ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   256. 9. Vajjīputtattheragāthāvaṇṇanā
      rukkhamūlagahanaṃ pasakkiyāti āyasmato vajjīputtattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto ito catunavute kappe ekaṃ paccekasambuddhaṃ bhikkhāya gacchantaṃ disvā
pasannamānaso kadaliphalāni adāsi. So tena puññakammena devaloke nibbattitvā
aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ
licchavirājaputto 1- hutvā nibbatti, vajjīrājaputtattā vajjīputtotveva cassa
samaññā ahosi. So daharo hutvā hatthisikkhādisikkhanakālepi hetusampannatāya
nissaraṇajjhāsayova hutvā vicaranto satthu dhammadesanākāle vihāraṃ gantvā
parisapariyante nisinno dhammaṃ sutvā paṭiladdhasaddho satthu santike pabbajitvā
vipassanāya kammaṃ karonto na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ
apadāne 2- :-
          "sahassaraṃsī bhagavā             sayambhū aparājito
           vivekā vuṭṭhahitvāna          gocarāyābhinikkhami.
           Phalahattho ahaṃ disvā          upagacchiṃ narāsabhaṃ
@Footnote: 1 Sī. licchavirājakule putto      2 khu.apa. 33/94/145 avaṭaphaliyattherāpadāna (syā)
           Pasannacitto sumano           avaṭaṃ adadiṃ phalaṃ.
           Catunnavutito kappe           yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi           phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā aparabhāge aciraparinibbute satthari dhammaṃ saṅgāyituṃ
saṅketaṃ katvā mahātheresu tattha tattha viharantesu ekadivasaṃ āyasmantaṃ ānandaṃ
sekhaṃyeva samānaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ disvā tassa uparimaggā-
dhigamāya ussāhaṃ janento:-
           [119] "rukkhamūlagahanaṃ pasakkiya
                  nibbānaṃ hadayasmiṃ opiya
                  jhāya gotama mā ca pamādo
                  kiṃ te biḷibiḷikā karissatī"ti
gāthaṃ abhāsi.
      Tattha rukkhamūlagahananti rukkhamūlabhūtaṃ gahanaṃ, gahanañhi atthi, na rukkhamūlaṃ,
rukkhamūlañca atthi, na gahanaṃ, 1- tesu rukkhamūlaggahaṇena ṭhānassa chāyāsampannatāya
vātātapaparissayābhāvaṃ dasseti. Gahanaggahaṇena nivātabhāvena vātaparissayābhāvaṃ
janasambādhābhāvañca dasseti, tadubhayena ca bhāvanāyogyataṃ. Pasakkiyāti upagantvā.
Nibbānaṃ hadayasmiṃ opiyāti "evaṃ mayā paṭipajjitvā nibbānaṃ adhigantabban"ti
nibbutiṃ hadaye ṭhapetvā citte karitvā. Jhāyāti lakkhaṇūpanijjhānena jhāya,
vipassanābhāvanāsahitaṃ maggabhāvanaṃ bhāvehi. Gotamāti dhammabhaṇḍāgārikaṃ gottena
ālapati. Mā ca pamādoti adhikusalesu dhammesu mā pamādaṃ āpajji. Idāni
@Footnote: 1 Ma. gahanañhi atthi rukkhamūlaṃ na rukkhamūlañca atthi gahanaṃ
Yādiso therassa pamādo, taṃ paṭikkhepavasena dassento "kiṃ te biḷibiḷikā
karissatī"ti āha. Tattha biḷibiḷikāti viḷiviḷikiriyā, biḷibiḷīti saddapavatti yathā
niratthakā, evaṃ biḷibiḷikāsadisā 1- janapaññatti kiṃ te karissati 2- kīdisaṃ atthaṃ
tuyhaṃ sādheti, tasmā janapaññattiṃ pahāya sadatthapasuto hohīti ovādaṃ adāsi.
      Taṃ sutvā aññehi vuttavisagandhavāyanavacanena 3- saṃvegajāto bahudeva rattiṃ
caṅkamena vītināmento vipassanaṃ ussukkāpetvā senāsanaṃ pavisitvā mañcake
nipannamattova arahattaṃ pāpuṇi.
                   Vajjīputtattheragāthāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 32 page 366-368. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=8161              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8161              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=256              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5652              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5824              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5824              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]