ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   271. 4. Somamittattheragāthāvaṇṇanā
      parittaṃ dārunti āyasmato somamittattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto buddhaguṇe sutvā
pasannamānaso ekadivasaṃ kiṃsukarukkhaṃ pupphitaṃ disvā pupphāni gahetvā satthāraṃ
uddissa ākāse khipitvā pūjesi. So tena puññakammena devamanussesu saṃsaranto
imasmiṃ buddhuppāde bārāṇasiyaṃ brāhmaṇakule nibbattitvā somamittoti laddhanāmo
tiṇṇaṃ vedānaṃ pāragū hutvā vimalena nāma therena kataparicayattā abhiṇhaṃ
tassa santikaṃ gacchanto dhammaṃ sutvā sāsane laddhapasādo pabbajitvā laddhūpasampado
vattapaṭivattaṃ pūrento vicarati. Vimalatthero pana kusīto middhabahulo rattindivaṃ
vītināmeti. Somamitto "kusītaṃ nāma nissāya ko guṇo"ti taṃ pahāya mahākassapat-
theraṃ upasaṅkamitvā tassa ovāde ṭhatvā vipassanaṃ paṭṭhapetvā na cirasseva arahatte
patiṭṭhāsi, tena vuttaṃ apadāne 1- :-
          "kiṃsukaṃ pupphitaṃ disvā         paggahetvāna añjaliṃ
           buddhaseṭṭhaṃ saritvāna        ākāse abhipūjayiṃ.
           Tena kammena sukatena       cetanāpaṇidhīhi ca
@Footnote: 1 khu.apa. 33/84/128 kiṃsukapupphiyattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page413.

Jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. Ekatiṃse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā vimalattheraṃ ovādena tajjento:- [147] "parittaṃ dārumāruyha yathā sīde mahaṇṇave evaṃ kusītamāgamma sādhujīvīpi sīdati tasmā taṃ parivajjeyya kusītaṃ hīnavīriyaṃ. [148] Vivittehi 1- ariyehi pahitattehi jhāyihi 2- niccaṃ āraddhavīriyehi paṇḍitehi sahāvase"ti gāthādvayaṃ abhāsi. Tattha parittaṃ dārumāruyha, yathā sīde mahaṇṇaveti 3- pesalopi kulaputto kusītaṃ alasapuggalaṃ nissāya sīdati saṃsāre patati, na tassa pāraṃ nibbānaṃ gacchati. Yasmā etadevaṃ, tasmā taṃ adhikusaladhammavasena 4- sīsaṃ anukkhipitvā kucchitaṃ sīdanato kusītaṃ viriyārambhābhāvato hīnavīriyaṃ puggalaṃ sabbathā vajjeyya, na tassa diṭṭhānugatiṃ āpajjeyyāti attho. Evaṃ puggalādhiṭṭhānāya gāthāya kosajje ādīnavaṃ dassetvā idāni @Footnote: 1 cha.Ma. pavivittehi. evamuparipi 2 cha.Ma. jhāyibhi 3 imesaṃ atthavaṇṇanā @ itivuttakaṭṭhakathāya 78/323 dhātusosaṃsandanasutte gahetabbā 4 Sī. akusaladhammavasena

--------------------------------------------------------------------------------------------- page414.

Viriyārambhe ānisaṃse dassetuṃ "vivittehī"tiādi vuttaṃ. Tassattho:- ye pana kāyavivekasambhavena vivittā, tatoeva kilesehi ārakattā ariyā, nibbānaṃ patipesitattatāya pahitattā, ārammaṇūpanijjhānavasena lakkhaṇūpanijjhānavasena ca jhāyino, sabbakālaṃ paggahitaviriyatāya āraddhavīriyā, lokiyalokuttarabhedāya paññāya samannāgatattā paṇḍitā, tehiyeva saha āvaseyya sadatthaṃ nipphādetukāmo saṃvaseyyāti. Taṃ sutvā vimalatthero saṃviggamānaso vipassanaṃ paṭṭhapetvā sadatthaṃ ārādhesi. Svāyamattho parato āgamissati. Somamittattheragāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 32 page 412-414. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=9195&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9195&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=271              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5770              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5924              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5924              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]