ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                294. 7. Soṇapoṭiriyaputtattheragāthāvaṇṇanā
      na tāva supituṃ hotīti āyasmato soṇassa poṭiriyaputtassa 3- gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro sikhissa bhagavato kāle vanacaro hutvā
jīvanto ekadivasaṃ satthāraṃ disvā pasannacitto kurañjiyaphalaṃ 4- satthuno adāsi. So
tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ
poṭiriyassa nāma gāmabhojakassa 5- putto hutvā nibbatti, soṇotissa nāmaṃ ahosi.
So vayappatto bhaddiyassa sākiyarañño senāpati ahosi. Atha bhaddiyarāje heṭṭhā
vuttanayena pabbajite senāpati "rājāpi nāma pabbaji, kiṃ mayhaṃ gharāvāsenā"ti
pabbaji. Pabbajitvā pana niddārāmo viharati, na bhāvanamanuyuñjati. Taṃ bhagavā
@Footnote: 1 i. tādibhāvāvahanena  2 Sī.,i. uttamapuggalaṃ  3 Sī. soṇassa seṭṭhiputtattherassa
@4 Sī. kuruñjiyaphalaṃ, i. kuraṇḍiyaphalaṃ         5 Sī. selissariyanāmakassa gāmabhojakassa

--------------------------------------------------------------------------------------------- page488.

Anupiyāyaṃ ambavane viharanto attano obhāsaṃ pharāpetvā tenassa satiṃ janetvā imāya gāthāya taṃ ovadanto:- [193] "na tāva supituṃ hoti ratti nakkhattamālinī paṭijaggitumevesā ratti hoti vijānatā. [194] Hatthikkhandhāvapatitaṃ kuñjaro ce anukkame saṅgāme me mataṃ seyyo yañce jīve parājito"ti gāthādvayaṃ abhāsi. Tattha na tāva supituṃ hoti, ratti nakkhattamālinīti aṭṭhahi akkhaṇehi vajjitaṃ navamaṃ khaṇaṃ labhitvā ṭhitassa viññujātikassa yāva na arahattaṃ hatthagataṃ hoti, tāva ayaṃ nakkhattamālinī ratti supituṃ niddāyituṃ na hoti, supanassa kālo na hoti. Apica kho paṭijaggitumevesā, ratti hoti vijānatāti esā ratti nāma manussānaṃ migapakkhīnañca niddūpagamanena visesato nissaddavelābhūtā paṭipattiṃ attani sañjaggituṃ jāgariyānuyogamanuyuñjitumeva 1- vijānatā viññunā icchitā hotīti. Taṃ sutvā soṇo saṃviggataramānaso 2- hirottappaṃ paccupaṭṭhapetvā abbokāsikaṅgaṃ adhiṭṭhāya vipassanāya kammaṃ karonto "hatthikkhandhāvapatitan"ti dutiyaṃ gāthamāha. Tattha avapatitanti avamukhaṃ patitaṃ uddhaṃpādaṃ adhomukhaṃ patitaṃ. Kuñjaro ce anukkameti kuñjaro anukkameyya ce. Idaṃ vuttaṃ hoti:- yadāhaṃ hatthimāruhitvā saṅgāmaṃ paviṭṭho hatthikkhandhato patito, tadāhaṃ saṅgāme tena hatthinā maddito mato ahosiṃ ce, taṃ me maraṇaṃ seyyo, yañce idāni kilesehi parājito jīveyyaṃ, 3- taṃ na seyyoti. Imaṃ gāthaṃ vadantoyeva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :- @Footnote: 1 Sī., i.....manuyuñjitukāmena 2 Sī. taṃ sutvā so tena saṃviggamānaso @3 Ma. jīveyya 4 khu.apa. 33/101/152 kurañjiyaphaladāyakattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page489.

"migaluddo pure āsiṃ vipine vicaraṃ ahaṃ addasaṃ virajaṃ buddhaṃ sabbadhammāna pāraguṃ. Kurañjiyaphalaṃ gayha buddhaseṭṭhassadāsahaṃ puññakkhettassa dhīrassa 1- pasanno sehi pāṇibhi. Ekatiṃse ito kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā "satthārā vuttaṃ, attanā vuttan"ti ubhayaṃ hi gāthaṃ "hatthikkhandhāvapatitan"tiādinā paccudāhāsi. Tena idameva aññābyākaraṇaṃ ahosīti. Soṇapoṭiriyaputtattheragāthāvaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 32 page 487-489. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10910&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=10910&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=294              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5939              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6077              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6077              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]