ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {324} Catukkesu. Sakavācāya āpajjati paravācāya vuṭṭhātīti vacīdvārikaṃ
padasodhammādibhedaṃ āpattiṃ āpajjitvā tiṇavatthārakasamathaṭṭhānaṃ gato

--------------------------------------------------------------------------------------------- page504.

Parassa kammavācāya vuṭṭhāti. Paravācāya āpajjati sakavācāya vuṭṭhātīti pāpikāya diṭṭhiyā appaṭinissagge parassa kammavācāya āpajjati puggalassa santike desento sakavācāya vuṭṭhāti. Sakavācāya āpajjati sakavācāya vuṭṭhātīti vacīdvārikaṃ padasodhammādibhedaṃ āpattiṃ sakavācāya āpajjati desetvā vuṭṭhahantopi sakavācāya vuṭṭhāti. Paravācāya āpajjati paravācāya vuṭṭhātīti yāvatatiyakaṃ saṅghādisesaṃ parassa kammavācāya āpajjati vuṭṭhahantopi parassa parivāsakammavācādīhi vuṭṭhāti. Tato paresu. Kāyadvārikaṃ kāyena āpajjati desento vācāya vuṭṭhāti. Vacīdvārikaṃ vācāya āpajjati tiṇavatthārakena kāyena vuṭṭhāti. Kāyadvārikaṃ kāyena āpajjati tameva tiṇavatthārakena kāyena vuṭṭhāti. Vacīdvārikaṃ vācāya āpajjati tameva desento vācāya vuṭṭhāti. Saṅghikamañcassa attano paccattharaṇena anatthato kāyaphusane lomagaṇanāya āpajji- tabbāpattiṃ sahāgāraseyyāpattiñca pasutto āpajjati. Pabujjhitvā pana āpannabhāvaṃ ñatvā desento paṭibuddho vuṭṭhāti. Jagganto āpajjitvā pana tiṇavatthārakasamathaṭṭhāne sayanto paṭibuddho āpajjati pasutto vuṭṭhāti nāma. Pacchimapadadvayaṃpi vuttānusāreneva veditabbaṃ. Acittakāpattiṃ acittako āpajjati nāma. Pacchā desento sacittako vuṭṭhāti. Sacittakāpattiṃ sacittako āpajjati nāma. Tiṇavatthārakasamathaṭṭhāne sayanto acittako vuṭṭhāti. Sesapadadvayaṃpi vuttānusāreneva veditabbaṃ. Yo sabhāgaṃ āpattiṃ

--------------------------------------------------------------------------------------------- page505.

Deseti ayaṃ desanāpaccayā dukkaṭaṃ āpajjanto pācittiyādīsu aññataraṃ deseti. Tañca desento dukkaṭaṃ āpajjati. Taṃ pana dukkaṭaṃ āpajjanto pācittiyādito vuṭṭhāti. Pācittiyādito vuṭṭhahanto taṃ āpajjati. Iti ekassa puggalassa ekameva payogaṃ sandhāya atthi āpajjanto desetīti idaṃ catukkaṃ vuttanti veditabbaṃ. Kammacatukke. Pāpikāya diṭṭhiyā appaṭinissaggāpattiṃ kammena āpajjati desento akammena vuṭṭhāti. Visaṭṭhiādikaṃ akammena āpajjati parivāsādinā kammena vuṭṭhāti. Samanubhāsanaṃ kammeneva āpajjati kammena vuṭṭhāti. Sesaṃ akammena āpajjati akammena vuṭṭhāti. Parikkhāracatukke. Paṭhamo sakaparikkhāro. Dutiyo saṅghiko. Tatiyo cetiyasantako. Catuttho gihiparikkhāro. Sace pana so pattacīvaranavakammabhesajjānaṃ atthāya āhaṭo hoti. Apāpuraṇaṃ dātuṃ anto vasāpetuṃ ca vaṭṭati. Sammukhacatukke. Pāpikāya diṭṭhiyā appaṭinissaggāpattiṃ saṅghassa sammukhāeva āpajjati. Vuṭṭhānakāle pana saṅghena kiccaṃ natthīti parammukhā vuṭṭhāti. Visaṭṭhiādikaṃ parammukhā āpajjati saṅghassa sammukhā vuṭṭhāti. Samanubhāsanaṃ saṅghassa sammukhā eva āpajjati sammukhā vuṭṭhāti. Sesaṃ sampajānamusāvādādibhedaṃ parammukhāva āpajjati parammukhā ca vuṭṭhāti. Ajānantacatukkaṃ acittakacatukkasadisaṃ.

--------------------------------------------------------------------------------------------- page506.

Liṅgapātubhāvenāti sayitasseva bhikkhussa vā bhikkhuniyā vā liṅgaparivatte jāte sahāgāraseyyāpatti hoti. Idameva taṃ paṭicca vuttaṃ. Ubhinnaṃpi pana asādhāraṇāpatti liṅgapātubhāvena vuṭṭhāti. Saha paṭilābhacatukke. Yassa bhikkhuno liṅgaṃ parivattati so saha liṅgapaṭilābhena paṭhamaṃ uppannavasena seṭṭhabhāvena ca purimaṃ purisaliṅgaṃ jahati pacchime itthīliṅge patiṭṭhāti. Purisakuttapurisākārādivasena pavattā kāyavacīviññattiyo paṭippassambhanti. Bhikkhūti vā purisoti vā evaṃ pavattā paṇṇattiyo nirujjhanti. Yāni hi bhikkhunīhi asādhāraṇāni chacattāḷīsa sikkhāpadāni tehi anāpattiyeva hoti. Dutiyacatukke pana yassā bhikkhuniyā liṅgaṃ parivattati sā pacchā samuppattiyā vā hīnabhāvena vā pacchimanti saṅkhagataṃ itthīliṅgaṃ jahati vuttappakārena purimanti saṅkhagate purisaliṅge patiṭṭhāti. Vuttaviparītā viññattiyo paṭippassambhanti. Bhikkhunīti vā itthīti vā evaṃ pavattā paṇṇattiyo nirujjhanti. Yāni vā bhikkhūhi asādhāraṇāni sataṃ tiṃsañca sikkhāpadāni tehi anāpattiyeva hoti. Cattāro sāmukkaṃsāti cattāro mahāpadesā. Te hi bhagavatā anuppanne vatthusmiṃ sayaṃ ukkaṃsitvā ukkhipitvā ṭhapitattā sāmukkaṃsāti vuccanti. Paribhogāti ajjhoharaṇīyaparibhogā. Udakaṃ pana akālikattā appaṭiggahitakaṃ vaṭṭati. Yāvakālikādīni appaṭiggahitakāni ajjhoharituṃ na vaṭṭanti. Cattāri mahāvikaṭāni kālodissattā yathāvuttakāle vaṭṭanti. Upāsako sīlavāti pañca

--------------------------------------------------------------------------------------------- page507.

Vā dasa vā sīlāni gopayamāno. Āgantukādicatukke. Sachattupāhano sasīsaṃ pārupanto vihāraṃ pavisanto tattha vicaranto ca āgantukova āpajjati no āvāsiko. Āvāsikavattaṃ akaronto pana āvāsiko āpajjati no āgantuko. Sesaṃ kāyavacīdvārikaṃ āpattiṃ ubhopi āpajjanti. Asādhāraṇaṃ āpattiṃ neva āgantuko āpajjati no āvāsiko. Gamiyacatukkepi. Gamiyavattaṃ apūretvā gacchanto gamiko āpajjati no āvāsiko. Āvāsikavattaṃ akaronto āvāsiko āpajjati no gamiko. Sesaṃ ubhopi āpajjanti. Asādhāraṇaṃ āpattiṃ ubhopi nāpajjanti. Vatthunānattatādicatukke. Catunnaṃ pārājikānaṃ aññamaññaṃ vatthunānattatāva hoti na āpattinānattatā. Sabbāpi hi sā pārājikāpattiyeva. Saṅghādisesādīsupi eseva nayo. Bhikkhussa ca bhikkhuniyā ca aññamaññaṃ kāyasaṃsagge bhikkhussa saṅghādiseso bhikkhuniyā pārājikanti evaṃ āpattinānattatāva hoti na vatthunānattatā. Ubhinnaṃpi kāyasaṃsaggova vatthu. Tathā lasuṇakhādane bhikkhuniyā pācittiyaṃ bhikkhussa dukkaṭantievamādinā cettha nayena yojanā veditabbā. Catunnaṃ pārājikānaṃ terasahi saṅghādisesehi saddhiṃ vatthunānattatā ceva āpattinānattatā ca. Evaṃ saṅghādisesādīnaṃ aniyatādīhi. Ādito cattāri pārājikāni ekato āpajjantānaṃ bhikkhubhikkhunīnaṃ neva vatthunānattatā no āpattinānattatā. Visuṃ

--------------------------------------------------------------------------------------------- page508.

Āpajjantesupi sesā sādhāraṇāpattiyo āpajjantesupi eseva nayo. Vatthusabhāgādicatukke. Bhikkhussa ca bhikkhuniyā ca kāyasaṃsagge vatthusabhāgatā no āpattisabhāgatā. Catūsu pārājikesu āpattisabhāgatā no vatthusabhāgatā. Eseva nayo saṅghādisesādīsu. Bhikkhussa ca bhikkhuniyā ca catūsu pārājikesu vatthusabhāgatā ceva āpattisabhāgatā ca. Esa nayo sabbāsu sādhāraṇāpattīsu. Asādhāraṇāpattiyaṃ neva vatthusabhāgatā ca nāpattisabhāgatā ca. Yo hi purimacatukke paṭhamapañho so idha dutiyo. Yo ca tattha dutiyo so idha paṭhamo. Tatiyacatutthesu nānākaraṇaṃ natthi. Upajjhāyacatukke. Saddhivihārikassa upajjhāyena kattabba- vattassa akaraṇe ca āpattiṃ upajjhāyo āpajjati no saddhivihāriko. Upajjhāyassa kattabbavattaṃ akaronto saddhivihāriko āpajjati no upajjhāyo. Sesaṃ ubhopi āpajjanti. Asādhāraṇaṃ ubhopi nāpajjanti. Ācariyacatukkepi eseva nayo. Ādiyantacatukke. Pādaṃ vā atirekapādaṃ vā sahatthā ādiyanto garukaṃ āpajjati. Ūnakapādaṃ gaṇhāhīti āṇattiyā aññaṃ payojento lahukaṃ āpajjati. Etena nayena sesapadattiyaṃ veditabbaṃ. Abhivādanārahacatukke. Bhikkhunīnaṃ tāva bhattagge navamabhikkhunito paṭṭhāya upajjhāyāpi abhivādanārahā no paccupaṭṭhānārahā. Avisesena ca vippakatabhojanassa bhikkhussa yo

--------------------------------------------------------------------------------------------- page509.

Koci vuḍḍhataro. Saṭṭhivassassāpi pārivāsikassa samīpaṃ gato tadahupasampannopi paccupaṭṭhānāraho no abhivādanāraho. Appaṭikkhittesu ṭhānesu vuḍḍho navakassa abhivādanāraho ceva paccupaṭṭhānāraho ca. Navako pana vuḍḍhassa neva abhivādanāraho na paccupaṭṭhānāraho. Āsanārahacatukkassa paṭhamapadaṃ purimacatukke dutiyapadena dutiyapadañca paṭhamapadena atthato sadisaṃ. Kālacatukke. Pavāretvā bhuñjanto kāle āpajjati no vikāle. Vikālabhojanāpattiṃ vikāle āpajjati no kāle. Sesaṃ kāle ceva vikāle ca. Asādhāraṇaṃ neva kāle no vikāle. Paṭiggahitacatukke. Purebhattaṃ paṭiggahitāmisaṃ kāle kappati no vikāle. Pānakaṃ vikāle kappati punadivasamhi no kāle. Sattāhakālikaṃ yāvajīvikaṃ kāle ceva kappati vikāle ca. Attano attano kālātītaṃ yāvakālikādittayaṃ akappiyamaṃsauggahitaka- paṭiggahitakañca neva kāle kappati no vikāle. Paccantimacatukke. Samudde sīmaṃ bandhanto paccantimesu janapadesu āpajjati no majjhimesu. Pañcavaggena gaṇena upasampādento gaṇaṅgaṇupāhanadhuvanahānacammattharaṇāni ca majjhimesu janapadesu āpajjati no paccantimesu. Imāni cattāri idha na kappantīti vadantopi paccantimesu āpajjati. Idha kappantīti vadanto pana majjhimesu āpajjati. Sesāpattiṃ ubhayatthāpi āpajjati. Asādhāraṇaṃ na katthaci āpajjati. Dutiyacatukke. Pañcavaggena gaṇena

--------------------------------------------------------------------------------------------- page510.

Upasampadādicatubbidhaṃpi vatthu paccantimesu janapadesu kappati. Idaṃ kappatīti dīpetuṃpi tattheva kappati no majjhimesu. Idaṃ na kappatīti dīpetuṃ pana majjhimesu janapadesu kappati no paccantimesu. Sesaṃ anujānāmi bhikkhave pañca loṇānītiādi anuññātaṃ. Taṃ ubhayattha kappati. Yaṃ pana akappiyanti paṭikkhittaṃ taṃ ubhayatthāpi na kappati. Antoādicatukke. Anūpakhajjaseyyādiṃ anto āpajjati no bahi. Ajjhokāse saṅghikamañcādīni nikkhipitvā pakkamanto bahi āpajjati no anto. Sesaṃ anto ceva bahi ca. Asādhāraṇaṃ neva anto na bahi. Antosīmādicatukke. Āgantuko vattaṃ na pūrento anto sīmāya āpajjati. Gamiyo bahi sīmāya. Musāvādādiṃ anto sīmāya ca bahi sīmāya ca āpajjati. Asādhāraṇaṃ na katthaci. Gāmacatukke. Antaragharapaṭisaṃyuttaṃ sekhapaññattiṃ gāme āpajjati no araññe. Bhikkhunī aruṇaṃ uṭṭhāpayamānā araññe āpajjati no gāme. Musāvādādiṃ gāme ceva āpajjati araññe ca. Asādhāraṇaṃ na katthaci. Cattāro pubbakiccāti sammajjanī padīpo ca udakaṃ āsanena cāti idaṃ catubbidhaṃ pubbakaraṇanti vuccatīti vuttaṃ. Chandapārisuddhi utukkhānaṃ bhikkhugaṇanā ca ovādoti ime pana cattāro pubbakiccāti veditabbā. Cattāro pattakallāti uposatho yāvatikā ca bhikkhū kammappattā te āgatā honti sabhāgāpattiyo na vijjanti

--------------------------------------------------------------------------------------------- page511.

Vajjanīyā ca puggalā tasmiṃ na honti pattakallanti vuccatīti. Cattāri anaññapācittiyānīti etadeva paccayaṃ karitvā anaññaṃ pācittiyanti evaṃ vuttāni anūpakhajjaseyyākappanasikkhāpadaṃ ehāvuso gāmaṃ vā nigamaṃ vāti sikkhāpadaṃ sañcicca kukkuccaupadahanaṃ upassutitiṭṭhananti imāni cattāri. Catasso bhikkhusammatiyoti ekarattaṃpi ce bhikkhu ticīvarena vippavaseyya aññatra bhikkhusammatiyā aññaṃ navaṃ santhataṃ kārāpeyya aññatra bhikkhusammatiyā tato ce uttariṃ vippavaseyya aññatra bhikkhusammatiyā duṭṭhullaṃ āpattiṃ anupasampannassa āroceyya aññatra bhikkhusammatiyāti evaṃ āgatā terasasammatīhi vimuttā aññatra sammatiyo. Gilānacatukke. Aññabhesajjena karaṇīye lolatāya aññaṃ viññāpento gilāno āpajjati. Abhesajjena karaṇīye bhesajjaṃ viññāpento agilāno āpajjati. Musāvādādiṃ ubhopi. Asādhāraṇaṃ ubhopi nāpajjanti. Sesaṃ sabbattha uttānamevāti. Catukka vaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 503-511. http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=10270&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10270&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=8&i=965              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=8&A=7851              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=8&A=6410              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=8&A=6410              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_8

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]