ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                    38. 10. Pāricchattakavimānavaṇṇanā
     pāricchattake koviḷāreti pāricchattakavimānaṃ. Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī aññataro upāsako bhagavantaṃ
upasaṅkamitvā svātanāya nimantetvā attano gehadvāre mahantaṃ maṇḍapaṃ sajjetvā
sāṇipākāraṃ parikkhipitvā upari vitānaṃ bandhitvā dhajapaṭākādayo ussāpetvā
nānāvirāgavaṇṇāni 1- vatthāni gandhadāmapupphadāmamālādāmāni 2- ca olambetvā
sittasammaṭṭhe 3- padese āsanāni paññāpetvā bhagavato kālaṃ ārocesi. Atha bhagavā
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya devavimānaṃ viya alaṅkatapaṭiyattaṃ maṇḍapaṃ
pavisitvā sahassaraṃsī viya aṇṇavakucchiṃ obhāsayamāno paññatte āsane nisīdi,
upāsako gandhapupphadhūpapadīpehi 4- bhagavantaṃ pūjesi.
     Tena ca samayena aññatarā kaṭṭhahārikā itthī andhavane supupphitaṃ asokarukkhaṃ
disvā sapallavaṅkurāni piṇḍīkatāni bahūni asokapupphāni gahetvā āgacchantī
bhagavantaṃ tattha nisinnaṃ disvā pasannacittā āsanassa samantato tehi pupphehi
pupphasantharaṃ santharantī bhagavato pūjaṃ katvā vanditvā tikkhattuṃ padakkhiṇaṃ katvā
namassamānā agamāsi. Sā pana aparena samayena kālaṃ katvā tāvatiṃsesu nibbatti,
accharāsahassaparivārā yebhuyyena nandanavane naccantī gāyantī pāricchattakamālā
ganthentī pamodamānā kīḷantī sukhaṃ 5- anubhavati. Athāyasmā mahāmoggallāno heṭṭhā
vuttanayeneva 6- devacārikaṃ caranto tāvatiṃsabhavanaṃ gantvā taṃ disvā tāya katakammaṃ
imāhi gāthāhi pucchi:-
@Footnote: 1 Ma. nānāvidhavaṇṇāni  2 cha.Ma. gandhadāmamālādāmāni
@3 Ma. udakapositasammaṭṭhe  4 cha.Ma. gandhapupphadhumapadīpehi
@5 Sī.,i. chaṇaṃ  6 cha.Ma. vuttanayena
     [680]   "pāricchattake koviḷāre        ramaṇīye manorame
              dibbamālaṃ ganthamānā           gāyantī sampamodasi.
     [681]    Tassā te naccamānāya         aṅgamaṅgehi sabbaso
              dibbā saddā niccharanti         savanīyā manoramā.
     [682]    Tassā te naccamānāya         aṅgamaṅgehi sabbaso
              dibbā gandhā pavāyanti         sucigandhā manoramā.
     [683]    Vivattamānā kāyena           yā veṇīsu piḷandhanā
              tesaṃ suyyati nigghoso          tūriye pañcaṅgike yathā.
     [684]    Vaṭsakā vātadhutā             vātena sampakampitā
              tesaṃ suyyati nigghoso          tūriye pañcaṅgike yathā.
     [685]    Yāpi te sirasmiṃ mālā         sucigandhā manoramā
              vāti gandho disā sabbā        rukkho mañjūsako yathā.
     [686]    Ghāyase taṃ sucigandhaṃ 1-         rūpaṃ passasi amānusaṃ
              devate pucchitācikkha           kissa kammassidaṃ phalan"ti,
    #[680]   tattha pāricchattake koviḷāreti pāricchattakanāmake koviḷārapupphe
ādāya dibbamālaṃ ganthamānāti yojanā. Yaṃ hi lokiyā "pārijātan"ti vadanti,
taṃ māgadhabhāsāya "pāricchattakan"ti vuccati. Koviḷāroti ca koviḷārajātiko, so
ca manussalokepi devalokepi koviḷāro, tassāpi jātīti vadanti.
@Footnote: 1 Sī. suciṃ gandhaṃ
    #[681]  Tassā pana devatāya naccanakāle aṅgabhāravasena sarīrato ca
pilandhanato ca ativiya madhuro saddo niccharati, gandho sadā sabbā disāpi
pharitvā tiṭṭhati. Tenāha "tassā te naccamānāyā"tiādi. Tattha savanīyāti sotuṃ
yuttā, savanassa vā hitā, kaṇṇasukhāti attho.
    #[683]  Vivattamānā kāyenāti tava kāyena sarīrena parivattamānena,
itthambhūtalakkhaṇe cetaṃ karaṇavacanaṃ. Yā veṇīsu pilandhanāti yāni te kesaveṇīsu
piḷandhanāni, vibhattilopo cettha daṭṭhabbo, liṅgavipallāso vā.
    #[684] Vaṭaṃsakāti ratanamayā kaṇṇikā vaṭaṃsakāti 1- attho. Vātadhutāti mandena
mālutena dhūpayamānā. 2- Vātena sampakampitāti vātena samantato visesato kampitā.
Calitā. Atha vā vaṭaṃsakā vātadhutā, vātena sampakampitāti avāteritāpi
vāterikāpi ye te vaṭaṃsakā kampitā, tesaṃ suyyati nigghosoti atthayojanā.
    #[685]  Vāti gandho disā sabbāti tassā te sirasmiṃ dibbamālāya
gandho vāyati sabbā disā. Yathā kiṃ? rukkho mañjūsako yathāti, yathā nāma
mañjūsako rukkho supupphito attano gandhena bahūni yojanāni pharamāno sabbā
disā vāyati, evaṃ tava sirasmiṃ piḷandhanamālāya gandhoti attho. So kira rukkho
gandhamādane paccekabuddhānaṃ uposathakaraṇamaṇḍalamāḷakamajjhe tiṭṭhati. Yattakāni
devaloke ca manussaloke ca surabhikusumāni, tāni tassa sākhaggesu nibbattanti.
Tena so ativiya sugandho hoti. Evaṃ tāya devatāya piḷandhanamālāya gandhoti. 3-
Tena vuttaṃ "rukkho mañjūsako yathā"ti.
    #[686]  Yadipi tassa saggassa chaphassāyatanikabhāvato sabbānipi tattha
@Footnote: 1 Sī. avaṭsakāti  2 Sī. dhūyamānā  3 Sī. piḷandhanamālā
Ārammaṇāni piyarūpāniyeva, gandharūpānaṃ pana savisesānaṃ tassā devatāya lābhibhāvato
"ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusan"ti vuttaṃ.
     Atha devatā dvīhi gāthāhi byākāsi:-
     [687]   "pabhassaraṃ accimantaṃ       vaṇṇagandhena saṃyutaṃ 1-
              asokapupphamālāhaṃ       buddhassa upanāmayiṃ.
     [688]    Tāhaṃ kammaṃ karitvāna     kusalaṃ buddhavaṇṇitaṃ
              apetasokā sukhitā      sampamodāma'nāmayā"ti.
    #[687]    Tattha sudhotapavāḷasaṅghātasannibhassa kiñjakkhakesarasamudāyena
bhāṇuraṃsijālassa 2- viya asokapupphuttamassa tadā upaṭṭhitataṃ sandhāyāha "pabhassaraṃ
accimantan"ti. Sesaṃ vuttanayameva.
     Athāyasmā mahāmoggallāno tāya devatāya attano sucaritakamme kathite
saparivārāya tasmā dhammaṃ desetvā tato manussalokaṃ āgantvā bhagavato taṃ
pavattiṃ kathesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi,
sā desanā mahājanassa sātthikā ahosīti.
                    Pāricchattakavimānavaṇṇanā  niṭṭhitā.
               Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ
                          dasavatthupaṭimaṇḍitassa
               tatiyassa pāricchattakavaggassa atthavaṇṇanā niṭṭhitā.
@Footnote: 1 ka. saṃyuttaṃ  2 Sī. subhāsurasikhājālassa



             The Pali Atthakatha in Roman Book 30 page 195-198. http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=4118              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4118              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=38              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1367              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1353              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1353              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]