ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  314. 8. Passikattheragāthāvaṇṇanā 8-
      ekopi saddho medhāvīti āyasmato passikattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto
atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
disvā pasannacitto milakkhuphalāni 9- adāsi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā passikoti
@Footnote: 1 pāli. vidassāmi  2 cha.Ma. bhetha  3 cha.Ma. suvatthiko  4 Sī. atthahetūhi samphassaṃ,
@cha.Ma. samphussa   5 Sī. vasudhā sampakampati   6 cha.Ma. ubbegajātā   7 cha.Ma. ahaṃsu
@8 cha.Ma. vassikatthera....evamuparipi       9 cha.Ma. pilakkhaphalāni, i. milakkha....
Laddhanāmo vayappatto satthu yamakapāṭihāriyaṃ disvā paṭiladdhasaddho pabbajitvā
samaṇadhammaṃ karonto ābādhiko ahosi. Atha naṃ ñātakā vejjaparidiṭṭhena bhesajja-
vidhinā upaṭṭhahitvā arogamakaṃsu. So tamhā ābādhā vuṭṭhito saṃvegajāto bhāvanaṃ
ussukkāpetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne 1- :-
          "vanantare 2- buddhaṃ disvā     atthadassiṃ mahāyasaṃ
           pasannacitto sumano          milakkhussa phalaṃ adā. 3-
           Aṭṭhārase kappasate         yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi          phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā ākāsena ñātakānaṃ santikaṃ gantvā ākāse
ṭhito dhammaṃ desetvā te saraṇesu sīlesu ca patiṭṭhāpesi. Tesu keci kālaṅkatā
saraṇesu sīlesu ca patiṭṭhitattā sagge nibbattiṃsu. Atha naṃ satthā buddhupaṭṭhānaṃ
upagataṃ 4- "kiṃ te passika ñātīnaṃ ārogyan"ti pucchi. So ñātīnaṃ attanā kataṃ
upakāraṃ satthu kathento:-
    [240] "ekopi saddho medhāvī       assaddhānīdha 5- ñātinaṃ
           dhammaṭṭho sīlasampanno        hoti atthāya bandhunaṃ.
    [241]  Niggayha anukampāya          coditā ñātayo mayā
           ñātibandhavapemena           kāraṃ katvāna bhikkhusu.
    [242]  Te abbhatītā kālakatā 6-    pattā te tidivaṃ sukhaṃ
           bhātaro mayhaṃ mātā ca       modanti kāmakāmino"ti
tisso gāthā abhāsi.
@Footnote: 1 khu.apa. 33/58/82 milakkhuphaladāyakattherāpadāna (syā)     2 Sī. nabhante
@3 pāli. adaṃ     4 i. āgataṃ      5 pāli. assaddhānaṃ ca     6 cha.Ma. kālaṅkatā
      Tatthāyaṃ paṭhamagāthāya attho:- yo kammaphalasaddhāya ca ratanattayasaddhāya
ca vasena saddho, tatoeva kammassakatañāṇādiyogato medhāvī, satthu ovāda-
dhamme navalokuttaradhamme ca 1- ṭhitattā dhammaṭṭho, ācārasīlassa maggasīlassa phalasīlassa
ca vasena sīlasampanno, so ekopi yathāvuttāya saddhāya abhāvena assaddhānaṃ
idha imasmiṃ loke "amhākaṃ ime"ti ñātabbaṭṭhena ñātīnaṃ, 2- tathā pemabandhanena
bandhanaṭṭhena "bandhū"ti ca laddhanāmānaṃ bandhavānaṃ atthāya hitāya hotīti.
      Evaṃ sādhāraṇato vuttamatthaṃ attūpanāyikaṃ katvā dassetuṃ "niggayhā"tiādinā
itaragāthā vuttā. Tattha niggayha anukampāya, coditā ñātayo mayāti idānipi
duggatā kusalaṃ akatvā āyatiṃ 3- parikkilesaṃ puna mānubhavitthāti niggahetvā ñātayo
mayā ovaditā. 4- Ñātibandhavapemena "amhākaṃ ayaṃ bandhavo"ti evaṃ pavattena pemena
mama ovādaṃ atikkamituṃ asakkontā kāraṃ katvāna bhikkhūsu pasannacittā hutvā
cīvarādipaccayadānena ceva upaṭṭhānena ca bhikkhūsu sakkārasammānaṃ katvā te
abbhatītā kālakatā hutvā imaṃ lokaṃ atikkantā. Puna teti nipātamattaṃ. Tidivaṃ
sukhanti devalokapariyāpannasukhaṃ, sukhaṃ vā iṭṭhaṃ tidivaṃ adhigatā. Ke pana teti
āha bhātaro mayhaṃ mātā ca, modanti kāmakāminoti, attanā yathākāmita-
vatthukāmasamaṅgino hutvā abhiramantīti 5- attho.
                    Passikattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 32 page 547-549. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=12256              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=12256              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=314              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6111              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6231              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6231              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]