyeyyāti ucchedaṃ pucchati, paṭisandhiggahaṇatthaṃ vāpi bhaveyyāti paṭisandhimpi tassa pucchati. [1081] Athassa bhagavā ucchedasassataṃ anupagamma tattha uppannassa ariyasāvakassa anupādāya parinibbānaṃ dassento "accī yathā"ti gāthamāha. Tattha atthaṃ paletīti atthaṃ gacchati. Na upeti saṅkhanti "asukaṃ nāma disaṃ gato"ti vohāraṃ na gacchati. Evaṃ munī nāmakāyā vimuttoti evaṃ tattha uppanno sekkhamuni pakatiyā pubbeva rūpakāyā vimutto tattha catutthamaggaṃ nibbattetvā dhammakāyassa 5- pariññātattā puna nāmakāyāpi vimutto ubhatobhāgavimutto khīṇāsavo hutvā anupādāparinibbānasaṅkhātaṃ atthaṃ paleti na upeti saṅkhaṃ "khattiyo vā brāhmaṇo vā"ti evamādikaṃ. [1082] Adāni "atthaṃ paletī"ti sutvā tassa yoniso atthamasallakkhento "atthaṅgato so"ti gāthamāha. Tassattho:- so atthaṃ gato udāhu natthi, udāhu ve sassatiyā sassatabhāvena arogo avipariṇāmadhammo soti evaṃ taṃ me muni sādhu viyākarohi. Kiṃkāraṇaṃ? tathā hi te vidito esa dhammoti. @Footnote: 1 ka. vibhattibyattayanayena 2 ka. sītiyā 3 cha.Ma.,i. vimutto @4 ka. bhavetha 5 ka. nāmakāyassa

--------------------------------------------------------------------------------------------- page444.

[1083] Athassa bhagavā tathā avattabbataṃ dassento "atthaṅgatassā"ti gāthamāha. Tattha atthaṅgatassāti anupādāparinibbutassa. Na pamāṇamatthīti rūpādippamāṇaṃ natthi. Yena naṃ vajjunti yena rāgādinā naṃ vadeyyuṃ. Sabbesu dhammesūti sabbesu khandhādidhammesu. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca vuttasadiso eva dhammābhisamayo ahosīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya upasīvasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 29 page 442-444. http://84000.org/tipitaka/atthapali/rm_line.php?B=29&A=9941&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=9941&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=430              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=11154              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11169              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11169              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]