ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   321. 15. Hāritattheragāthāvaṇṇanā
      yo pubbe karaṇīyānīti āyasmato hāritattherassa gāthā. Kā uppatti?
      ayampi padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
satthari parinibbute tassa citakapūjāya kayiramānāya gandhena pūjaṃ akāsi. So tena
puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule
nibbattitvā hāritoti laddhanāmo vayappatto jātimānaṃ nissāya aññe vasalavādena
samudācarati. So bhikkhūnaṃ santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho
pabbajitopi ciraparicitattā vasalasamudācāraṃ na vissajji. Athekadivasaṃ satthu santike
dhammaṃ sutvā sañjātasaṃvego vipassanaṃ paṭṭhapetvā attano cittappavattiṃ
upaparikkhanto mānuddhaccaviggahitacittaṃ 1- disvā taṃ pahāya vipassanaṃ
ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne  2- :-
          "citāsu kurumānāsu 3-        nānāgandhe samāhaṭe
           pasannacitto sumano          gandhamuṭṭhimapūjayiṃ.
           Satasahasse ito 4- kappe    citakaṃ yamapūjayiṃ
           duggatiṃ nābhijānāmi          citapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahā pana hutvā vimuttisukhaṃ anubhavanto:-
    [261] "yo pubbe karaṇīyāni         pacchā so kātumicchati
           sukhā so dhaṃsate ṭhānā       pacchā ca manutappati.
@Footnote: 1 cha.Ma. mānuddhaccaviggahitataṃ    2 khu.apa. 33/50/75 gandhapūjakattherāpadāna (syā)
@3 pāli. citakesu kurumānesu    4 cha.Ma. satasahassito
      [262]   Yañhi kayirā tañhi vade      yaṃ na kayirā na taṃ vade
              akarontaṃ bhāsamānaṃ         parijānanti paṇḍitā.
      [263]   Susukhaṃ vata nibbānaṃ          sammāsambuddhadesitaṃ
              asokaṃ virajaṃ khemaṃ          yattha dukkhaṃ nirajujhatī"ti
tīhi gāthāhi bhikkhūnaṃ ovādadānamukhena aññaṃ byākāsi. Tāsaṃ attho heṭṭhā
vuttoyeva.
                    Hāritattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 580-581. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=13017              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=13017              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=321              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6169              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6289              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6289              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]