ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page1.

5 Atthakāmavaggavaṇṇanā ------------ 1 losakajātakaṃ yo atthakāmassāti idaṃ satthā jetavane viharanto losakatissattheraṃ nāma ārabbha kathesi. Ko panesa losakatissatthero nāmāti. Kosalaraṭṭhe eko attano kulavināsako kevaṭṭaputto alābhī bhikkhūsu pabbajito. So kira nibbattaṭṭhānato cavitvā kosalaraṭṭhe ekasmiṃ kulasahassavāse kevaṭṭagāme ekissāya kevaṭṭitthiyā kucchismiṃ paṭisandhiṃ gaṇhi. Tassa paṭisandhigahaṇadivase taṃ kulasahassaṃ jālahatthaṃ nadiyañca taḷākādīsu ca macche pariyesantaṃ ekaṃ khuddakamacchampi nālattha. Tato paṭṭhāya ca te kevaṭṭā parihāyantiyeva. Tasmiṃ hi kucchigateyeva nesaṃ gāmo satta vāre agginā daḍḍho satta vāre raññā daṇḍito. Evaṃ anukkamena duggatā jātā. Te cintayiṃsu pubbe amhākaṃ evarūpaṃ natthi idāni pana parihāyāma amhākaṃ antare ekāya kāḷakaṇṇiyā bhavittabbaṃ dvebhāgā homāti. Pañca pañca kulasatāni ekato ahesuṃ. Tato yattha tassa mātāpitaro so koṭṭhāso parihāyati itaro vaḍḍhati. Te tampi koṭṭhāsaṃ dvidhā tampi dvidhāti evaṃ yāva tameva kulaṃ ekaṃ ahosi tāva

--------------------------------------------------------------------------------------------- page2.

Vibhajitvā tesaṃ kāḷakaṇṇibhāvaṃ ñatvā pothetvā nikkaḍḍhiṃsu. Athassa mātāpitaro kicchena jīvamānā paripakke gabbhe ekasmiṃ ṭhāne vijāyi. Pacchimabhavikasattaṃ na sakkā nāsetuṃ antoghaṭe dīpo viya hissa dahaye arahattassa upanissayo jalati. Sā taṃ dārakaṃ paṭijaggitvā ādhāvitvā paridhāvitvā vicaraṇakāle ekamassa kapālakaṃ hatthe datvā putta ekaṃ gharaṃ pavisāti pesetvā palātā. So tato paṭṭhāya ekakova hutvā tattha tattha bhikkhaṃ pariyesitvā ekasmiṃ ṭhāne sayati na nhāyati na sarīraṃ paṭijaggati paṃsupisācako viya kicchena jīvitaṃ kappesi. So anukkamena sattavassiko hutvā ekasmiṃ gehadvāre ukkhalidhovanassa chaḍḍitaṭṭhāne kāko viya ekekaṃ sitthakaṃ uccinitvā khādati. Atha naṃ dhammasenāpati sāvatthiyaṃ piṇḍāya caramāno disvā ayaṃ satto atikāruññappatto kataragāmavāsiko nu khoti tasmiṃ mettacittaṃ vaḍḍhetvā ehi reti āha. So āgantvā theraṃ vanditvā aṭṭhāsi. Atha naṃ thero kataragāmavāsikosi kahaṃ vā te mātāpitaroti pucchi. Ahaṃ bhante nippaccayo mayhaṃ mātāpitaro taṃ nissāya kilantamhāti maṃ chaḍḍetvā palātāti. Apica pana pabbajissasīti. Bhante ahaṃ tāva pabbajeyyaṃ mādisaṃ pana kapaṇaṃ ko pabbājessatīti. Thero āha ahaṃ pabbājessāmīti. Sādhu bhante pabbājetha manti. Thero tassa khādanīyaṃ bhojanīyaṃ datvā taṃ vihāraṃ netvā sahattheneva nhāpetvā pabbājetvā paripuṇṇavassaṃ

--------------------------------------------------------------------------------------------- page3.

Upasampādesi. So mahallakakāle losakatissattheroti paññāyittha nippuñño appalābho. Tena kira asadisadānepi kucchipūro na laddhapubbo jīvitaghaṭanamattakameva labbhati. Tassa hi patte ekasmiññeva yāguuluṅke dinne patto samatittiko viya hutvā paññāyati. Atha manussā imassa patto pūroti heṭṭhā yāguṃ denti. Tassa patte yāgudānakāle manussānaṃ bhājane yāgu antaradhāyatītipi vadanti. Jajjakādīsupi eseva nayo. So aparena samayena vipassanaṃ vaḍḍhetvā aggaphale arahatte patiṭṭhitopi appalābho ahosi. Athassa anupubbena āyusaṅkhāresu parihīnesu parinibbānadivaso sampāpuṇi. Dhammasenāpati āvajjento tassa parinibbānabhāvaṃ ñatvā ayaṃ losakatissatthero ajja parinibbāyissati ajja mayā etassa yāvadatthaṃ āhāraṃ dātuṃ vaṭṭatīti taṃ ādāya sāvatthiṃ piṇḍāya pāvisi. Thero taṃ nissāya tāva bahumanussāya sāvatthiyā hatthaṃ pasāretvā vandanamattampi nālattha. Atha naṃ thero gacchāvuso āsanasālāyaṃ nisīdāti uyyojesi. Tato āgatameva manussā ayyo āgatoti āsane nisīdāpetvā bhojenti. Theropi imaṃ bhattaṃ losakatissattherassa dethāti laddhāhāraṃ pesesi. Taṃ gahetvā gatā losakatissattheraṃ assaritvā sayameva bhuñjiṃsu. Atha therassa uṭṭhāya vihāraṃ gamanakāle losakatissatthero gantvā theraṃ vandi. Thero nivattitvā ṭhitakova laddhante āvuso bhattanti pucchi. Labhissāma no bhanteti. Thero saṃvegappatto kālaṃ olokesi.

--------------------------------------------------------------------------------------------- page4.

Kālo anatikkanto. Thero hotāvuso idheva nisīdāti losakatissattheraṃ āsanasālāyaṃ nisīdāpetvā kosalarañño nivesanaṃ agamāsi. Rājā therassa pattaṃ gāhāpetvā bhattassa akāloti pattapūraṃ catummadhuraṃ dāpesi. Thero taṃ ādāya gantvā ehāvuso tissa imaṃ catummadhuraṃ paribhuñjāti vatvā pattaṃ gahetvāva aṭṭhāsi. So therassa gāravena lajjito na paribhuñjati. Atha naṃ thero ehāvuso tissa ahaṃ pattaṃ gahetvāva ṭhassāmi tvaṃ nisīditavā paribhuñja sace ahaṃ pattaṃ hatthato muñceyyaṃ kiñci na bhaveyyāti āha. Athāyasmā losakatissatthero aggasāvake dhammasenāpatimhi pattaṃ gahetvā ṭhite catummadhuraṃ paribhuñji. Taṃ therassa ariyiddhibalena na parikkhayaṃ agamāsi. Tadā losakatissatthero yāvadatthaṃ udarapūraṃ katvā paribhuñji taṃ divasameva anupādisesāya nibbānadhātuyā parinibbāyi. Sammāsambuddho tassa santike ṭhatvā sarīranikkhepaṃ kāresi. Dhātuyo gahetvā cetiyaṃ kariṃsu. Tadā bhikkhū dhammasabhāyaṃ sannipatitvā āvuso aho losakatissatthero appapuñño appalābhī evarūpena nāma appapuññena appalābhinā kathaṃ ariyadhammo laddhoti kathentā nisīdiṃsu. Satthā dhammasabhāyaṃ gantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchi. Te imāya nāma bhanteti ārocesuṃ. Satthā bhikkhave eso bhikkhu attano appalābhibhāvañca ariyadhammalābhibhāvañca attanāva akāsi ayañhi pubbe paresaṃ lābhantarāyaṃ katvā appalābhī jāto

--------------------------------------------------------------------------------------------- page5.

Aniccaṃ dukkhaṃ anattāti vipassanāya yuttabhāvassa phalena ariyadhammalābhī jātoti vatvā atītaṃ āhari. Atīte kassapasammāsambuddhakāle aññataro bhikkhu ekaṃ kuṭumbikaṃ nissāya gāmakāvāse vasati pakatatto sīlavā vipassanāya yuttappayutto. Atheko khīṇāsavatthero himavante vasamāno anupubbena tassa bhikkhuno upaṭṭhākakuṭumbikassa vasanagāmaṃ sampatto. Kuṭumbiko therassa iriyāpatheyeva pasīditvā pattaṃ ādāya gharaṃ pavesetvā sakkaccaṃ bhojetvā thokaṃ dhammakathaṃ sutvā theraṃ vanditvā bhante amhākaṃ dhūravihārameva gacchatha mayaṃ sāyaṇhasamaye gantvā passissāmāti āha. Thero vihāraṃ gantvā nevāsikattheraṃ vanditvā āpucchitvā ekamantaṃ nisīdi. Sopi tena saddhiṃ paṭisanṭhāraṃ katvā laddho te āvuso bhikkhāhāroti pucchi. Āma laddhoti. Kahaṃ nāma laddhoti. Tumhākaṃ dhūragāme kuṭumbikaghareti. Evañca pana vatvā attano senāsanaṃ pucchitvā paṭijaggitvā pattacīvaraṃ paṭisāmetvā jhānasukhena phalasukhena vītināmento nisīdi. So kuṭumbiko sāyaṇhe gandhamālañca padīpatelañca gāhāpetvā vihāraṃ gantvā nevāsikattheraṃ vanditvā bhante eko āgantukatthero atthi āgato nu khoti pucchi. Āma āgatoti. Idāni kahañti. Asukasenāsane nāmāti. So tassa santikaṃ gantvā vanditvā ekamantaṃ nisinno dhammakathaṃ sutvā sītalavelāya cetiyañca bodhiyañca pūjetvā dīpe jāletvā ubhopi jane nimantetvā gato. Nevāsikattheropi

--------------------------------------------------------------------------------------------- page6.

Kho ayaṃ kuṭumbiko paribhinno sacāyaṃ bhikkhu imasmiṃ vihāre vasissati na maṃ esa kismiñci gaṇayissatīti there anattamanataṃ āpajjitvā imasmiṃ vihāre etassa avasanākāro mayā kātuṃ vaṭṭatīti tena upaṭṭhānavelāya āgatena saddhiṃ kiñci na kathesi. Khīṇāsavatthero tassa ajjhāsayaṃ jānitvā ayaṃ thero mama kule vā lābhe vā gaṇe vā apalibuddhabhāvaṃ na jānātīti attano vasanaṭṭhānaṃ gantvā jhānasukhena phalasukhena vītināmesi. Nevāsikopi punadivase nakhapiṭṭhena gaṇḍiṃ paharitvā nakhena dvāraṃ ākoṭetvā kuṭumbikassa gehaṃ agamāsi. So tassa pattaṃ gahetvā paññattāsane nisīdāpetvā āgantukatthero kahaṃ bhanteti pucchi. Nāhaṃ tava kulupakassa pavuttiṃ jānāmi gaṇḍiṃ paharanto dvāraṃ ākoṭento pabodhetuṃ nāsakkhiṃ hiyyo tava gehe paṇītabhojanaṃ bhuñjitvā jīrāpetuṃ asakkonto idāni niddaṃ okkantoyeva bhavissati tvaṃ pasīdamāno evarūpesuyeva ṭhānesu pasīdasīti āha. Khīṇāsavattheropi attano bhikkhācāravelaṃ sallakkhetvā sarīraṃ paṭijaggitvā pattacīvaramādāya ākāse uppatitvā aññattha agamāsi. So kuṭumbiko nevāsikattheraṃ sappimadhusakkarābhisaṅkhataṃ pāyāsaṃ bhojetvā pattaṃ gandhacuṇṇehi ubbattetvā pūretvā bhante so thero maggakilanto bhavissati idamassa harathāti adāsi. Itaro appaṭikkhipitvāva gahetvā gacchanto sace so bhikkhu imaṃ pāyāsaṃ labhissati gīvāyaṃ gahetvā nikkaḍḍhiyamānopi na gamissati sace

--------------------------------------------------------------------------------------------- page7.

Panāhaṃ imaṃ pāyāsaṃ manussassa dassāmi pākaṭaṃ me kammaṃ bhavissati sace udake opilāpessāmi udakapiṭṭhe sappi paññāyissati sace bhūmiyaṃ chaḍḍessāmi kākasannipātena paññāyissati kasmiṃ nu kho imaṃ chaḍḍeyyanti upadhārento ekaṃ jhāmakkhettaṃ disvā aṅgāraṃ viyūhitvā tattha pakkhipitvā upari aṅgārehi paṭicchādetvā vihāraṃ gato taṃ bhikkhuṃ adisvā cintesi addhā so bhikkhu khīṇāsavo mama ajjhāsayaṃ viditvā aññattha gato bhavissati aho mayā udarahetu ayuttaṃ katanti. Tāvadevassa mahantaṃ domanassaṃ udapādi. Tato paṭṭhāyeva manussapeto hutvā nacirasseva kālaṃ katvā niraye nibbatti. So bahūni vassasatasahassāni niraye pacitvā pakkāvasesena paṭipāṭiyā pañca jātisatāni yakkho hutvā ekadivasaṃpi udarapūraṃ āhāraṃ na labhati ekadivasampana gabbhamalaṃ udarapūraṃ labhi. Pañca jātisatāni sunakho ahosi tadāpi ekadivasaṃ bhattavamanaṃ udarapūraṃ labhi. Sesakāle pana tena udarapūro āhāro nāma na laddhapubbo. Sunakhayonito pana cavitvā kāsīraṭṭhe ekasmiṃ duggatakule nibbatti. Tassa nibbattito paṭṭhāya taṃ kulaṃ pana paramaduggatameva jātaṃ. Nābhito uddhaṃ udakakañjikamattampi na labhi. Tassa pana mittabindukoti nāmaṃ ahosi. Mātāpitaro chātakadukkhaṃ adhivāsetuṃ asakkontā gaccha kāḷakaṇṇīti taṃ pothetvā nīhariṃsu. So appaṭisaraṇo vicaranto bārāṇasiṃ agamāsi. Tadā bodhisatto bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañcamāṇavakasatānaṃ sippaṃ vācesi.

--------------------------------------------------------------------------------------------- page8.

Tadā bārāṇasīvāsino duggatānaṃ paribbayaṃ datvā sippaṃ sikkhāpenti. Ayampi mittabinduko bodhisattassa santike sippaṃ sikkhati. So pharuso anovādakkhamo taṃ taṃ paharanto vicarati bodhisattena ovādiyamānopi ovādaṃ na gaṇhāti. Taṃ nissāya āyopissa mando jāto. Atha so māṇavakehi saddhiṃ bhaṇḍitvā ovādaṃ agaṇhanto palāyitvā āhiṇḍanto ekaṃ paccantagāmaṃ gantvā bhatiṃ katvā jīvati. So tattha ekāya duggatitthiyā saddhiṃ saṃvāsaṃ kappesi. Sā taṃ nissāya dve dārake vijāyi. Gāmavāsino amhākaṃ susāsanaṃ dussāsanaṃ āroceyyāsīti mittabindukassa bhatiṃ datvā taṃ gāmadvāre kuṭiyā vasāpesuṃ. Tampana mittabindukaṃ nissāya te paccantagāmavāsino sattakkhattuṃ rājadaṇḍaṃ agamaṃsu. Sattakkhattuṃ tesaṃ gehāni jhāyiṃsu. Sattakkhattuṃ taḷākaṃ bhijji. Te cintayiṃsu amhākaṃ pubbe imassa mittabindukassa anāgamanakāle evarūpaṃ natthi idāni panassa āgatakālato paṭṭhāya parihāyāmāti taṃ pothetvā nīhariṃsu. So attano dārake gahetvā aññattha gacchanto ekaṃ amanussapariggahitaṃ aṭaviṃ pāvisi. Tatthassa amanussā dve dārake ca bhariyañca māretvā maṃsaṃ khādiṃsu. So tato palāyitvā tato tato āhiṇḍanto ekaṃ gambhīraṃ nāma paṭṭanagāmaṃ nāvāvissajjanadivaseyeva patvā kammakaro hutvā nāvaṃ abhiruhi. Nāvā samuddapiṭṭhe sattāhaṃ gantvā sattame divase samuddamajjhe ākoṭetvā ṭhapitā viya aṭṭhāsi. Te kāḷakaṇṇisalākaṃ

--------------------------------------------------------------------------------------------- page9.

Vicāresuṃ. Sattakkhattuṃ mittabindukasseva pāpuṇi. Manussā tassekaṃ veḷukalāpakaṃ datvā hatthe gahetvā samudde khipiṃsu. Tasmiṃ khittamatte nāvā agamāsi. Mittabinduko veḷukalāpe nipajjitvā samuddapiṭṭhe gacchanto kassapasammāsambuddhakāle rakkhitasīlassa phalena samuddapiṭṭhe ekasmiṃ phalikavimāne catasso devadhītaro paṭilabhitvā tāsaṃ santike sukhaṃ anubhavamāno sattāhaṃ vasi. Tā pana vimānapetiyo sattāhaṃ sukhaṃ anubhavanti. Sattāhaṃ dukkhaṃ anubhavituṃ gacchamāno yāva mayaṃ āgacchāma tāva idheva hohīti vatvā agamaṃsu. Mittabinduko tāsaṃ gatakāle veḷukalāpe nipajjitvā purato gacchanto rajatavimāne aṭṭha devadhītaro labhi tatopi aparaṃ gacchanto maṇivimāne soḷasa kanakavimāne dvattiṃsa devadhītaro labhi tāsaṃpi vacanaṃ akatvā purato gacchanto antaradīpake ekaṃ yakkhanagaraṃ addasa. Tatthekā yakkhinī ajarūpena vicarati. Mittabinduko tassā yakkhinībhāvaṃ ajānanto ajamaṃsaṃ khādissāmīti taṃ pāde aggahesi. Sā yakkhānubhāvena taṃ ukkhipitvā khipi. So tāya khitto samuddamatthakena gantvā bārāṇasiyaṃ parikkhāpiṭṭhe ekasmiṃ kaṇṭakagumbamatthake patitvā pavattamāno bhūmiyaṃ patiṭṭhāsi. Tasmiñca samaye tasmiṃ parikkhāpiṭṭhe rañño ajikā caramānā corā haranti. Ajikagopakā core gaṇhissāmāti ekamantaṃ nilīnā aṭṭhaṃsu. Mittabinduko pavattitvā bhūmiyaṃ ṭhito tā ajikā disvā cintesi ahaṃ samudde ekasmiṃ dīpake ekaṃ pāde gahetvā tāya khitto idha

--------------------------------------------------------------------------------------------- page10.

Patito sace idāni ekaṃ pāde gahessāmi sā maṃ parato samuddapiṭṭhe vimānadevatānaṃ santike khipissatīti. So evaṃ ayoniso manasikaritvā ajikaṃ pāde gaṇhi. Sāpi gahitamattā viravi. Ajikagopakā ito cito ca āgantvā ettakaṃ kālaṃ rājakule ajikāya khādako esa coroti taṃ koṭṭetvā bandhitvā rañño santikaṃ nenti. Tasmiṃ khaṇe bodhisatto pañcasatamāṇavaparivuto nagarā nikkhamma nhāyituṃ gacchanto mittabindukaṃ disvā sañjānitvā te manusse āha tātā ayaṃ amhākaṃ antevāsiko kasmā naṃ gaṇhathāti. Ajikacorako ayya ekaṃ ajikaṃ pāde gaṇhi tasmā gahitoti. Tenahetaṃ amhākaṃ dāsaṃ katvā detha amhe nissāya jīvissatīti. Te sādhu ayyāti taṃ vissajjetvā agamaṃsu. Atha naṃ bodhisatto mittabindukaṃ tvaṃ ettakaṃ kālaṃ kahaṃ vasīti pucchi. So sabbaṃ attanā katakammaṃ ārocesi. Bodhisatto atthakāmānaṃ vacanaṃ akaronto evaṃ dukkhaṃ pāpuṇātīti vatvā imaṃ gāthamāha yo atthakāmassa hitānukampino ovajjamāno na karoti sāsanaṃ ajāya pādaṃ olubbha mittako viya socatīti. Tattha atthakāmassāti vuḍḍhiṃ icchantassa. Hitānukampinoti hitena anukampamānassa. Ovajjamānoti mudukena hitacittena ovadiyamāno. Na karoti sāsananti anusiṭṭhiṃ na karoti dubbaco anovādako hoti. Mittako viya socatīti yathā ayaṃ mittabinduko

--------------------------------------------------------------------------------------------- page11.

Ajāya pādaṃ gahetvā socati kilamati evaṃ niccakālaṃ socatīti imāya gāthāya bodhisatto dhammaṃ desesi. Evaṃ tena therena ettake addhāne tīsuyeva attabhāvesu kucchipūro laddhapubbo yakkhena hutvā ekadivasaṃ gabbhamalaṃ laddhaṃ sunakhena hutvā ekadivasaṃ bhattavamanaṃ parinibbānadivase dhammasenāpatissānubhāvena catummadhuraṃ laddhaṃ evaṃ parassa lābhantarāyakaraṇaṃ nāma mahādosanti veditabbaṃ. Tasmiṃ pana kāle sopi ācariyo mittabindukopi yathākammaṃ gato. Satthā evaṃ bhikkhave attano appalābhibhāvañca ariyadhammalābhibhāvañca sayameva eso akāsīti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā mittabinduko losakatissatthero ahosi disāpāmokkho ācariyo pana ahamevāti. Losakajātakaṃ paṭhamaṃ. --------------


             The Pali Atthakatha in Roman Book 36 page 1-11. http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=41              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=275              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=270              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=270              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]