ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page580.

321. 15. Hāritattheragāthāvaṇṇanā yo pubbe karaṇīyānīti āyasmato hāritattherassa gāthā. Kā uppatti? ayampi padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthari parinibbute tassa citakapūjāya kayiramānāya gandhena pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā hāritoti laddhanāmo vayappatto jātimānaṃ nissāya aññe vasalavādena samudācarati. So bhikkhūnaṃ santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitopi ciraparicitattā vasalasamudācāraṃ na vissajji. Athekadivasaṃ satthu santike dhammaṃ sutvā sañjātasaṃvego vipassanaṃ paṭṭhapetvā attano cittappavattiṃ upaparikkhanto mānuddhaccaviggahitacittaṃ 1- disvā taṃ pahāya vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :- "citāsu kurumānāsu 3- nānāgandhe samāhaṭe pasannacitto sumano gandhamuṭṭhimapūjayiṃ. Satasahasse ito 4- kappe citakaṃ yamapūjayiṃ duggatiṃ nābhijānāmi citapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahā pana hutvā vimuttisukhaṃ anubhavanto:- [261] "yo pubbe karaṇīyāni pacchā so kātumicchati sukhā so dhaṃsate ṭhānā pacchā ca manutappati. @Footnote: 1 cha.Ma. mānuddhaccaviggahitataṃ 2 khu.apa. 33/50/75 gandhapūjakattherāpadāna (syā) @3 pāli. citakesu kurumānesu 4 cha.Ma. satasahassito

--------------------------------------------------------------------------------------------- page581.

[262] Yañhi kayirā tañhi vade yaṃ na kayirā na taṃ vade akarontaṃ bhāsamānaṃ parijānanti paṇḍitā. [263] Susukhaṃ vata nibbānaṃ sammāsambuddhadesitaṃ asokaṃ virajaṃ khemaṃ yattha dukkhaṃ nirajujhatī"ti tīhi gāthāhi bhikkhūnaṃ ovādadānamukhena aññaṃ byākāsi. Tāsaṃ attho heṭṭhā vuttoyeva. Hāritattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 580-581. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=13017&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=13017&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=321              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6169              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6289              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6289              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]