ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   459. 13. Sirimaṇḍattheragāthāvaṇṇanā
      channamativassatītiādikā āyasmato sirimaṇḍattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ
buddhuppāde suṃsumāragire 3- brāhmaṇakule nibbattitvā sirimaṇḍoti laddhanāmo
@Footnote: 1 Sī.,i. āvajjeyyāsi    2 saṃ.ni. 16/63/95 puttamaṃsasutta: atthato samānaṃ
@3 cha.Ma. saṃsumāragire

--------------------------------------------------------------------------------------------- page130.

Vayappatto bhesakalāvane 1- bhagavati viharante satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampado samaṇadhammaṃ karonto ekasmiṃ uposathadivase pāṭimokkhuddesaṭṭhāne nisinno nidānuddesassa pariyosāne "āvikatā hissa phāsu hotī"ti pāliyā 2- atthaṃ upadhārento āpannaṃ āpattiṃ anāvikatvā paṭicchādento uparūpari āpattiyo āpajjati, tenassa na phāsu hoti, āvikatvā pana yathādhammaṃ paṭikarontassa phāsu hotīti imamatthaṃ manasikatvā "aho satthu sāsanaṃ suvisuddhan"ti laddhappasādo tathā uppannaṃ pītiṃ vikkhambhetvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā pasannamānaso bhikkhūnaṃ ovādaṃ dento:- [447] "../../bdpicture/channamativassati vivaṭaṃ nātivassati tasmā channaṃ vivaretha evantaṃ nātivassati. [448] Maccunābbhāhato loko jarāya parivārito taṇhāsallena otiṇṇo icchādhūpāyito sadā. 3- [449] Maccunābbhāhato loko parikkhitto jarāya ca haññati niccamattāṇo pattadaṇḍova takkaro. [450] Āgacchantaggikhandhāva maccu byādhi jarā tayo paccuggantuṃ balaṃ natthi javo natthi palāyituṃ. [451] Amoghaṃ divasaṃ kayirā appena bahukena vā yaṃ yaṃ vijahate rattiṃ tadūnaṃ tassa jīvitaṃ. [452] Carato tiṭṭhato vāpi āsīnasayanassa vā upeti carimā ratti na te kālo pamajjitun"ti imā gāthā abhāsi. Tattha channanti chāditaṃ yathābhūtaṃ avivaṭaṃ appakāsitaṃ duccaritaṃ. Ativassatīti @Footnote: 1 Ma. bhesakaḷāvane 2 vinaYu.mahā. 4/134/148 uposathakkhandhaka @3 saṃ.sagā. 15/66/45 abbhāhatasutta

--------------------------------------------------------------------------------------------- page131.

Āpattivassañceva kilesavassañca ativiya vassati. Āpattiyā hi chādanaṃ alajjibhāvādinā 1- tādisova, chādanena tato aññathāva 2- punapi tathārūpaṃ tato vā pāpiṭṭhataraṃ āpattiṃ āpajjeyyāti chādanaṃ vassanassa kāraṇaṃ vuttaṃ. Vivaṭanti pakāsitaṃ appaṭicchannaṃ. Nātivassatīti ettha atīti upasaggamattaṃ, na vassatīti 3- attho. Avassanaṃ cettha vuttavipariyāyena veditabbaṃ cittasantānassa visodhitattā. Tasmāti vuttamevatthaṃ kāraṇabhāvena paccāmasati, channassa duccaritassa āpattivassādīnaṃ ativassanato vivaṭassa ca avassanatoti attho. Channaṃ vivarethāti puthujjanabhāvena chādanādhippāye uppannepi taṃ ananuvattitvā vivaretha āvikareyya, yathādhammaṃ paṭikareyya. Evanti vivaraṇena yathādhammaṃ paṭipattiyā. Tanti taṃ channaṃ duccaritaṃ. Nātivassati āpattivassaṃ kilesavassañca na vassati, suddhante 4- puggalaṃ patiṭṭhapetīti attho. Idāni "ekaṃsena sīghaṃyeva ca attā sodhetabbo, appamādo kātabbo"ti tassa kāraṇaṃ saṃvegavatthuṃ dassento "maccunābbhāhato loko"tiādimāha. Tattha maccunābbhāhato lokoti ayaṃ sabbopi sattaloko coro viya coraghātakena, sabba- vaṭṭanipātinā 5- maccunā maraṇena abhihato, na tassa hatthato muccati. Jarāya parivāritoti ayaṃ loko uppādato uddhaṃ maraṇūpanayanarasāya jarāya parivārito ajjhotthaṭo, jarāsaṅghātaparimukkoti 6- attho. Taṇhāsallena otiṇṇoti sarīrassa anto nimuggena visapītakhurappena viya upādānalakkhaṇena taṇhāsaṅkhātena sallena otiṇṇo hadayabbhantare ogāḷho. Taṇhā hi pīḷājananato anto tudanato duruddhārato ca "sallo"ti vuccati. Icchādhūpāyitoti ārammaṇābhipatthanalakkhaṇāya icchāya santāpito. Taṃ visayaṃ 7- icchanto hi puggalo yadicchitaṃ visayaṃ labhanto vā alabhanto vā tāyaeva anudahanalakkhaṇāya icchāya santatto pariḷāhappatto hoti. Sadāti sabbakālaṃ, idañca padaṃ sabbapadesu yojetabbaṃ. @Footnote: 1 i. alajjibhāvādīnaṃ 2 Ma. tato naṃ aññaṃ tā ca 3 i. avassatimeva, @Ma. na vassaticceva 4 Sī. sudame,i. suddhatte 5 Sī. sabbāvatthanipātinā, @Ma. sabbavatthunipātinā 6 i. jarāsaṅghātaparimutto, Ma. jarāsaṅghātaparipuṇṇo @7 Sī.,i. taṃ taṃ visayaṃ

--------------------------------------------------------------------------------------------- page132.

Parikkhitto jarāya cāti na kevalaṃ maccunā abbhāhatoyeva, atha kho jarāya ca parikkhitto. Jarāya samavaruddho jarāpākāraparikkhitto, na taṃ samatikkamatīti attho. Haññati niccamattāṇoti atāṇo asaraṇo hutvā niccakālaṃ jarāmaraṇehi haññati vibādhiyati. Yathā kiṃ? pattadaṇḍova takkaro yathā takkaro coro katāparādho vajjhappatto atāṇo rājāṇāya haññati, evamayaṃ loko jarāmaraṇehīti dasseti. Āgacchantaggikhandhāvāti mahāvane ḍayhamāne taṃ abhibhavantā mahantā aggikkhandhā viya maccu byādhi jarāti ime tayo anudahanaṭṭhena aggikkhandhā imaṃ sattalokaṃ abhibhavantā āgacchanti, tesaṃ pana paṭibalo hutvā paccuggantuṃ abhibhavituṃ balaṃ ussāho natthi imassa lokassa, javo natthi palāyituṃ javantesu ajjhottharantesu yattha te nābhibhavanti, piṭṭhiṃ dassetvā tato palāyitumpi imassa lokassa jaṅghājavo 1- natthi, evaṃ attanā asamattho māyādīhi upāyehi appaṭikāre tividhe balavati paccāmitte niccuppaṭṭhite kiṃ kātabbanti ce? amoghaṃ divasaṃ kayirā, appena bahukena vāti appena antamaso gaddūhanamattampi kālaṃ pavattitena bahukena vā sakalaṃ ahorattaṃ pavattitena vipassanāmanasikārena amoghaṃ avañjhaṃ divasaṃ kareyya, yasmā yaṃ yaṃ vijahate rattiṃ, tadūnaṃ tassa jīvitaṃ ayaṃ satto yaṃ yaṃ rattiṃ vijahati nāseti 2- khepeti, tadūnaṃ tena ūnaṃ tassa sattassa jīvitaṃ hoti, etena rattikkhayo nāma jīvitakkhayo tassa anivattanatoti dasseti. Tenāha:- "yamekarattiṃ paṭhamaṃ gabbhe vasati māṇavo abbhuṭṭhitova so yāti 3- sa gacchaṃ na nivattatī"ti. 4- Na kevalaṃ rattivaseneva, atha kho iriyāpathavasenāpi jīvitakkhayo upadhāretabboti āha "carato"tiādi. Caratoti gacchantassa. Tiṭṭhatoti ṭhitaṃ kappentassa. Āsīnasayanassa vāti āsīnassa sayanassa vā, nisinnassa nipajjantassa vāti attho. "āsīdanan"tipi @Footnote: 1 Sī.,i. jaṅghā vā 2 Sī.,i. viharate atināmeti 3 Sī.,i. sayati @4 khu.jā. 27/2261/469 ayogharajātaka (syā)

--------------------------------------------------------------------------------------------- page133.

Paṭhanti, tattha sāmiatthe upayogavacanaṃ daṭṭhabbaṃ. Upeti carimā rattīti carimakacitta- sahitā ratti upagacchati, rattiggahaṇañcettha desanāsīsamattaṃ. Gamanādīsu yena kenaci iriyāpathena samaṅgībhūtassa carimakāloyeva, tenevassa iriyāpathakkhaṇā jīvitaṃ khepetvāeva gacchanti, tasmā na te kālo pamajjituṃ nāyaṃ tuyhaṃ pamādaṃ āpajjituṃ kālo "imasmiṃ nāma kāle maraṇaṃ na hotī"ti aviditattā. Vuttaṃ hi:- "animittamanaññātaṃ maccānaṃ idha jīvitaṃ kasirañca parittañca tañca dukkhena saṃyutan"ti. 1- Tasmā evaṃ attānaṃ ovaditvā appamattena tīsu sikkhāsu anuyogo kātabboti adhippāyo. Sirimaṇḍattheragāthāvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 33 page 129-133. http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=2960&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2960&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=359              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6672              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6813              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6813              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]