ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   257. 10. Isidattattheragāthāvaṇṇanā
      pañcakkhandhā pariññātāti āyasmato isidattattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ
bhagavantaṃ rathiyaṃ gacchantaṃ disvā pasannamānaso madhuraṃ āmodaphalaṃ adāsi. So tena
puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu
saṃsaranto imasmiṃ buddhuppāde avantiraṭṭhe 4- vaḍḍhagāme aññatarassa satthavāhassa
putto hutvā nibbatti, isidattotissa nāmaṃ ahosi. So vayappatto macchikāsaṇḍe
cittassa gahapatino adiṭṭhasahāyo hutvā tena buddhaguṇe likhitvā pesitasāsanaṃ
paṭilabhitvā sāsane sañjātappasādo therassa mahākaccāyanassa santike pabbajitvā
vipassanaṃ ārabhitvāna na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne 5- :-
@Footnote: 1 Ma. biḷibiḷikā parisā 2 Sī. kinte karissatīti 3 Sī. vuttavipassanāgandhavāsanapavanena
@4 Sī. avantikaraṭṭhe   5 khu.apa. 33/98/148 amoraphaliyattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page369.

"suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ rathiyaṃ paṭipajjantaṃ āmodamadadiṃ 1- phalaṃ. Ekanavute ito kappe 2- yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā "buddhupaṭṭhānaṃ gamissāmī"ti theraṃ āpucchitvā anukkamane majjhimadesaṃ gantvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno "kacci bhikkhu khamanīyaṃ, kacci yāpanīyan"tiādinā satthārā katapaṭisanthāro paṭivacanamukhena "bhagavā tumhākaṃ sāsanaṃ upagatakālato paṭṭhāya mayhaṃ sabbadukkhaṃ apagataṃ, sabbo parissayo vūpasanto"ti pavedanavasena aññaṃ byākaronto:- [120] "pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā dukkhakkhayo anuppatto patto me āsavakkhayo"ti gāthaṃ abhāsi. Tattha pañcakkhandhā pariññātāti pañcapi me upādānakkhandhā vipassanāpaññāsahitāya maggapaññāya "idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo"ti sabbaso parichijja ñātā, na tesu kiñcipi pariññātabbaṃ atthīti adhippāyo. Tiṭṭhanti chinnamūlakāti sabbaso pariññātattāeva tesaṃ avijjātaṇhādikassa mūlassa samucchinnattā 3- ariyamaggena pahīnattā yāvacarimacittanirodhā te tiṭṭhanti. Dukkhakkhayo anuppattoti chinnamūlakattāyeva ca nesaṃ vaṭṭadukkhassa khayo parikkhayo anuppatto, nibbānaṃ adhigataṃ. Patto me āsavakkhayoti kāmāsavādīnaṃ sabbesaṃ āsavānaṃ khayante abhigantabbatāya "āsavakkhayo"ti laddhanāmaṃ arahattaṃ pattaṃ, @Footnote: 1 pāli. amoraṃ adadiṃ 2 cha.Ma. ekanavutito kappe 3 Ma. paricchinnattā

--------------------------------------------------------------------------------------------- page370.

Paṭiladdhanti attho. Keci pana "antimāyaṃ samussayo"ti paṭhanti. Nibbānassa adhigatattāyeva ayaṃ mama samussayo attabhāvo antimo sabbapacchimako, natthi dāni punabbhavoti attho. Yaṃ pana tattha tattha avuttaṃ, taṃ heṭṭhā vuttanayattā uttānaṃyevāti. Isidattattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya dvādasamavaggavaṇṇanā niṭṭhitā. Vīsādhikasatattheragāthāpaṭimaṇḍitassa ekakanipātassa atthavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 368-370. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=8208&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8208&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=257              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5657              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5829              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5829              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]