ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      2 Santhavajātakaṃ
     na santhavasmā paramatthi pāpiyoti idaṃ satthā jetavane
viharanto aggijuhanaṃ ārabbha kathesi.
     Vatthu heṭṭhā naṅguṭṭhajātake kathitasadisameva.
     Bhikkhū te aggiṃ  juhante disvā bhante jaṭilā nānappakāraṃ
micchātapaṃ karonti, atthi nu kho ettha vuḍḍhīti bhagavantaṃ pucchiṃsu.
Na bhikkhave ettha kāci vuḍḍhi nāma atthi, porāṇakapaṇḍitāpi
aggijuhanena vuḍḍhi atthīti saññāya ciraṃ aggiṃ juhitvā tasmiṃ
kamme avuḍḍhimeva disvā aggiṃ udakena nibbāpetvā sākhādīni
pothetvā puna nivattitvāpi taṃ na olokesunti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbatti. Mātāpitaro tassa jātaggiṃ gahetvā
taṃ soḷasavassuddesikaṃ āhaṃsu kintāta jātagagiṃ gahetvā araññe
aggiṃ paricarissasi udānu tayo vede uggaṇhitvā kuṭumbaṃ saṇṭhapetvā
gharāvāsaṃ vasissasīti. So na me gharāvāsena attho, araññe aggiṃ
paricaritvā brahmalokaparāyano bhavissāmīti jātaggiṃ gahetvā
mātāpitaro vanditvā araññe pavisitvā paṇṇasālāya vāsaṃ kappetvā
aggiṃ paricari. So ekadivasaṃ nimantanaṭṭhānaṃ gantvā sappinā
pāyāsaṃ labhitvā imaṃ pāyāsaṃ mahābrahmuno dassāmīti 1- taṃ pāyāsaṃ
@Footnote: 1 yajissāmītītipi.
Āharitvā aggiṃ saritvā aggiṃ pūjayitvā aggiṃ tāva bhagavantaṃ
sappiyuttaṃ pāyāsaṃ pāyemīti pāyāsaṃ aggimhi pakkhipi. Bahusinehe
pāyāse aggimhi pakkhitamatte yeva aggi jalitvā accuggatāni
acchīhi paṇṇasālaṃ jhāpesi. Brāhmaṇo bhītatasito palāyitvā
bahi ṭhatvā kāpurisehi nāma santhavo na kātabbo, idāni me
iminā agginā kicchena katā paṇṇasālā jhāpitāti vatvā
paṭhamaṃ gāthamāha
               na santhavasmā paramatthi pāpiyo
               yo santhavo kāpurisena hoti,
               santappito sappinā pāyāsena
               kicchā kataṃ paṇṇakuṭiṃ adaḍḍahīti.
     Tattha na santhavasmāti taṇhāsanthavāpi mittasanthavāpi duvidhāpi
etasmā santhavā paraṃ uttariṃ aññaṃ pāpataraṃ lāmakataraṃ nāma
natthīti attho. Yo santhavo kāpurisenāti yo pāpakena kāpurisena
saddhiṃ duvidhopi esa santhavo tato pāpataraṃ aññaṃ natthi.
Kasmā. Santappito adaḍḍahīti yasmā sappinā ca pāyāsena
ca santappitopi ayaṃ aggi mayā kicchena kataṃ paṇṇasālaṃ
jhāpesīti attho.
     So evaṃ vatvā na me mittadubbhinā atthoti taṃ aggiṃ
udakena nibbāpetvā sākhāhi pothetvā antohimavantaṃ pavisitvā
Ekaṃ sāmaṃ nāma migiṃ sīhassa ca byagghassa ca dīpino ca mukhaṃ
lehantiṃ disvā sappurisehi saddhiṃ santhavā paraṃ seyyo nāma natthīti
cintetvā dutiyaṃ gāthamāha
                na santhavasmā paramatthi seyyo
                yo santhavo sappurisena hoti,
                sīhassa byagghassa ca dīpino ca
                sāmā mukhaṃ lehati santhavenāti.
     Tattha sāmā mukhaṃ lehati santhavenāti sāmā nāma migī imesaṃ
tiṇṇaṃ janānaṃ santhavena sinehena mukhaṃ lehatīti.
     Evañca pana vatvā bodhisatto antohimavantaṃ pavisitvā
isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā
jīvitapariyosāne brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Ahantena samayena tāpaso ahosinti.
                    Santhavajātakaṃ dutiyaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 37 page 56-58. http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=1109              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1109              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=173              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1136              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1120              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1120              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]