ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    434. 5. Ubbirītherīgāthāvaṇṇanā
      amma jīvātiādikā ubbiriyā theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ
pattā ekadivasaṃ mātāpitūsu maṅgalaṃ anubhavituṃ gehantaragatesu adutiyā sayaṃ gehe
ohīnā upakaṭṭhāya velāya bhagavato sāvakaṃ ekaṃ khīṇāsavattheraṃ gehadvārasamīpena
gacchantaṃ disvā bhikkhaṃ dātukāmā "bhante idha pavisathā"ti vatvā there gehaṃ
paviṭṭhe pañcapatiṭṭhitena theraṃ vanditvā gonakādīhi āsanaṃ paññāpetvā adāsi.
Nisīdi thero paññatte āsane. Sā pattaṃ gahetvā piṇḍapātassa pūretvā
therassa hatthe ṭhapesi. Thero anumodanaṃ katvā pakkāmi. Sā tena puññakammena
tāvatiṃsesu nibbattitvā tattha yāvatāyukaṃ uḷāradibbasampattiṃ anubhavitvā tato
cutā sugatīsuyeva saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ gahapatimahāsālakule
nibbattitvā ubbirīti laddhanāmā abhirūpā dassanīyā pāsādikā ahosi. Sā

--------------------------------------------------------------------------------------------- page68.

Vayappattakāle kosalaraññā attano gehaṃ nītā katipayasaṃvaccharātikkamena ekaṃ dhītaraṃ labhi, tassā jīvantīti nāmaṃ akaṃsu. Rājā tassā dhītaraṃ disvā tuṭṭhamānaso ubbiriyā abhisekaṃ adāsi. Dhītā panassā ādhāvitvā paridhāvitvā vicaraṇakāle kālamakāsi. Mātā yattha tassā sarīranikkhepo kato, taṃ susānaṃ gantvā divase divase paridevati. Ekadivasaṃ satthu santikaṃ gantvā vanditvā thokaṃ nisīditvā gatā aciravatīnadiyā tīre ṭhatvā dhītaraṃ ārabbha paridevati. Satthā taṃ disvā gandhakuṭiyaṃ yathānisinnova attānaṃ dassetvā "kasmā vippalapasī"ti pucchi. Mama dhītaraṃ ārabbha vippalapāmi bhagavāti. Imasmiṃ susāne jhāpitā tava dhītaro caturāsītisahassamattā, tāsaṃ kataraṃ sandhāya vippalapasīti. Tāsaṃ taṃ taṃ āḷāhanaṭṭhānaṃ dassetvā:- [51] "amma jīvāti vanamhi kandasi attānaṃ adhigaccha ubbiri cullāsītisahassāni sabbā jīvasanāmikā etamhāḷāhane daḍḍhā tāsaṃ kamanusocasī"ti upaḍḍhagāthamāha. 1- Tattha amma jīvāti mātupacāranāmena dhītuyā ālapanaṃ, idañcassā vippalapanākāradassanaṃ. Vanamhi kandasīti vanamajjhe paridevasi. Attānaṃ adhigaccha ubbirīti ubbiri tava attānameva tāva bujjhassu yāthāvato jānāhi. Cullāsītisahassānīti caturāsītisahassāni. Sabbā jīvasanāmikāti tā sabbāpi jīvanti, yā samānanāmikā. 2- Etamhāḷāhane daḍḍhāti etamhi susāne jhāpitā. Tāsaṃ kamanusocasīti tāsu jīvantīnāmāsu caturāsītisahassamattāsu kaṃ sandhāya tvaṃ anusocasi anusokaṃ āpajjasīti evaṃ satthārā dhamme desite desanānusārena ñāṇaṃ pesetvā vipassanaṃ ārabhitvā satthu desanāvilāsena attano ca hetusampattiyā yathāṭhitāva 3- vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā aggaphale arahatte patiṭṭhāsi. Tena vuttaṃ apadāne 4-:- @Footnote: 1 Sī. diyaḍḍhgāthamāha, cha.Ma. saupaḍḍhagāthamāha 2 Sī. ekanāmikā @3 cha.Ma. yathāṭhātāva 4 khu.apa. 33/37/302

--------------------------------------------------------------------------------------------- page69.

"nagare haṃsavatiyā ahosiṃ mālikā 1- tadā mātā ca me pitā ceva kammantaṃ agamaṃsu te. Majjhantikamhi sūriye addasaṃ samaṇaṃ ahaṃ vīthiyā anugacchantaṃ āsanaṃ paññapesahaṃ. Gonakacittakādīhi 2- paññāpetvāhamāsanaṃ 3- pasannacittā sumanā idaṃ vacanamabraviṃ. Santattā kuthitā 4- bhūmi sūro majjhantike ṭhito mālutā ca na vāyanti kālo cevatthamehiti. 5- Paññattamāsanamidaṃ tavatthāya mahāmuni anukampaṃ upādāya nisīda mama āsane. Nisīdi tattha samaṇo sudanto suddhamānaso tassa pattaṃ gahetvāna yathārandhaṃ adāsahaṃ. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. Tattha me sukataṃ byamhaṃ āsanena sunimmitaṃ saṭṭhiyojanamubbedhaṃ tiṃsayojanavitthataṃ. Soṇṇamayā maṇimayā athopi phalikāmayā lohitaṅkamayā ceva pallaṅkā vividhā mama. Tūlikāvikatikāhi kaṭṭhissacittakāhi ca 6- uddhaṃ ekantalomi ca pallaṅkā me susaṇṭhitā. @Footnote: 1 cha.Ma. bālikā 2 cha.Ma. gonakāvikatikāhi 3 cha.Ma. paññāpetvā mamāsanaṃ @4 ka. kaṭhitā 5 cha.Ma. cevetthamehiti 6 kaṭissācittakāhi ca (syā)

--------------------------------------------------------------------------------------------- page70.

Yadā icchāmi gamanaṃ hāsakhiḍḍāsamappitā saha pallaṅkaseṭṭhena gacchāmi mama patthitaṃ. Asītidevarājūnaṃ mahesittamakārayiṃ sattaticakkavattīnaṃ mahesittamakārayiṃ. Bhavābhave saṃsarantī mahābhogaṃ labhāmahaṃ bhoge me ūnatā natthi ekāsanaphalaṃ idaṃ. 1- Duve bhave saṃsarāmi devatte atha mānuse aññe bhave na jānāmi ekāsanaphalaṃ idaṃ. Duve kule pajāyāmi khattiye cāpi brāhmaṇe uccākulikā 2- sabbattha ekāsanaphalaṃ idaṃ. Domanassaṃ na jānāmi cittasantāpanaṃ mama vevaṇṇiyaṃ na jānāmi ekāsanaphalaṃ idaṃ. Dhātiyo maṃ upaṭṭhanti khujjā celāvakā 3- bahū aṅkena aṅkaṃ gacchāmi ekāsanaphalaṃ idaṃ. 4- Aññā mameva nhāpenti aññā bhojenti bhojanaṃ aññā maṃ alaṅkaronti aññā ramenti maṃ sadā aññā gandhaṃ vilimpanti ekāsanaphalaṃ idaṃ. 4- Maṇḍape rukkhamūle vā suññāgāre vasantiyā mama saṅkappamaññāya pallaṅko upatiṭṭhati. @Footnote: 1 cha.Ma. ekāsanassidaṃ phalaṃ. evamuparipi 2 cha.Ma. uccākulīnā 3 cha.Ma. celāpikā @4-4 cha.Ma. aññā nhāpenti bhojenti aññā ramenti maṃ sadā @aññā gandhaṃ vilimpanti ekāsanassidaṃ phalaṃ

--------------------------------------------------------------------------------------------- page71.

Ayaṃ pacchimako mayhaṃ carimo vattate bhavo ajjāpi rajjaṃ chaḍḍetvā pabbajiṃ anagāriyaṃ. Satasahassito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi ekāsanaphalaṃ idaṃ. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti. Arahatte pana patiṭṭhāya attanā adhigatavisesaṃ pakāsentī:- [52] "abbuhi 1- vata me sallaṃ duddasaṃ hadayassitaṃ yaṃ me sokaparetāya dhītusokaṃ byapānudi. [53] Sājja abbūḷhasallāhaṃ nicchātā parinibbutā buddhaṃ dhammañca saṃghañca upemi saraṇaṃ munin"ti imā dve gāthā abhāsi. Tattha abbuhi vata me sallaṃ, duddasaṃ hadayassitanti anupacitakusalasambhārehi yāthāvato duddasaṃ mama cittasannissitaṃ pīḷājananato dunnissaraṇato 2- anto tudanato ca "sallan"ti laddhanāmaṃ sokañca taṇhañca abbuhi vata nīhari vata. Yaṃ me @Footnote: 1 cha.Ma. abbahī 2 cha.Ma. dunnīharaṇato

--------------------------------------------------------------------------------------------- page72.

Sokaparetāyāti yasmā sokena abhibhūtāya mayhaṃ dhītusokaṃ byapānudi anavasesato nīhari, tasmā abbuhi vata me sallanti yojanā. Sājja abbūḷhasallāhanti sā ahaṃ ajja sabbaso uddhaṭataṇhāsallā tato eva nicchātā parinibbutā. Muninti sabbaññubuddhaṃ taduppadesitaṃ maggaphalanibbānapabhedaṃ navavidhalokuttaradhammañca tattha patiṭṭhitaṃ aṭṭhaariyapuggalasamūhasaṅkhātaṃ saṃghañca anutta- rehi tehi yojanato sakalavaṭṭadukkhavināsanato ca saraṇaṃ tāṇaṃ leṇaṃ parāyananti upemi upagacchāmi bujjhāmi sevāmi cāti attho. Ubbirītherīgāthāvaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 34 page 67-72. http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=1428&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1428&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=434              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9079              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9137              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9137              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]