ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   352. 6. Sappadāsattheragāthāvaṇṇanā
      paṇṇavīsatītiādikā āyasmato sappadāsattherassa 2- gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde kapilavatthusmiṃ suddhodanamahārājassa purohitaputto
@Footnote: 1 Ma.mū. 12/215/181 dvedhāvitakkasutta     2 Ma. sabbadāsattherassa

--------------------------------------------------------------------------------------------- page109.

Hutvā nibbatti, tassa sappadāsoti nāmaṃ ahosi. So vayappatto satthu ñāti- samāgame paṭiladdhasaddho pabbajitvā kilesābhibhavena cetosamādhiṃ alabhanto brahmacariyaṃ caritvā saṃvegajāto pacchā satthaṃ āharanto yoniso manasikāraṃ vaḍḍhetvā arahattaṃ pāpuṇitvā aññaṃ byākaronto:- [405] "paṇṇavīsativassāni yato pabbajito ahaṃ accharāsaṅghātamattampi cetosantimanajjhagaṃ. [406] Aladdhā cittassekaggaṃ kāmarāgena addito 1- bāhā paggayha kandanto vihārā upanikkhamiṃ. [407] Satthaṃ vā āharissāmi ko attho jīvitena me kathaṃ hi sikkhaṃ paccakkhaṃ kālaṃ kubbetha mādiso. [408] Tadāhaṃ khuramādāya mañcakamhi upāvisiṃ parinīto khuro āsi dhamaniṃ chettumattano. [409] Tato me manasīkāro yoniso udapajjatha ādīnavo pāturahu nibbidā samatiṭṭhatha. [410] Tato cittaṃ vimucci me passa dhammasudhammataṃ tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti imā gāthā abhāsi. Tattha paṇṇavīsativassāni, yato pabbajito ahanti yato paṭṭhāya ahaṃ pabbajito tānimāni paṇṇavīsativassāni. Accharāsaṅghātamattampi, cetosantimanajjhaganti sohaṃ ettakaṃ kālaṃ brahamcariyaṃ caranto accharāsaṅghātamattampi aṅguliphoṭanamattampi khaṇaṃ cetosantiṃ cetaso samādhānaṃ na labhiṃ. @Footnote: 1 cha.Ma. aṭṭito

--------------------------------------------------------------------------------------------- page110.

Evaṃ pana aladdhā cittassekaggataṃ, tattha kāraṇamāha "kāmarāgena addito"ti. Tattha additoti pīḷito, abhibhūtoti attho. Bāhā paggayha kandantoti "idamidha ativiya ayuttaṃ vattati, yadāhaṃ niyyānike sāsane pabbajitvā attānaṃ kilesapaṅkato uddharituṃ na sakkomī"ti uddhaṃmukho bāhā paggayha kandamāno. Vihārā upanikkhaminti vasanakavihārato bahi nikkhanto. Yenādhippāyena nikkhanto, taṃ dassetuṃ "satthaṃ vā āharissāmī"tiādi vuttaṃ. Tattha satthaṃ vā āharissāmīti vāsaddo vikappanattho. Tena "rukkhā vā 1- papatissāmi, ubbandhitvā vā marissāmī"tiādike maraṇappakāre saṅgaṇhāti. Sikkhanti adhisīlasikkhaṃ. Paccakkhanti paccācikkhanto pariccajanto. "paccakkhā"tipi pāli, paccakkhāyāti attho. Kālanti maraṇaṃ, kathaṃ hi nāma mādiso sikkhāpaccakkhānena kālaṃ kareyyāti attho. Sikkhāpaccakkhānaṃ hi ariyassa vinaye maraṇaṃ nāma. Yathāha bhagavā "maraṇaṃ hetaṃ bhikkhave yo sikkhaṃ paccakkhāya hīnāyāvattatī"ti. 2- "sikkhaṃ paccak- khā"ti pana pāṭhe kathaṃ hi nāma mādiso sikkhaṃ paccakkhāya kālaṃ kareyya, sikkhāsamaṅgī eva pana hutvā kālaṃ kareyya, tasmā satthaṃ vā āharissāmi, ko attho jīvitena meti yojanā. Tadāhanti yadā kilesābhibhavena samaṇadhammaṃ kātuṃ asamatthatāya jīvite nibbindanto 3- tadā. Khuranti nisitakhuraṃ 4- khurasadisaṃ vā satthakaṃ. Mañcakamhi upāvisinti paresaṃ nivāraṇabhayena ovarakaṃ pavisitvā mañcake nisīdiṃ. Parinītoti upanīto, gale ṭhapitoti adhippāyo. Dhamaninti "kaṇṭhe dhamaniṃ, kaṇṭhadhamaniṃ galavalayan"tipi vadanti. Chettunti chindituṃ. Tato me manasīkāro, yoniso udapajjathāti "yadāhaṃ 5- marissāmī"ti kaṇṭhe dhamaniṃ chindituṃ khuraṃ upanesiṃ, tato paraṃ "arogaṃ nu kho me sīlan"ti paccavekkhantassa @Footnote: 1 Sī.,i. papāte vā 2 Ma.upari. 14/63/45 sunakkhattasutta 3 Sī.,i. jīvite @nibbinno ahaṃ 4 Sī.,i. nahāpitakhuraṃ, Ma. sitakhuraṃ 5 Ma. yatohaṃ

--------------------------------------------------------------------------------------------- page111.

Akkhaṇḍaṃ acchiddaṃ suparisuddhaṃ sīlaṃ disvā pīti uppajji, pītimanassa kāyo passamabhi, passaddhakāyassa nirāmisaṃ sukhaṃ anubhavantassa cittassa samāhitatāya vipassanā- vasena yoniso manasikāro uppajji. Athavā tatoti kaṇṭhe khurassa upanayanato 1- pacchā 2- vaṇe jāte uppannaṃ vedanaṃ vikkhambhento vipassanāya vasena yonisomanasikāro uppajji, idāni tato paraṃ maggaphalapaccavekkhaṇañāṇaṃ uppannabhāvaṃ dassetuṃ "ādīnavo pāturahū"tiādi vuttaṃ. Taṃ heṭṭhā vuttatthameva. Sappadāsattheragāthāvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 33 page 108-111. http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=2474&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2474&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=352              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6567              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6699              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6699              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]