ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page8.

{4} Athakho bhagavā tassa sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkamīti ettha na bhagavā tamhā samādhimhā vuṭṭhahitvā anantarameva bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami. Yathā pana bhutvā sayatīti vuttena na hatthe adhovitvā mukhaṃ avikkhāletvā sayanasamīpaṃ agantvā aññaṃ kiñci allāpasallāpaṃ akatvā sayati iccevaṃ vuttaṃ hoti bhojanato pana pacchā sayati na na sayatīti idamettha dīpitaṃ hoti evamidhāpi na tamhā samādhimhā vuṭṭhahitvā anantarameva pakkāmīti vuttaṃ hoti vuṭṭhānato pana pacchā pakkāmi na na pakkāmīti idamettha dīpitaṃ hoti. Anantaraṃ pana apakkamitvā bhagavā kiṃ akāsīti. Aparānipi tīṇi sattāhāni bodhisamīpeyeva vītināmesi. Tatrāyaṃ anupubbīkathā bhagavati kira buddhattaṃ patvā sattāhaṃ ekapallaṅkena nisinne na bhagavā vuṭṭhāti kiṃ nukho aññepi buddhattakarā dhammā atthīti ekaccānaṃ devatānaṃ kaṅkhā udapādi. Atha bhagavā aṭṭhame divase samāpattito vuṭṭhāya devatānaṃ kaṅkhaṃ ñatvā kaṅkhāvidhamanatthaṃ ākāse uppatitvā yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ vidhamitvā pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā cattāri asaṅkheyyāni kappasatasahassañca upacitānaṃ pāramīnaṃ phalādhigamanaṭṭhānaṃ pallaṅkañca bodhirukkhañca animmisehi akkhīhi olokayamāno sattāhaṃ vītināmesi. Taṃ ṭhānaṃ animmisacetiyaṃ nāma jātaṃ. Atha pallaṅkassa ca ṭhitaṭṭhānassa ca

--------------------------------------------------------------------------------------------- page9.

Antarā puratthimato ca pacchimato ca āyate ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi. Taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ. Tato pacchimadisābhāge devatā ratanagharaṃ māpayiṃsu. Tattha pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato cettha anantanayasamantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi. Taṃ ṭhānaṃ ratanagharacetiyaṃ nāma jātaṃ. Evaṃ bodhisamīpeyeva cattāri sattāhāni vītināmetvā pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami. Tassa kira nigrodhassa chāyāya ajapālakā gantvā nisīdanti tenassa ajapālanigrodhotveva nāmaṃ udapādi. Sattāhaṃ vimuttisukhapaṭisaṃvedīti tatrāpi dhammaṃ vicinantoyeva vimuttisukhaṃ paṭisaṃvedento nisīdi. Bodhito puratthimadisābhāge esa rukkho hoti. Evaṃ nisinne ca panettha bhagavati eko brāhmaṇo taṃ āgantvā pañhaṃ pucchi. Tena vuttaṃ athakho aññatarotiādi. Tattha huṃhuṃkajātikoti so kira diṭṭhamaṅgaliko nāma mānavasena kodhavasena ca huṃhunti karonto vicarati tasmā huṃhuṃkajātikoti vuccati. Huhukajātikotipi paṭhanti. Etamatthaṃ viditvāti etaṃ tena vuttassa vacanassa sikhāppattamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi. Tassattho yo bāhitapāpadhammatāya brāhmaṇo na diṭṭhamaṅgalikatāya huṃhuṃkārakasāvādipāpadhammayutto hutvā kevalaṃ jātimattakena brahmaññaṃ paṭijānāti so brāhmaṇo bāhitapāpa- dhammattā bāhitapāpadhammo huṃhuṃkārappahāne nihuṃhuṃko

--------------------------------------------------------------------------------------------- page10.

Rāgādikasāvābhāvena nikkasāvo bhāvanānuyogayuttacittatāya yatatto sīlasaṃvarena vā saññatacittatāya yatatto catumaggañāṇasaṅkhātehi vedehi vā antaṃ tiṇṇaṃ vedānaṃ antaṃ gatattā vedantagū catumaggabrahmacariyassa vusitattā vusitabrahmacariyo. Dhammena so brahmavādaṃ vadeyyāti brāhmaṇo ahanti etaṃ vādaṃ dhammena vadeyya yassa sakale lokasannivāse kuhiñci ekārammaṇepi rāgussado dosussado mohussado mānussado diṭṭhussadoti ime pañca ussadā natthīti. {5} Akālameghoti asampatte vassakāle uppannamegho. Ayaṃ pana gimhānaṃ pacchime māse udapādi. Sattāhavaddalikāti tasmiṃ uppanne sattāhaṃ avicchinnavuṭṭhitā ahosi. Sītavātaduddinīti sā ca pana sattāhavaddalikā udakaphusitasammissena sītavātena samantā paribbhamantena dūsitadivasattā sītavātaduddinī nāma ahosi.


             The Pali Atthakatha in Roman Book 3 page 8-10. http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=148&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=148&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=4              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=116              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=72              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=72              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]