ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page199.

4. Mañjiṭṭhakavagga 39. 1. Mañjiṭṭhakavimānavaṇṇanā mañjiṭṭhakavagge mañjiṭṭhake vimānasminti mañjiṭṭhakavimānaṃ. Tassa kā uppatti? bhagavā sāvatthiyaṃ viharati jetavane. Tattha aññataro upāsako bhagavantaṃ nimantetvā anantaravimāne vuttanayeneva maṇḍapaṃ sajjetvā tattha nisinnaṃ satthāraṃ pūjetvā dānaṃ deti. Tena ca samayena aññatarā kuladāsī andhavane supupphitaṃ sālarukkhaṃ disvā tattha pupphāni gahetvā hīrehi āvuṇitvā vaṭsake katvā puna bahūni muttapupphāni aggapupphāni ca gahetvā nagaraṃ paviṭṭhā 1- tasmiṃ maṇḍepe yugandharapabbatakucchiṃ obhāsayamānaṃ bālasūriyaṃ viya chabbaṇṇabuddharaṃsiyo vissajjetvā nisinnaṃ bhagavantaṃ disvā pasannacittā tehi pupphehi pūjentī vaṭsakāni āsanassa samantato ṭhapetvā itarāni ca pupphāni okiritvā sakkaccaṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā agamāsi. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane 2- nibbatti, tattha tassā rattaphalikamayaṃ vimānaṃ, tassa ca purato suvaṇṇavālukāsanthata- bhūmibhāgaṃ mahantaṃ sālavanaṃ pāturahosi. Sā yadā vimānato nikkhamitvā sālavanaṃ pavisati, tadā sālasākhā onamitvā tassā upari kusumāni okiranti. Taṃ āyasmā mahāmoggallāno heṭṭhā vuttanayena upagantvā imāhi gāthāhi katakammaṃ pucchi:- [689] "mañjiṭṭhake vimānasmiṃ soṇṇavālukasanthate 3- pañcaṅgikena tūriyena ramasi suppavādite. [690] Tamhā vimānā oruyha nimmitā ratanāmayā ogāhasi sālavanaṃ pupphitaṃ sabbakālikaṃ. @Footnote: 1 ka. pavisitvā 2 ka. tāvatiṃsesu uppajji 3 ka. sovaṇṇavāluka...

--------------------------------------------------------------------------------------------- page200.

[691] Yassa yasseva sālassa mūle tiṭṭhasi devate so so muñcati pupphāni onamitvā dumuttamo. [692] Vāteritaṃ sālavanaṃ ādhutaṃ dijasevitaṃ vāti gandho disā sabbā rukkho mañjūsako yathā. [693] Ghāyase taṃ sucigandhaṃ rūpaṃ passasi amānusaṃ devate pucchitācikkha kissa kammassidaṃ phalan"ti. #[689] Tattha mañjiṭṭhake vimānasminti rattaphalikamaye vimāne. Sinduvārakaṇavīramakulasadisavaṇṇaṃ hi "mañjiṭṭhakan"ti vuccati. Soṇṇavālukasanthateti samantato vippakiṇṇāhi suvaṇṇavālukāhi santhatabhūmibhāge. Ramasi suppavāditeti suṭṭhu pavāditena pañcaṅgikena tūriyena abhiramasi. #[690] Nimmitā ratanāmayāti tava sucaritasippinā abhinimmitā ratanamayā vimānā. Ogāhasīti pavisasi. Sabbakālikanti sabbakāle sukhaṃ sabbautusappāyaṃ, sabbakāle pupphanakaṃ vā. #[692] Vāteritanti yathā puppāni okiranti, evaṃ vātena īritaṃ calitaṃ. Ādhutanti mandena mālutena saṇikasaṇikaṃ vidhūpayamānaṃ. Dijasevitanti mayūrakokilādisakuṇasaṅghehi upasevitaṃ. Evaṃ therena puṭṭhā sā devatā imāhi gāthāhi byākāsi:- [694] "ahaṃ manussesu manussabhūtā dāsī ayirakule ahuṃ buddhaṃ nisinnaṃ disvāna sālapupphehi okiriṃ. [695] Vaṭaṃsakañca sukataṃ sālapupphamayaṃ ahaṃ buddhassa upanāmesiṃ pasannā sehi pāṇihi.

--------------------------------------------------------------------------------------------- page201.

[696] Tāhaṃ kammaṃ karitvāna kusalaṃ buddhavaṇṇitaṃ apetasokā sukhitā sampamodāma'nāmayā"ti. #[694-5] Tattha ayirakuleti ayyakule, sāmikageheti attho. Ahunti ahosiṃ. Okirinti pupphehi 1- vippakiriṃ. Upanāmesinti pūjāvasena upanāmesiṃ. 2- Sesaṃ vuttanayameva. Athāyasmā mahāmoggallāno saparivārāya tassā devatāya dhammaṃ desetvā manussalokaṃ āgantvā bhagavato tamatthaṃ nivedesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi, desanā sadevakassa lokassa sātthikā ahosīti. Mañjiṭṭhakavimānavaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 30 page 199-201. http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=4199&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4199&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=39              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1400              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1378              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1378              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]