ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page95.

348. 2. Tekicchakānittheragāthāvaṇṇanā atihitā vīhītiādikā āyasmato tekicchakānittherassa 1- gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekanavute kappe vipassissa bhagavato kāle kulagehe 2- nibbattitvā viññutaṃ patvā vejjasatthe nipphattiṃ gato vipassissa bhagavato upaṭṭhākaṃ asokaṃ nāma theraṃ byādhitaṃ arogamakāsi. Aññesañca sattānaṃ rogābhibhūtānaṃ anukampāya bhesajjaṃ saṃvidahi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde subuddhassa 3- nāma brāhmaṇassa putto hutvā nibbatti, tassa tikicchakehi gabbha- kāle parissayaṃ apaharitvā paripālitatāya tekicchakānīti nāmaṃ akaṃsu. So attano kulānurūpāni vijjāṭṭhānāni sippāni ca sikkhanto vaḍḍhati, tadā cāṇakko 4- subuddhassa paññāveyyattiyaṃ kiriyāsu upāyakosallañca disvā "ayaṃ imasmiṃ rājakule patiṭṭhaṃ labhanto maṃ abhibhaveyyā"ti issāpakato raññā candaguttena taṃ bandhanāgāre khipāpesi. Tekicchakānī pitu bandhanāgārappavesanaṃ sutvā bhīto palāyitvā sāṇavāsittherassa 5- santikaṃ gantvā attano saṃvegakāraṇaṃ therassa kathetvā pabbajitvā kammaṭṭhānaṃ gahetvā abbhokāsiko nesajjiko ca hutvā viharati, sītuṇhaṃ 6- agaṇento samaṇadhammameva karoti, visesato brahmavihārabhāvanamanuyuñjati. Taṃ disvā māro pāpimā "na imassa mama visayaṃ atikkamituṃ dassāmī"ti vikkhepaṃ kātukāmo sassānaṃ nipphattikāle khettagopakavaṇṇena therassa santikaṃ gantvā taṃ nippaṇḍento 7-:- @Footnote: 1 cha.Ma. tekicchakārittherassa 2 Sī.,i. vejjakule 3 Sī.,i. subandharassa @4 Ma. rājā bāraṇasyo 5 Sī. vanavāsittherassa, Ma. sālavāsittherassa @6 Sī.,i. sītuṇhe 7 Sī.,i. uttajjento

--------------------------------------------------------------------------------------------- page96.

[381] "atihitā vīhi khalagatā sālī na ca labhe piṇḍaṃ kathamahaṃ kassan"ti āha. Taṃ sutvā thero:- [382] "buddhamappameyyaṃ anussara pasanno pītiyā phuṭṭhasarīro 1- hohisi satatamudaggo. [383] Dhammamappameyyaṃ .pe. Satatamudaggo. [384] Saṃghamappameyyaṃ .pe. Satatamudaggo"ti āha. Taṃ sutvā māro:- [385] "abbhokāse viharasi sītā hemantikā imā ratyo mā sītena pareto vihaññittho pavisa tvaṃ vihāraṃ phusitaggaḷan"ti āha. Atha thero:- [386] "phusissaṃ catasso appamaññāyo tāhi ca sukhito viharissaṃ nāhaṃ sītena vihaññissaṃ aniñjito viharanto"ti āha. Tattha atihitā vīhīti vīhayo koṭṭhāgāraṃ atinetvā 2- ṭhapitā, tattha paṭisāmitā khalato vā gharaṃ upanītāti attho. Vīhiggahaṇena cettha itarampi dhaññaṃ saṅgaṇhāti. Sālī pana yebhuyyena vīhito pacchā paccantīti āha khalagatā sālīti khalaṃ @Footnote: 1 cha.Ma. phuṭasarīro 2 Sī.,i. upanetvā

--------------------------------------------------------------------------------------------- page97.

Dhaññakaraṇaṭṭhānaṃ gatā, tattha rāsivasena maddanacāvanādivasena 1- ṭhitāti attho. Padhāna- dhaññabhāvadassanatthañcettha sālīnaṃ visuṃ gahaṇaṃ, ubhayenapi gāme gāmato bahi ca dhaññaṃ paripuṇṇaṃ ṭhitanti dasseti. Na ca labhe piṇḍanti evaṃ sulabhadhaññe subhikkhakāle ahaṃ piṇḍamattampi na labhāmi, idāni kathamahaṃ kassanti ahaṃ kathaṃ karissāmi, 2- kathaṃ jīvissāmīti parihāsakeḷiṃ akāsi. Taṃ sutvā thero "ayaṃ varāko 3- attanā attano pavattiṃ mayhaṃ pakāsesi, mayā pana attanāva attā ovaditabbo, na mayā kiñci kathetabban"ti vatthuttayā- nussatiyaṃ attānaṃ niyojento "buddhamappameyyan"tiādinā tisso gāthā abhāsi. Tattha buddhamappameyyaṃ anussara pasannoti savāsanāya avijjāniddāya accanta- vigamena buddhiyā ca vikasitabhāvena buddhaṃ bhagavantaṃ pamāṇakarānaṃ rāgādikilesānaṃ abhāvā aparimāṇaguṇasamaṅgitāya appameyyapuññakkhettatāya ca appameyyaṃ. Okappana- lakkhaṇena abhippasādena pasanno, pasannamānaso "itipi so bhagavā arahaṃ sammā- sambuddho"tiādinā 4- anussara anuanubuddhārammaṇaṃ satiṃ pavattehi, pītiyā phuṭṭha- sarīro hohisi. Satatamudaggoti anussarantova pharaṇalakkhaṇāya pītiyā satataṃ sabbadā phuṭṭha- sarīro pītisamuṭṭhānapaṇītarūpehi ajjhotthaṭasarīro ubbegapītiyā udaggo kāyaṃ udaggaṃ katvā ākāsaṃ laṅghituṃ samattho ca bhaveyyāsi, buddhānussatiyā buddhārammaṇaṃ uḷāraṃ pītisomanassaṃ paṭisaṃvedeyyāsi, yato sītuṇhehi viya jighacchāpipāsāhipi anabhibhūto hohisīti attho. Dhammanti ariyaṃ lokuttaradhammaṃ saṃghanti ariyaṃ paramatthasaṃghaṃ. Sesaṃ vuttanayameva. Anussarāti panettha "svākkhāto bhagavatā dhammo"tiādinā 5- dhammaṃ, "supaṭipanno bhagavato sāvakasaṃgho"tiādinā 5- saṃghaṃ anussarāti yojetabbaṃ. @Footnote: 1 Sī. maddanachavanādivasena 2 Sī.,i. kasissāmi 3 Ma. carako 4 Ma.mū. 12/74/50 @vatthūpamasutta, saṃ.mahā. 19/997/296 cakkavattirājasutta, aṅ.tika. 20/71/201 @uposathasutta 5 Ma.mū. 12/74/50 vatthūpamasutta

--------------------------------------------------------------------------------------------- page98.

Evaṃ therena ratanattayaguṇānussaraṇe niyojanavasena attani ovadite puna māro vivekavāsato naṃ vivecetukāmo hitesībhāvaṃ viya dassento "abbhokāse viharasī"ti pañcamaṃ gāthamāha. Tassattho:- tvaṃ bhikkhu abbhokāse kenaci apaṭicchanne vivaṭaṅgaṇe viharasi iriyāpathe kappesi. Hemantikā himapātasamaye pariyāpannā imā sītā rattiyo vattanti. Tasmā sītena pareto abhibhūto hutvā mā vihaññittho vighātaṃ mā āpajji mā kilami. Phusitaggaḷaṃ pihitakavāṭaṃ senāsanaṃ pavisa, evaṃ te sukhavihāro bhavissatīti. Taṃ sutvā thero "na mayhaṃ senāsanapariyesanāya payojanaṃ, 1- etthevāhaṃ sukha- vihārī"ti dassento "phusissan"tiādinā chaṭṭhaṃ gāthamāha. Tattha phusissaṃ catasso appamaññāyoti appamāṇagocaratāya "appamaññā"ti laddhavohāre cattāro brahmavihāre phusissaṃ phusissāmi, kālena kālaṃ samāpajjissāmi. Tāhi ca sukhito viharissanti tāhi appamaññāhi sukhito sañjātasukho hutvā viharissaṃ cattāropi iriyāpathe kappessāmīti. Tena mayhaṃ sabbakāle sukhameva, na dukkhaṃ. Yato nāhaṃ sītena vihaññissaṃ antaraṭṭhakepi himapātasamaye ahaṃ sītena na kilamissāmi, tasmā aniñjito viharanto cittassa iñjitakāraṇānaṃ 2- byāpādādīnaṃ suppahīnattā paccayuppan- niñjanāya ca 3- abhāvato samāpattisukheneva sukhito viharissāmīti. Evaṃ thero imaṃ gāthaṃ vadantoyeva vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne 4-:- "nagare bandhumatiyā vejjo āsiṃ susikkhito āturānaṃ sudukakhīnaṃ 5- mahājanasukhāvaho. Byādhitaṃ samaṇaṃ disvā sīlavantaṃ mahājutiṃ pasannacitto sumano bhesajjamadadiṃ tadā. @Footnote: 1 Ma. senāsanapariyesane saññojanaṃ 2 Ma. iñjitakarānaṃ 3 Sī. paccāyūpādāniñjanāya ca, @i. pañcupādāniñjanāya ca 4 khu.apa. 32/39/260 tikicchakattherāpadāna @5 cha.Ma. sadukkhānaṃ

--------------------------------------------------------------------------------------------- page99.

Arogo āsi teneva samaṇo saṃvutindriyo asoko nāma nāmena upaṭṭhāko vipassino. Ekanavute ito 1- kappe yaṃ osathamadāsahaṃ 2- duggatiṃ nābhijānāmi bhesajjassa idaṃ phalaṃ. Ito ca aṭṭhame kappe sabbosadhasanāmako sattaratanasampanno cakkavattī mahapphalo. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Ettha ca bindusārarañño kāle imassa therassa uppannattā tatiyasaṅgītiyaṃ imā gāthā saṅgītāti veditabbā. Tekicchakānittheragāthāvaṇṇanā niṭṭhitā. ---------------------


             The Pali Atthakatha in Roman Book 33 page 95-99. http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=2159&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2159&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=348              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6506              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6640              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6640              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]