ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  285. 8. Bhāratattheragāthāvaṇṇanā 1-
      ehi nandaka gacchāmāti āyasmato bhāratattherassa gāthā. Kā uppatti?
      ayaṃ kira anomadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
ekadivasaṃ manuññadassanaṃ mudusukhasamphassaṃ upāhanadvayaṃ gahetvā gacchanto satthāraṃ
caṅkamantaṃ disvā pasannamānaso upāhanā upanāmetvā "abhiruhatu bhagavā upahanā,
yaṃ mama assa dīgharattaṃ hitāya sukhāyā"ti āha. Abhiruhi bhagavā tassa anugaṇhanatthaṃ
upāhanā. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
campānagare gahapatikule nibbatti, bhāratotissa nāmaṃ ahosi. So viññutaṃ patto
soṇattherassa pabbajitabhāvaṃ sutvā "sopi nāma pabbajī"ti sañjātasaṃvego
pabbajitvā katapubbakicco vipassanāya kammaṃ karonto na cirasseva chaḷabhiñño
ahosi. Tena vuttaṃ apadāne 2- :-
          "anomadassī bhagavā          lokajeṭṭho narāsabho
           divāvihārā nikkhamma        vīthimāruyhi 3- cakkhumā.
           Pānadhiṃ 4- sukataṃ gayha       addhānaṃ paṭipajjahaṃ
           tatthaddasāsiṃ sambuddhaṃ        pattikaṃ cārudassanaṃ.
           Sakaṃ cittaṃ pasādetvā       nīharitvāna pānadhiṃ
@Footnote: 1 cha.Ma. bharatatthera... evamuparipi   2 khu.apa. 33/69/95 pānadhidāyakattherarāpadāna (syā)
@3 cha.Ma. pathamāruhi               4 Sī. pannadhiṃ

--------------------------------------------------------------------------------------------- page463.

Pādamūle ṭhapetvāna idaṃ vacanamabraviṃ. Abhirūha mahāvīra sugatinda vināyaka ito phalaṃ labhissāmi so me attho samijjhatu. Anomadassī bhagavā lokajeṭṭho narāsabho pānadhiṃ abhirūhitvā idaṃ vacanamabravi. Yo pānadhiṃ me adāsi pasanno sehi pāṇibhi tamahaṃ kittayissāmi suṇātha mama bhāsato. Buddhassa giramaññāya sabbe devā samāgatā udaggacittā sumanā vedajātā katañjalī. Pānadhīnaṃ 1- padānena sukhitoyaṃ bhavissati pañcapaññāsakkhattuñca devarajjaṃ karissati. Sahassakkhattuṃ rājā ca 2- cakkavattī bhavissati padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ. Aparimeyye ito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. Devaloke manusse vā nibbattissati puññavā devayānapaṭibhāgaṃ yānaṃ paṭilabhissati. Pāsādā sivikā mayhaṃ 3- hatthino samalaṅkatā rathā vājaññasaṃyuttā sadā pātubhavanti me. Agārā nikkhamantopi rathena nikkhamiṃ ahaṃ kesesu chijjamānesu arahattamapāpuṇiṃ. @Footnote: 1 Sī. pannadhīnaṃ 2 Sī. rājā 3 cha.Ma. vayhaṃ

--------------------------------------------------------------------------------------------- page464.

Lābhā mayhaṃ suladdhaṃ me vāṇijjaṃ suppayojitaṃ datvāna pānadhiṃ ekaṃ pattomhi acalaṃ padaṃ. Aparimeyye ito kappe yaṃ pānadhimadāsahaṃ duggatiṃ nābhijānāmi pānadhissa idaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā attano kaniṭṭhabhātikena nandakattherena heṭṭhā vuttanayena aññābyākaraṇe kate "idāni nandakopi 1- arahā jāto, handa mayaṃ ubhopi satthu santikaṃ gantvā vusitabrahmacariyataṃ nivedessāmā"ti uppannaṃ parivitakkaṃ nandakattherassa kathento:- [175] "ehi nandaka gacchāma upajjhāyassa santikaṃ sīhanādaṃ nadissāma buddhaseṭṭhassa sammukhā. [176] Yāya no anukampāya amhe pabbājayī muni so no attho anuppatto sabbasaṃyojanakkhayo"ti gāthādvayaṃ abhāsi. Tattha nandakāti ālapanaṃ. Ehīti tassa attano santikakaraṇaṃ. Gacchāmāti tena attanā ca ekajjhaṃ kātabbakiriyāvacanaṃ, upajjhāyassāti sammāsambuddhassa, sammāsambuddho hi samantacakkhunā buddhacakkhunā ca sattānaṃ āsayānusayacaritādīnaṃ yathābhūtavilokanena 2- sadevakassa lokassa vajjāvajjaṃ upanijjhāyatīti visesato upajjhāyoti vattabbataṃ arahati. Yadatthaṃ gamanaṃ, taṃ dassetuṃ "sīhanādaṃ nadissāma, buddhaseṭṭhassa sammukhā"ti āha. Yathābhuccaguṇābhibyāhāratāya 3- abhītanādabhāvato sīhanādaṃ buddhassa sammāsambuddhassa tatoeva sabbasattuttamatāya seṭṭhassa, buddhānaṃ vā sāvakabuddhādīnaṃ @Footnote: 1 i. nandako 2 Sī. yathābhūtavalokanena 3 Sī. yathābhuccabuddhaguṇābhibyāharatāya

--------------------------------------------------------------------------------------------- page465.

Seṭṭhassa sammukhā purato nadissāmāti attho. Yathā pana sīhanādaṃ naditukāmo, taṃ dassento "yāyā"ti gāthamāha. Tattha yāyāti yadatthaṃ, yāya 1- yadatthānuppattiyāti attho. Noti amhākaṃ. Anukampāyāti anuggaṇhanena amhe dvepi pabbājayi pabbājesi. Munīti bhagavā. So no attho anuppattoti so attho 2- sabbesaṃ saṃyojanānaṃ khayabhūtaṃ arahattaphalaṃ no amhehi anuppatto, adhigatoti attho. Bhāratattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 462-465. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10339&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10339&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=285              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5862              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6012              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6012              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]