ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     Paccantimanti abhilāpamattametaṃ. Yaṃ saṅgho ākaṅkhatīti vuttattā
pana dhuravihāropi sammannituṃ vaṭṭati. Kammavācaṃ avatvā
apalokanenāpi vaṭṭatiyeva. {295} Sakaṭaparivattakanti sakaṭehi parikkhepaṃ viya
katvā acchanti. Kākoravasaddanti tattha tattha apaviṭṭhaāmisa-
khādanatthāya anupageyeva sannipatitānaṃ kākānaṃ oravasaddaṃ. Yasojo
nāma kapilasuttapariyosāne pabbajitānaṃ pañcannaṃ satānaṃ aggapuriso.
     Ussāvanantikantiādīsu. Ussāvanantikā tāva evaṃ kātabbā
yo thambhānaṃ vā upari bhittipāde vā nikkhanitvā vihāro kayirati
tassa heṭṭhā thambhapaṭicchakā pāsāṇā bhūmigatikāeva.
Paṭhamathambhampana paṭhamabhittipādaṃ vā patiṭṭhāpentehi bahūhi samparivāretvā

--------------------------------------------------------------------------------------------- page198.

Kappiyakuṭiṃ karomāti vācaṃ nicchārentehi manussesu ukkhipitvā patiṭṭhāpentesu āmasitvā vā sayaṃ ukkhipitvā vā thambho vā bhittipādo vā patiṭṭhāpetabbo. Kurundīmahāpaccarīsu pana kappiyakuṭī kappiyakuṭīti vatvā patiṭṭhāpetabbanti vuttaṃ. Andhakaṭṭhakathāyaṃ saṅghassa kappiyakuṭiṃ adhiṭṭhāmīti vuttaṃ. Tampana avatvāpi aṭṭhakathāsu vuttanayeneva vutte doso natthi. Idaṃ panettha sādhāraṇalakkhaṇaṃ thambhapatiṭṭhānañca vacanapariyosānañca samakālaṃ vaṭṭati. Sace hi aniṭṭhite vacane thambho patiṭṭhāti appatiṭṭhite vā tasmiṃ vacanaṃ niṭṭhāti akatā hoti kappiyakuṭī. Teneva mahāpaccariyaṃ vuttaṃ bahūhi samparivāretvā vattabbaṃ avassaṃ hi ekassapi vacana- niṭṭhānañca thambhapatiṭṭhānañca ekato bhavissatīti. Iṭṭhakasilā- mattikakuṭikāsu pana kuṭīsu heṭṭhā cayaṃ bandhitvā vā abandhitvā vā karontu yato paṭṭhāya bhittiṃ uṭṭhāpetukāmā honti taṃ sabbapaṭhamaṃ iṭṭhakaṃ vā silaṃ vā mattikāpiṇḍaṃ vā gahetvā vuttanayeneva kappiyakuṭī kātabbā. Iṭṭhakādayo hi bhittiyā paṭhamiṭṭhakādīnaṃ heṭṭhā na vaṭṭanti. Thambhā pana upari uggacchanti tasmā vaṭṭanti. Andhakaṭṭhakathāyaṃ thambhe hi kayiramāne catūsu koṇesu cattāro thambhā iṭṭhakādikuḍḍe catūsu koṇesu dve tisso iṭṭhakā adhiṭṭhātabbāti vuttaṃ. Tathā pana akatāyapi doso natthi. Aṭṭhakathāsu hi vuttameva pamāṇaṃ. Gonisādikā duvidhā ārāmagonisādikā vihāragonisādikāti. Tāsu yattha neva

--------------------------------------------------------------------------------------------- page199.

Ārāmo na senāsanāni parikkhittāni honti ayaṃ ārāma- gonisādikā nāma yattha senāsanāni sabbāni vā ekaccāni vā parikkhittāni ārāmo aparikkhitto ayaṃ vihāragonisādikā nāma. Iti ubhayatrāpi ārāmassa aparikkhittabhāvoyeva pamāṇaṃ. Ārāmo pana upaḍḍhaparikkhittopi bahutaraparikkhittopi parikkhittoyeva nāmāti kurundīmahāpaccarīsu vuttaṃ. Ettha kappiyakuṭiṃ laddhuṃ vaṭṭati. Gahapatīti manussā āvāsaṃ katvā kappiyakuṭiṃ dema paribhuñjathāti vadanti esā gahapati nāma. Kappiyakuṭiṃ kātuṃ demāti vuttepi vaṭṭatiyeva. Andhakaṭṭhakathāyampana yasmā bhikkhuṃ ṭhapetvā sesasahadhammikānaṃ sabbesañca devamanussānaṃ hatthato paṭiggaho ca sannidhi ca antovutthañca tesaṃ santakaṃ bhikkhussa vaṭṭati tasmā tesaṃ gehāni tehi dinnā kappiyakuṭī vā gahapatīti vuccatīti vuttaṃ. Punapi vuttaṃ bhikkhusaṅghassa vihāraṃ ṭhapetvā bhikkhunīnaṃ upassayo ārāmikānaṃ vā titthiyānaṃ vā devatānaṃ vā nāgānaṃ vā api brahmānaṃ vā vimānaṃ kappiyakuṭī hotīti taṃ suvuttaṃ saṅghasantakameva hi bhikkhusantakaṃ vā gehaṃ gahapatikuṭī na hoti. Sammatikā nāma kammavācāya sāvetvā katāti. Yaṃ imāsu catūsu kappiyabhūmīsu vutthaṃ āmisaṃ taṃ sabbaṃ antovutthasaṅkhaṃ na gacchati bhikkhūnañca bhikkhunīnañca antovutthaantopakkamocanatthaṃ hi kappiyakuṭiyo anuññātā. Yampana akappiyabhūmiyaṃ sahaseyyāpahonake gehe vutthaṃ saṅghikaṃ vā puggalikaṃ vā bhikkhussa bhikkhuniyā vā santakaṃ ekarattampi

--------------------------------------------------------------------------------------------- page200.

Ṭhapitaṃ taṃ antovutthaṃ tattha pakkañca antopakkaṃ nāma hoti etaṃ na kappati. Sattāhakālikampana yāvajīvikañca vaṭṭati. Tatrāyaṃ vinicchayo sāmaṇero bhikkhussa taṇḍulādikaṃ āmisaṃ āharitvā kappiyakuṭiyaṃ nikkhipitvā punadivase pacitvā deti antovutthaṃ na hoti. Tattha akappiyakuṭiyaṃ nikkhittasappiādīsu yaṅkiñci pakkhipitvā deti mukhasannidhi nāma hoti. Mahāpaccariyaṃ pana antovutthaṃ hotīti vuttaṃ. Tattha nāmamattameva nānākaraṇaṃ. Bhikkhu akappiyakuṭiyaṃ ṭhapitasappiñca yāvajīvikapaṇṇañca ekato pacitvā paribhuñjati sattāhaṃ nirāmisaṃ vaṭṭati. Sace āmisasaṃsaṭṭhaṃ katvā paribhuñjati antovutthañceva sāmapakkañca hoti. Etenupāyena sabbasaṃsaggā veditabbā. Imā pana kappiyakuṭiyo kadā jahitavatthukā hontīti. Ussāvanantikā tāva yā thambhānaṃ upari bhittipāde vā nikkhanitvā katā sā sabbesu thambhesu ca bhittipādesu ca apanītesu jahitavatthukā hoti. Sace pana thambhe vā bhittipāde vā parivattanti yo yo ṭhito tattha tattha patiṭṭhāti sabbesupi parivattitesu jahitavatthukāva hoti. Iṭṭhakādīhi katā cayassa uparibhittiatthāya ṭhapitaṃ iṭṭhakaṃ vā silaṃ vā mattikāpiṇḍaṃ vā ādiṃ katvā vināsitakāle jahitavatthukā hoti. Yehi pana iṭṭhakādīhi adhiṭṭhitā tesu apanītesupi tadaññesu patiṭṭhitesu ajahitavatthukāva hoti. Gonisādikā pākārādīhi parikkhepe kate jahitavatthukā hoti. Puna tasmiṃ ārāme kappiyakuṭiṃ laddhuṃ vaṭṭati.

--------------------------------------------------------------------------------------------- page201.

Sace pana punapi pākārādayo tattha tattha khaṇḍā honti tato tato gāvo pavisanti puna kappiyakuṭī hoti. Itarā pana dve gopānasimattaṃ ṭhapetvā sabbasmiṃ chadane vinaṭṭhe jahitavatthukā honti. Sace gopānasīnaṃ upari ekampi pakkhapāsakamaṇḍalaṃ atthi rakkhati. Yatra panimā catassopi kappiyabhūmiyo natthi tattha kiṃ kātabbanti. Anupasampannassa datvā tassa santakaṃ katvā paribhuñjitabbaṃ. Tatridaṃ vatthu karavikatissatthero kira vinayadharapāmokkho mahāsīvattherassa santikaṃ agamāsi. So dīpālokena sappikumbhaṃ passitvā bhante kimetanti pucchi. Thero āvuso gāmato sappikumbho ābhato lūkhadivase sappinā bhuñjanatthāyāti āha. Tato naṃ tissatthero na vaṭṭati bhanteti āha. Thero punadivase pamukhe nikkhipāpesi. Tissatthero puna ekadivasaṃ āgato taṃ disvā tatheva pucchitvā bhante sahaseyyāpahonakaṭṭhāne ṭhapetuṃ na vaṭṭatīti āha. Thero punadivase bahi nīharāpetvā nikkhipāpesi. Taṃ corā hariṃsu. So puna ekadivasaṃ āgataṃ tissattheramāha āvuso tayā na vaṭṭatīti vutte so kumbho bahi nikkhitto corehi avahaṭoti. Tato naṃ tissatthero āha nanu bhante anupasampannassa dātabbo assa anupasampannassa hi datvā tassa santakaṃ katvā paribhuñjituṃ vaṭṭatīti.


             The Pali Atthakatha in Roman Book 3 page 197-201. http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=4066&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4066&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=5&i=82              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=5&A=2101              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=5&A=2251              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=5&A=2251              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_5

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]