ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   319. 13. Abhibhūtattheragāthāvaṇṇanā
      suṇātha ñātayo sabbeti āyasmato abhibhūtattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
vessabhussa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto tādisena
kalyāṇamittasannissayena sāsane abhippasanno ahosi. So satthari parinibbute tassa
dhātuṃ gahetuṃ mahājane ussāhaṃ karonte sayaṃ sabbapaṭhamaṃ gandhodakena citakaṃ nibbāpesi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde veṭṭhapuranagare 1-
rājakule nibbattitvā abhibhūtoti laddhanāmo pitu accayena rajjaṃ kāreti. Tasmiṃ
ca samaye bhagavā janapadacārikaṃ caranto anupubbena taṃ nagaraṃ pāpuṇi. Tato
so rājā "bhagavā kira mama nagaraṃ anuppatto"ti sutvā satthu santikaṃ gantvā
dhammaṃ sutvā dutiyadivase mahādānaṃ pavattesi. Bhagavā bhuttāvī tassa rañño
ajjhāsayānurūpaṃ anumodanaṃ karontoyeva vitthārato dhammaṃ desesi. So dhammaṃ sutvā
laddhappasādo rajjaṃ pahāya pabbajitvā arahattaṃ sacchākāsi. Tena vuttaṃ
apadāne 2- :-
@Footnote: 1 cha.Ma. veṭhapuranagare, Sī. veṭhipuranagare, i. veṭṭhipuranagare
@2 khu.apa. 33/53/78 citakanibbāpakattherāpadāna (syā)
          "ḍayhamāne 1- sarīramhi      vessabhussa mahesino
           gandhodakaṃ gahetvāna        citaṃ nibbāpayiṃ ahaṃ.
           Ekatiṃse ito kappe       citaṃ nibbāpayiṃ ahaṃ
           duggatiṃ nābhijānāmi         gandhodakassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā vimuttisukhena viharante tasmiṃ tassa ñātakā amaccā
pārisajjā nāgarā jānapadāti sabbe samāgantvā "bhante kasmā tvaṃ amhe
anāthe katvā pabbajito"ti parideviṃsu. Thero te ñātipamukhe manusse paridevante
disvā tesaṃ attano pabbajjākāraṇavibhāvanamukhena dhammaṃ kathento:-
    [255] "suṇātha ñātayo sabbe       yāvantettha samāgatā
           dhammaṃ vo desayissāmi       dukkhā jāti punappunaṃ.
    [256]  Ārabhatha 3- nikkamatha        yuñjatha buddhasāsane
           dhunātha maccuno senaṃ        naḷāgāraṃva kuñjaro
    [257]  Yo imasmiṃ dhammavinaye       appamatto vihessati 4-
           pahāya jātisaṃsāraṃ          dukkhassantaṃ karissatī"ti
tisso gāthā abhāsi.
      Tattha suṇāthāti nisāmetha, idāni mayā vuccamānaṃ ohitasotadvārānusārena 5-
upadhārethāti attho. Ñātayoti ñātī pamukhe 6- katvā tesaṃ sabbesaṃ ālapanaṃ, tenāha
"sabbe yāvantettha samāgatā"ti, yāvanto yattakā ettha samāgame, etissaṃ
vā mama pabbajjāya samāgatāti attho.
@Footnote: 1 cha.Ma. dayhamāne     2 cha.Ma. pabbajja...      3 cha.Ma. ārambhatha     4 cha.Ma. vihassati
@5 cha.Ma. ohitasotā sotadvārānusārena         6 Sī.,i. ñātipamukhe
      Idāni yaṃ sandhāya "suṇāthā"ti savanāṇattikavacanaṃ kataṃ, taṃ "dhammaṃ vo
desayissāmī"ti paṭijānitvā "dukkhā jāti punappunan"tiādinā desetuṃ ārabhi.
Tattha dukkhā jāti punappunanti jāti nāmesā gabbhokkantimūlakādibhedassa 1-
jarādibhedassa ca anekavihitassa dukkhassa adhiṭṭhānabhāvato dukkhā. Sā punappunaṃ
pavattamānā ativiya dukkhā.
      Tassā pana jātiyā samatikkamanatthaṃ ussāho karaṇīyoti dassento āha
"ārabhathā"tiādi. Tattha ārabhathāti ārambhadhātusaṅkhātaṃ viriyaṃ karotha. Nikkamathāti
kosajjapakkhato nikkhantattā nikkamadhātusaṅkhātaṃ taduttariṃ viriyaṃ karotha. Yuñjatha
buddhasāsaneti yasmā sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā
atisampajaññanti imesu dhammesu patiṭṭhitānaṃ jāgariyānuyogavasena ārambhanikkamadhātuyo
sampajjanti, tasmā tathābhūtā samathavipassanāsaṅkhāte adhisīlasikkhādisaṅkhāte vā
bhagavato sāsane yuttappayuttā hotha. Dhunātha maccuno senaṃ, naḷāgāraṃva
kuñjaroti evaṃ paṭipajjantā ca tedhātuissarassa maccurājassa vasaṃ satte netīti
tassa senāsaṅkhātaṃ abalaṃ dubbalaṃ yathā nāma thāmabalūpapanno kuñjaro naḷehi
kataṃ agāraṃ khaṇeneva viddhaṃseti, evameva kilesagaṇaṃ 2- dhunātha vidhamatha viddhaṃsethāti
attho.
      Evaṃ pana buddhasāsane ussāhaṃ karontassa ekaṃsiko jātidukkhassa samatikkamoti
dassento "yo imasmin"tiādinā tatiyaṃ gāthamāha. Taṃ suviññeyyameva.
                    Abhibhūtattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 Sī.,i. gabbhokkantikamūlakādibhedassa            2 Ma. kilesagahaṃ



             The Pali Atthakatha in Roman Book 32 page 574-576. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=12888              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=12888              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=319              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6151              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6268              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6268              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]