ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page364.

7. Babbujātakaṃ yattheko labhate babbūti idaṃ satthā jetavane viharanto kāṇamātāsikkhāpadaṃ ārabbha kathesi. Sāvatthiyaṃ hi kāṇamātā nāma dhītuvasena pākaṭanāmā upāsikā ahosi sotāpannā ariyasāvikā. Sā dhītaraṃ kāṇaṃ aññatarasmiṃ gāmake samānajātiyassa purisassa adāsi. Kāṇā kenacideva karaṇīyena mātu gharaṃ agamāsi. Athassā sāmiko katipāhaccayena dūtaṃ pāhesi āgacchatu kāṇā icchāmi kāṇāya āgatanti. Kāṇā dūtassa vacanaṃ sutvā amma gamissāmīti mātaraṃ āpucchi. Kāṇamātā ettakaṃ kālaṃ vasitvā kathaṃ tucchahatthā gamissasīti pūvaṃ paci. Tasmiṃyeva khaṇe eko piṇḍapātacāriko bhikkhu tassā nivesanaṃ agamāsi. Upāsikā taṃ nisīdāpetvā pattapūraṃ pūvaṃ dāpesi. So kkhu nikkhamitvā aññassa ācikkhi. Tassāpi tatheva dāpesi. Sopi nikkhamitvā aññassa ācikkhi. Tassāpi tatheva dāpesi. Sopi nikkhamitvā aññassa ācikkhi. Tassāpi tathevāti evampi catunnaṃ janānaṃ dāpesi. Yathāpaṭiyattaṃ pūvaṃ parikkhayaṃ agamāsi. Kāṇāya gamanaṃ na sampajji. Athassā sāmiko dutiyampi dūtaṃ pāhesi tatiyaṃ pāhentova sace kāṇā nāgacchissati ahaṃ aññaṃ pajāpatiṃ ānessāmīti pāhesi. Tayopi vāre teneva upāyena gamanaṃ na sampajji. Kāṇāya sāmiko aññaṃ pajāpatiṃ ānesi. Kāṇā

--------------------------------------------------------------------------------------------- page365.

Taṃ pavuttiṃ sutvā rodamānā aṭṭhāsi. Satthā taṃ kāraṇaṃ ñatvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kāṇamātāya nivesanaṃ gantvā paññattāsane nisīditvā kāṇamātaraṃ pucchi kissāyaṃ kāṇā rodatīti iminā nāma kāraṇenāti ca sutvā kāṇamātaraṃ samassāsetvā dhammakathaṃ kathetvā uṭṭhāyāsanā vihāraṃ agamāsi. Atha tesaṃ catunnaṃ bhikkhūnaṃ tayo vāre yathāpaṭiyattaṃ pūvaṃ gahetvā kāṇāya gamanassa upacchinnabhāvo bhikkhusaṅghe pākaṭo jāto. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso catūhi nāma bhikkhūhi tayo vāre kāṇamātāya pakkapūvaṃ khāditvā kāṇāya gamanantarāyaṃ katvā sāmikena pariccattaṃ dhītaraṃ nissāya mahāupāsikāya domanassaṃ uppāditanti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva te cattāro bhikkhū kāṇamātāya santakaṃ khāditvā tassā domanassaṃ uppādesuṃ pubbepi uppādesuṃyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto pāsāṇakoṭṭakakule nibbattitvā vayappatto pariyodātasippo ahosi. Kāsīraṭṭhe ekasmiṃ nigame eko mahāvibhavo seṭṭhī ahosi. Tassa nidhānagatāyeva cattāḷīsa hiraññakoṭiyo ahesuṃ. Athassa bhariyā kālaṃ katvā dhanasinehena gantvā dhanapiṭṭhiyaṃ mūsikā hutvā nibbatti. Evaṃ anukkamena sabbampi taṃ kulaṃ abbhatthaṃ

--------------------------------------------------------------------------------------------- page366.

Agamāsi. Vaṃso ucchijji. So gāmopi chaḍḍito apaṇṇattikabhāvaṃ agamāsi. Tadā bodhisatto tasmiṃ purāṇagāmaṭṭhāne pāsāṇe uppātetvā koṭṭeti. Atha sā mūsikā gocarāya caramānā bodhisattaṃ punappunaṃ passantī upannasinehā hutvā cintesi mayhaṃ dhanaṃ bahuṃ nikkāraṇena nassissati iminā saddhiṃ ekato hutvā imaṃ dhanaṃ khādissāmīti. Sā ekadivasaṃ ekaṃ kahāpaṇaṃ mukhena ḍaṃsitvā bodhisattassa santikaṃ agamāsi. So taṃ disvā piyavācāya samālapanto kiṃ nu kho amma kahāpaṇaṃ gahetvā āgatāsīti āha. Tāta imaṃ gahetvā attanāpi paribhuñja mayhampi maṃsaṃ āharāti. So sādhūti sampaṭicchitvā kahāpaṇaṃ ādāya nagaraṃ gantvā ekena māsakena maṃsaṃ kiṇitvā āharitvā tassā adāsi. Sā taṃ gahetvā attano nivāsanaṭṭhānaṃ gantvā sāruciyā khādi. Tato paṭṭhāya imināva niyāmena divase divase bodhisattassa kahāpaṇaṃ deti. Sopissā maṃsaṃ āharati. Athekadivasaṃ taṃ mūsikaṃ viḷāro aggahesi. Atha naṃ sā evamāha samma mā maṃ māresīti. Kiṃkāraṇā na māreyyāmi ahamhi chāto maṃsaṃ khāditukāmo na sakkā mayā na māretunti. Kiṃ pana ekadivasameva maṃsaṃ khāditukāmosi udāhu niccakālanti. Labhamāno niccampi khāditukāmomhīti. Yadi evaṃ ahante niccakālaṃ maṃsaṃ dassāmi vissajjehi manti. Atha naṃ viḷāro tenahi appamattā hohīti vissajjesi. Tato paṭaṭhāya sā attano ābhataṃ maṃsaṃ

--------------------------------------------------------------------------------------------- page367.

Dve koṭṭhāse katvā ekaṃ viḷārassa deti ekaṃ sayaṃ khādi. Atha naṃ ekadivasaṃ aññopi viḷāro aggahesi. Tampi tatheva saññāpetvā attānaṃ vissajjāpesi. Tato paṭṭhāya tayo koṭṭhāse katvā khādanti. Puna añño aggahesi. Taṃ tatheva saññāpetvā attānaṃ mocāpesi. Tato paṭṭhāya cattāro koṭṭhāse katvā khādanti. Puna añño aggahesi. Taṃ tatheva saññāpetvā attānaṃ mocāpesi. Tato paṭṭhāya pañca koṭṭhāse katvā khādanti. Sā pañcamakoṭṭhāsaṃ khādamānā appahāratāya kilantā kīsā ahosi appamaṃsalohitā. Bodhisatto taṃ disvā amma kasmā milātāsīti vatvā iminā nāma kāraṇenāti vutto tvaṃ ettakaṃ kālaṃ kasmā mayhaṃ nācikkhasi ahamettha kattabbaṃ jānissāmīti taṃ samassāsetvā suddhaphalikapāsāṇena guhaṃ katvā āharitvā amma tvaṃ imaṃ guhaṃ pavisitvā nipajjitvā āgatāgatānaṃ pharusāhi vācāhi santajjeyyāsīti āha. Sā guhaṃ pavisitvā nipajji. Atheko viḷāro āgantvā dehi me maṃsanti āha. Atha naṃ mūsikā are duṭṭhaviḷāra kinte ahaṃ maṃsahārikā attano puttānaṃ maṃsaṃ khādāti santajjesi. Viḷāro phalikaguhāya nipannabhāvaṃ ajānanto kodhavasena mūsikaṃ gaṇhissāmīti sahasā pakkhanditvā hadayena phalikaguhāyaṃ paharati. Tāvadevassa hadayaṃ bhijji akkhīni nikkhamanākārappattāni jātāni. So tattheva jīvitakkhayaṃ patvā ekamantaṃ paṭicchanaṭṭhāne patati.

--------------------------------------------------------------------------------------------- page368.

Etenupāyena aparopi aparopīti cattāropi janā jīvitakkhayaṃ pāpuṇiṃsu. Tato paṭṭhāya mūsikā nibbhayā hutvā bodhisattassa devasikaṃ dve tayo kahāpaṇe deti. Evaṃ anukkamena sabbampi dhanaṃ bodhisattasseva adāsi. Te ubhopi yāvajīvaṃ mettiṃ abhinditvā yathākammaṃ gatā. Satthā imaṃ dhammadesanaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha yattheko labhate babhu dutiyo tattha jāyati tatiyo ca catuttho ca idante babbukā bilanti. Tattha yatthāti yasmiṃ ṭhāne. Babbūti viḷāro. Dutiyo tattha jāyatīti yathā eko mūsikaṃ vā maṃsaṃ vā labhati dutiyopi tattha viḷāro jāyati uppajjati tathā tataṃyo ca catuttho ca evaṃ te tadā cattāro viḷārā ahesuṃ hutvā ca pana divase maṃsaṃ khādantā te babbukā idaṃ phalikamayaṃ bilaṃ urena paharitvā sabbepi jīvitakkhayaṃ pattāti. Evaṃ satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā cattāro viḷārā te cattāro bhikkhū ahesuṃ mūsikā kāṇamātā pāsāṇakoṭṭakamaṇikāro pana ahamevāti. Babbujātakaṃ sattamaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 364-368. http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=7238&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7238&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=137              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=907              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=899              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=899              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]