ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {187-188} Sattāhakaraṇīyesu bhikkhunīsaṅghaṃ uddissāti ito paṭṭhāya
vaccakuṭī jantāgharaṃ jantāgharasālāti imāni tīṇi parihīnāni.
     {189} Uddositādīni uddositasikkhāpadādīsu vuttāneva. Rasavatīti panettha
bhattageha vuccati. Vāreyyanti sañcarittasikkhāpade vuttameva.
Purāyaṃ suttanto na palujjatīti yāva ayaṃ suttanto na palujjati.
     {193} Pañcannaṃ sattāhakaraṇīyenāti etesaṃ bhikkhuādīnaṃ sahadhammikānaṃ
gilānabhattaṃ vā gilānupaṭṭhākabhattaṃ vā bhesajjaṃ vā pariyesissāmi
vā pucchissāmi vā upaṭṭhahissāmi vāti evamādinā parato
vitthāretvā dassitena kāraṇena appahitepi gantabbaṃ. Parato
mātāpitūnaṃ anuññātaṭṭhānepi eseva nayo. Andhakaṭṭhakathāyampana
ye mātāpitūnaṃ upaṭṭhākā ñātakā vā aññātakā vā tesampi
Appahite gantuṃ vaṭṭatīti vuttaṃ. Taṃ neva aṭṭhakathāyaṃ na pāliyā
vuttaṃ tasmā na gahetabbaṃ. {199} Bhikkhubhatikoti ekasmiṃ vihāre
bhikkhūhi saddhiṃ vasanakapuriso. Udriyatīti palujjati. Bhaṇḍaṃ
chedāpitanti dabbasambhārabhaṇḍaṃ chindāpitaṃ. Avaharāpeyyunti
āharāpeyyuṃ. Saṅghakaraṇīyenāti ettha yaṅkiñci uposathāgārādīsu
senāsanesu cetiyacchattavedikādīsu vā kattabbaṃ antamaso bhikkhuno
puggalikasenāsanampi sabbaṃ saṅghakaraṇīyameva. Tasmā tassa
nipphādanatthaṃ dabbasambhārādīni vā āharituṃ vaḍḍhakippabhūtīnaṃ
bhattavetanādīni vā dāpetuṃ gantabbaṃ. Ayampanettha pālimuttaka-
ratticchedavinicchayo dhammassavanatthāya animantitena gantuṃ na vaṭṭati.
Sace pana ekasmiṃ mahāāvāse paṭhamaṃyeva katikā katā hoti
asukadivasannāma sannipatitabbanti nimantitoyeva nāma hoti gantuṃ
vaṭṭati. Bhaṇḍakaṃ dhovissāmīti gantuṃ na vaṭṭati. Sace pana
ācariyupajjhāyā pahiṇanti vaṭṭati. Nātidūre vihāro hoti
tattha gantvā ajjeva āgamissāmīti sampāpuṇituṃ na sakkoti
vaṭṭati. Uddesaparipucchādīnaṃ atthāyapi gantuṃ na labhati.
Ācariyaṃ passissāmīti pana gantuṃ labhati. Sace naṃ ācariyo ajja
mā gacchāti vadati vaṭṭati. Upaṭṭhākakulaṃ vā ñātikulaṃ vā
dassanatthāya gantuṃ na labhati.



             The Pali Atthakatha in Roman Book 3 page 160-161. http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=3318              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3318              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=210              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=5502              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=5630              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=5630              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]